Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 456
________________ ४५३ द्वारं-१, अध्ययनं-५, अनर्थकः-परमार्थवृत्त्या निरर्थकः २८ आसक्तिः-धनादावसङ्गः२९ असन्तोषः ३० इत्यपिच तस्य-परिग्रहस्य एतानि प्रत्यक्षाणि एवमादीनि-उक्तप्रकारवन्ति नामधेयानि भवन्ति त्रिंशदिति अथ ये परिग्रहं कुर्वन्ति तानाह मू. (२३) तं च पुन परिग्गरं ममायंति लोभघत्था भवणवरविमानवासिणो परिग्गहरुती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगरुलविज्जुजलणदीवउदहिदिसिपवणथणियअणवंनियपणवंनियइसिवातियभूतवाइयकंदियमहाकंदियकुहंडपतंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सतीचंदसूरसुक्कसनिच्छरा राहुधूमकेउबुधाय अंगारका यतत्ततवणिज्जकणयवण्णाजे यगहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अठ्ठावीसतिविहा य नक्खत्तदेवगणा नानासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिचरा -उड्ढलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतकमहासुक्कसहस्सारआणयपाणयआरणअच्चुया कप्पवरविमाणवासिणो सुरगणा गेवेज्जा अनुत्तरादुविहा कप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा एवंचतेचउब्विहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नानाविहवत्यभूसणा पवरपहरणाणि य नानामणिपंचवन्नदिव्वंचभायणविहिं नानाविहकामरूवे वेउव्वितअच्छरगणसंधाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वनसंडे पव्वते य गामनगराणि य आरामुजाणकाणणाणि य कूवसरतलागवाविदीहियदेवकुलसभप्पववसहिमाइयाइंबहुकाइंकित्तणाणिय परिगेण्हित्ता परिग्गहं विपुलदव्वसारं देवावि सइंदगा न तित्तिं न तुहिँ उवलंभति -अच्चंतविपुललोभाभिभूतसत्ता वासहरइक्खुगारवट्टपव्वयकुंडलरुचगवरमानुसोत्तरकालोदधिलवणसलिलदहपतिरतिकरअंजणकसेलदहिमुहवपातुप्पायकंचणकचित्तविचित्तजमकवरसिहरकूडवासी वक्खारअकम्मभूमिसु सुविभत्तभागदेसासुकम्मभूमिसु, जेऽविय नरा चाउरंतचक्कवट्टी वासुदेवा बलदेवा मंडलीया इस्सरा तलवरा सेणावती इब्मा सेट्टी रट्ठिया पुरोहिया कुमारा दंडणायगा माडंबिया सत्थवाहा कोडुंबियाअमच्चाएए अन्ने य एवमाती परिग्गहं संचिणंतिअणंतं असरणंदुरंतंअधुवमनिच्चं असासयंपावकम्मनेम्मंअवकिरियव्वंविनासमूलंबहबंधपरिकिलेसबहुलं अनंतसंकिलेसकारणं, तेतंधनकणगरयणनिचयंपिंडिंताचेवलोभघत्थासंसारंअतिवयंति सव्वदुक्खसंनिलयणं, परिग्गहस्सय अट्ठाए सिप्पसयं सिक्खए बहुजणो कलाओय बावत्तारिंसुनिपुणाओ लेहाइयाओ सउणरुयावसाणाओ गणियप्पाहाणो चउसद्धिं च महिलागुणे रजिजणणे सिप्पसेवं असिमसिकिसिवाणिज्जं ववहारं अत्थइसत्थच्छरुप्पवा यं विविहाओ य जोगजुंजणाओ अन्नेसु एवमादिएसु बहूसु कारणसएसु जावज्जीवं नडिज्जए संचिणंति मंदबुद्धी परिग्गहस्सेव य उठाए करंति पाणाण वहकरणंअलियनियडिसाइसंपओगे परदव्वअभिजा सपरदारअभिगमणासेवणाए आयासविसूरणंकलहभंडणवेराणियअवमाणणविमाणणाओइच्छामहिच्छप्पिवा-ससतततिसिया तण्हगेहिलोभघत्था –अत्ताणा अनिग्गहिया करेतिकोहमाणमायालोभेअकित्तणिज्जे परिग्गहे चेव होतिनियमा Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548