Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 451
________________ ४४८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/२० ततः कुपितोऽसौ तां प्रति सापल्यमस्याः करोमीति विभाव्य कुण्डिनीं नगरीमुपगतः, रुक्मिण्याचप्रणतः सन् कृष्णस्य महादेवी भवेत्याशिषमवादीत्, कृष्णगुणांश्चतत्पुरतो व्यावर्णयन् तं प्रति तां सानुरागामकरोत, तद्रुपं च चित्रपटे विलिख्य कृष्णस्य तदुपदश्य तां प्रति तमपि साभिलाषमकार्षीत्, ततः कृष्णोरुक्मिणंता याचितवान्, रुक्मिणोऽपि न दत्तवान्, शिशुपालाभिधानंचमहाबलं राजसूनुमानीय विवाहमारम्मभितवान्, रुक्मिणीसत्कया पितृष्वा च कृष्णस्य रुक्मिण्यपहरणार्थो लेखो दत्तः, ततश्च रामकेशवौ तां नगरीमागतो, रुक्मिणी च पितृष्वा सह चेटिकापरिवृता देवतार्चनव्याजेनोद्यानमागता, कृष्णेन रथमारोपिता, ततस्तौ द्वारिकाभिमुखौ तांगृहीत्वाप्रचलितो, पूत्कृतंच चेटिकाभिःनिर्गतौसदोचतुरङ्गसैन्यसमग्रौ रुक्मिणीव्यावर्तनार्थं रुक्मिशिशुपालमहाराजौ, ततो विनिवृत्त्य हलिना हलमुशलाभ्यां दिव्यास्त्राभ्यां चूर्णितं तद्वलं विमुक्तौ कृच्छ्रजीवितौ शिशुपालरुक्मिणाविति। तथा पद्मावतीकृते सङ्गामोऽभूत्, तत्र अरिष्ठनगरे राममातुलस्य हिरण्यनाभाभिधान-नराधिपस्य दुहिता पद्मावती बभूव, तस्याश्चस्वयंवरमुपश्रुत्य रामकेशवावन्ये च राजकुमारा-स्तत्राजग्मुः, ततश्च । ॥१॥ “पूएइ भाइणिज्जे विहीए सो तत्थ रामगोविंदे। रेवगनामो जेट्ठो भाया य हिरण्णनाभस्स। ॥२॥ पिउणा सह पव्वइओ सो तत्थ नमिजिनस्स गयमोहो । तस्स य रेवयनामा रामा सीमा य बंधुमई॥ ॥३॥ दुहियाओ पढम चिय दिन्नाओ आसि तेण रामस्स । तत्थ य सयंवरंमी सव्वेसिनरवरिंदाणं॥ ॥४॥ पुरओच्चिय तं गेण्हइ आहवकुसलाण कन्नगं कण्हो। जायं च पत्थिवेहिं जुज्झंसह जायवाणऽउलं ।। ॥५॥ सव्वत्तो विद्दविओ मुहुत्तमित्तेण सव्वनरनाहो । रामो कन्नचउक्कं हरीवि पउमावईकन्नं ॥" गहिउं ताहिं समेया समागया नियपुरवरे सतारायाः कृते सङ्ग्रामोऽभवत्, तथाहि-किंकिन्धपुरे वालिसुग्रीवाभिधानावादित्यरथाभिधानस्य विद्याधरस्य सुतौ वानरविद्यावन्तौ विद्याधरौ बभूवतुः, तत्र ॥१॥ “अभिमानेन य वाली दाऊणियरस्स तं नियं रज्जं । सिद्धो कयपव्वजो सुग्गीवो कुणइ पुण रज्जं ।।" तस्य भार्याताराभिधानाबभूव, ततः कश्चित्खेचराधिपः साहसगत्यभिधानः तारापरिभोगलालसः सुग्रीवरूपं विधायान्तःपुरं प्रविवेश, तया च चिह्नः प्रत्यभिज्ञाय निवेदितौ जम्बुवदादिमन्त्रिमण्डलस्य, तच्च सुग्रीवद्वयमुपलभ्य किमिदमाश्चर्यमिति विस्मयं जगाम, ततश्च॥१॥ “निद्धाडिया य दोनिवि पुराउ ते मंतिवग्गवयणेण । जुझंति मच्छरेण य चलितो न एस अलियसुग्गीवो ॥" । ततश्चासौ सत्यसुग्रीवो हनुमदभिधानस्य महाविद्याधरराजस्य गत्वा निवेदयति स्म, स त्वागत्य तयोर्विशेषमजानन्नकृतोपकार एव स्वपुरमगमत्, ततश्च लक्ष्मणविनाशितखरदूषण Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548