Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं-५,
४५७ धत्था' तृष्णाद्रव्याव्यपेच्छा गृद्दिः-अप्राप्तार्थाकाङ्क्ष लोभः-चित्तविमोहनं तैर्ग्रस्ता-अभिव्याप्ता येते तथा अत्तणाअणिगहिय'त्तिआत्मनाअनिगृहीताअनिगृहीतात्मानइत्यर्थः कुर्वन्तिक्रोधमानमायालोभानिति कण्ठ्यं, ___अकीर्तनीयान्-निन्दितान्, तथा परिग्रह एव च भवन्ति नियमाच्छल्यानि-मायादीनि त्रीणि दण्डाश्च-दुष्प्रणिहितमनोवाकायलक्षणाः गौरवाणि च-ऋद्धिरससातगोरवरूपाणि कषायाःसंज्ञाश्च प्रतीताः, 'कामगुणअण्हगा यत्ति कामगुणाः-शब्दादयः पञ्चत एव आश्रवाःआश्रवद्धाराणिचतेच 'इंदियलेसाओ'त्तिइन्द्रियाणिअसंवृत्तानिलेश्याश्चाप्रशस्ताभवन्तीत्यर्थः, तथा 'सयणसंपओग'त्तिस्वजनसंप्रयोगान् इच्छन्तीतिसम्बन्धः, सचित्ताचित्तमिश्रकाणि द्रव्याणि अनन्तकानि इच्छन्ति परिग्रहीतुं, तथा सदेवमनुजासुरलोके लोभात्परिग्रहो लोभपरिग्रहो नतु धर्मार्थपरिग्रहो जिनवरैर्भणितः यदुत नास्ति ईदशः परिग्रहादन्यः पाश इव पाशो-बन्धनं प्रतिबन्धः-प्रतिबन्धसअथानमभिष्वङ्गाश्रय इत्यर्थः, तथा अस्ति सर्वजीवानां सर्वलोके परिग्रह इति गम्यं, अविरतिद्वारेण सूक्ष्माणामपि परिग्रहसंज्ञासद्मावादिति यथा कुर्वन्तीत्युक्तं,
मू. (२४) परलोगम्मि य नट्ठा तमंपविट्ठा महयामोहमोहियमती तिमिसंधकारे तसथावरसुहुमबादरेसुपजत्तमपज्जत्तग एवंजाव परियट्टति दीहमद्धं जीवा लोभवससंनिविठ्ठा । एसो सो परिग्गहस्स फलविवाओ इहलोइओ परलोइओ अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसोअसाओवाससहस्सेहिंमुच्चइ, न अवेतित्ता अस्थि हुमोक्खोत्ति, एवमाहंसुनायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य परिग्गहस्स फलविवागं ।
एसो सोपरिग्गहो पंचमोउवियमानानामणिकणगरयणमहरिह एवंजावइमस्स मोक्खवरमोत्तिमग्गस्स फलिहभूयो चरिमं अधम्मदारं समत्तं॥
वृ. अथ यादृशं फलं परिग्रहो ददाति तदुच्यते-‘परलोगम्मि यत्ति परलोके चजन्मान्तरविषये चशब्दादिहलोकेचनष्टाः सुगतिनाशात्सत्पथभ्रंशाच 'तमंपविट्ठ'त्तिअत्रानमग्नाः 'महयामोहमोहियमइत्ति प्राकृतत्वान्महामोहेन-प्रकृष्टोदयचारित्रमोहनीयेनमोहितमतयः, किम्भूत इत्याह-तमिा-रजनीतद्वदज्ञानाजन्धकारोयःसतमिान्धकारस्तत्र, केषुजीवस्थानेषुनष्टा इत्याहत्रसस्थावरसूक्ष्मबादरेषु ‘पजत्तग'इह एवं यावत्करणादिदं श्यं ‘पज्जत्तमपज्जत्तगसाहारणपत्तेयसरीरेसु य अण्डजपोतजजरायुजरसजसंसेइमसंमुच्छियमउब्मितउववाइएसु य नरगतिरियदेवमणुस्सेसुजरामरणरोगसोगबहुलेसुपलिओवमसागरोवमाणिअनाइयं अनवयग्गं दीहमदं चाउरंतसंसारकंतार'मिति, अस्य च व्याख्या चतुर्थाध्ययनवदवसेया, के एवं फलभुजो भवन्तीत्याह-जीवा 'लोभवससन्निविट्ठा' लोभवशेन परिग्रहे सन्निविष्टा अभिनिविष्टा इत्यर्थः,
‘एसो सो' इत्याद्यध्ययननिगमनं व्याख्या चास्य पूर्ववदिति। अधुनाऽऽश्रवपञ्चकनिगमनाय गाथाकदम्बकमाह
मू. (२५) एएहिं०, वृ. एएहिं' गाहा, एतैः-अनन्तरोपवर्णितस्वरपैः पञ्चभिः-असंवरैः- प्राणातिपातादिभिराश्रवैः रज इव रजो-जीवस्वरूपोपरञ्जनात्कर्म ज्ञानावरणादि 'अचिणित्तु' आचित्य आत्मप्रदेशैः सहोपचित्य ‘अनुसमयं प्रतिक्षणंचतुर्विधा-चतुःप्रकारादेवादिभेदेन गतिः-गतिनाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548