Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं-४,
४४९
सम्बन्धिनिपाताललकापरेराज्यावस्थं रामदेवमाकलय्य शरणंप्रपन्नः, ततस्तेन सहगतःसलक्ष्मणो रामः किष्किन्धपुरेस्थितो बहिः कृतश्च सुग्रीवेण बाहुशब्दस्तमुपश्रुत्य समागतोऽसावलीकसुग्रीवो रथारूढो रणरसिकः सन्, तयोर्विशेषमजानस्तद्वलं रामश्चस्थित उदासीनतया, कदर्थितःसुग्रीव इतरेण, रामस्य गत्वा निवेदितं सुग्रीवेण-देव ! तव पश्यतोऽप्यहं कदर्थितस्तेन, रामेणोक्तंकृतचिह्नः पुनयुद्धस्व, ततोऽसौ पुनयुध्यमानो रामेण शरप्रहारेण पञ्चत्वमापादितः, सुग्रीवश्च तारया सह भोगान् बुभुजे इति । काश्चनासं विधानकमप्रतीतमिति न लिखितं ।
तथा रक्तसुभद्रायाः कृते सङ्ग्रामोऽभूत्, तत्र सुभद्रा कृष्णवासुदेवस्य भगिनी, सा च पाण्डुपुत्रेऽर्जुने रक्तेतिकृत्वा रक्तसुभद्रोक्ता, सा च रक्ता सत्यर्जुनसमीपमुपगता, कृष्णेन च तद्विनिवर्तनाय बलं प्रेषितं अर्जुनेन च तयोल्लासितरणरसेन तद्विजित्य सा परिणीता, कालेन च तस्या जातोऽभिमन्युनामा महाबलः पुत्र इति।
__ अहिनिकाअप्रतीता।तथा सुवर्णगुलिकायाःकृतसङ्ग्रामोऽभूत्, तथाहि-सिन्धुसौवीरेषु जनपदेषु विदर्भकनगरे उदायनस्य राज्ञः प्रभावत्या देव्याः सत्का देवदत्ताभिधाना दास्यभवत्, साच देवनिर्मितांगोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमांराजमन्दिरान्तर्वर्तिचैत्यभवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थं च श्रावकः कोऽपि देशान सञ्चरन समायातः, तत्र चागतोऽसौ रोगेणापटुशरीरोजातः तयाचसम्यक्प्रतिचरतिःतुष्टेनचतेन सर्वकामिकमाराधितदेवतावितीर्णं गुटिकाशतमदायि, तया चाहं कुब्जा विरूपा सुरूपा भूयासमिति मनसि विभाव्यैका गुटिका भक्षिता, तप्रभावात्सा सुवर्णवर्णाजातेति सुवर्णगुलिकेतिनाम्ना प्रसिद्धअधिमुपगता, ततोऽसौ चिन्तितवती-जाता मे रूपसम्पद्, एतया च किं भर्तृविहीनया?,
तत्र तावदयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमात्रमतः किन्तैः ?, ततः उज्जयिन्यः पतिंचण्डप्रद्योत्तराजंमनस्याधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात्तां विज्ञाय तदानयनाय हस्तिरलमारुह्य तत्रायातः,आकारिताचतेनसा, तयोक्तम् आगच्छामियदिप्रतिमां नयसि, तेनोक्तं-तर्हि श्वो नेष्यामि, ततोऽसौ स्वनगरींगत्वा तद्रूपांप्रतिमां कारयित्वा तामादाय तथैव रात्रावायातः, स्वकीयप्रतिमां देवतानिर्मित-प्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वागतः,प्रभातेचचण्डप्रद्योतगन्धहस्तिवि-मुक्तमूत्रपुरीषगन्धेन विमदानस्वहस्तिनोविज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रतिमा- सुवर्णगुलिकानयनोऽसावुदायनराजः परं कोपमुपगतो दशभिर्महाबलै राजभिः सहोज्जयिनी प्रति प्रस्थितः, ___अन्तरा पिपासाबाधितसैन्यत्रिपुष्करकरणेन देवतया निस्तारितसैन्योऽक्षेपेणोजयिन्या बहिः प्राप्तः, रथारूढश्च धनुर्वेदकुशलतया सनद्धहस्तिरलारूढं चण्डप्रद्योतं प्रजिहीर्षुमण्डल्या भ्रमन्तं चलनतलशरव्यथितहस्तिनो भुवि निपातनेन वशीकृतवान, दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाकितवानिति । किन्नरी सुरूपविद्युन्मती चाप्रतीता।
तथा रोहिणीकृते सङ्ग्रामोऽभूत्, तथाहि-अरिष्ठपुरे नगरे रुधिरोनाम राजा मित्रा नाम देवी तत्पुत्रो हिरण्यनाभः दुहिताच रोहिणी, तस्या विवाहार्थं रुधिरेण स्वयंवरोघोषितः मिलिताश्च जरासन्धप्रभृतयः समुद्रविजयादयो नराधिपतयः उपविष्टाश्च यथायथं रोहिणीच चात्र्याक्रमेणोप[7 29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548