Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 450
________________ द्वारं-१, अध्ययनं-४, ४४७ एतद्व्यतिकरदर्शनकुपितायां - -चन्द्रनखायांपुना रामल्मणयोर्दर्शनात् सञ्जातकामायांकृतकन्यारूपायां तत्प्रार्थनापरायां ताभ्यामनिष्टायां च पुत्रमारणादिव्यतिकरे च तया शोकरोषाभ्यां खरदूषणस्य निवेदिते तेन च वैरनिर्यातनोद्यतेन सह लक्ष्मणेयोद्धमारब्धे ज्ञातभागिनेयमरणादिव्यतिकरणलङ्गानगरीतआकाशेन गच्छता रावणेन दृष्ट्वा दृष्ट्वा च तां तेन कुसुमशायकशरप्रसरविधुरितान्तःकरणेनागणितकुलमालिन्येन अपहसितविवेकरत्नेन विमुक्तधर्मसंज्ञेन अनाकलितानर्थपरम्परेण विमुक्तपरलोकचिन्तेन जातशीतापहारबुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्वरूपेण विज्ञाततत्सत्कलसिंहनादसङ्केतकरणेन लक्ष्मणसङ्गामस्थाने गत्वा मुक्तेसिंहनादेचलितेतदभिमुखे रामे एकाकिनी सतीअपहता झिगिति नीताचलङ्कायांविमुक्तागृहोद्याने प्रार्थिताचदशकन्धरेणानुकूलप्रतिकूलवाग्भिर्बहुशो न च तमिष्टवती, रामेण च सुग्रीवभामण्डलहनुमदादिविद्याधरवृन्दसहायेन महारणविमई विधाय नानाविधान्नरेश्वरान्निहत्य दशवदनंच विनिपात्य नीतास्वगृहमिति तथा द्रौपद्याः कृते सङ्ग्रामोऽभवत्, तथाहि काम्पिल्यपुरे द्रुपदो नाम राजा बभूव, चुलनी च भार्या, तयोः सुता द्रौपदीधृष्टार्जुनस्य कनिष्ठास्वयंवरमण्डपविधिना हस्तिनागपुरनायकपाण्डुराजपुत्रैयुधिष्ठरादिभिः परिणीता, अन्यदा पाण्डुराजस्य कुन्तीभार्यया पाण्डवैद्रुपद्या च परिवृतस्य सभायां नारदमुनिर्गगनादवततार अभ्युत्थितश्चसपरिवारेण पाण्डुना द्रौपद्यातुश्रमणोपासिकात्वेन मिथ्याष्टिर्मुनिरयमितिकृत्वानाभ्युत्थितश्च ततोऽसौ तंप्रति द्वेषमागमत्, अन्यदाचासौधातकीखण्डे पूर्वभरतेऽमरकङ्काभिधानराजधान्याः पद्मनाभस्य नृपतेः सभायामवततार, तेन च कृताभ्युत्थानादिप्रतिपत्तिकः सन् पृष्टः-किमस्त्यन्यस्यापि कस्यचिदस्मदन्तःपुरनारीजनसमानो नारीजनः ?, सपुनरुवाच-द्रौपद्याः पादाङ्गुष्ठस्यापिसमानोनरम्यतयाऽयमिति श्रुत्वा चैतज्जातानुरागोऽसौ तस्यां पूर्वसङ्गतिकदेवतासमथ्येन तामपहतवान्, साचतं प्रार्थनपरंपरिपालय मां षण्मासान् यावदिति प्रतिपाद्य षष्ठभक्तैरात्मानं भावयन्ती तस्थौ, ततो हस्तिनागपुरादायातया पाण्डवमात्रा द्वारिकावत्यां कृष्णाय तदपहारे निवेदिते कृष्णेन च नारदमुनेः सकाशात् पद्मनाभराजमन्दिरे दृष्टैव मया द्रोपदीति तद्वार्तायां लब्धाया लवणसमुद्राधिपतिंसुस्थितदेवमष्टमभक्तेनाराध्य कृष्णः समुद्रमध्येन तेन वितीर्णमार्गः पञ्चभिः पाण्डवैः सरथैः सहामरकङ्काराजघान्याबहिरुद्यानेजगाम, सारथिप्रेषणेन पद्मनाभमादर्पितवान्, सोऽपि सबलो योद्धंनिर्जगाम, पाण्डवेषुतेन पुनर्महायुद्धेन निर्मथितमानेषु कृतेषु कृष्णः स्वयं युद्धाय तेन सहोपतस्थौ, ततः केशवः पाञ्चजन्यशङ्खनादेन तत्सैन्यत्रिभागं निर्मथितवान् त्रिभागच शाङ्गगण्डीवदण्डप्रत्यञ्चाटङ्कारेण त्रिभागावशेषबलेचपद्मनाभेप्राणभयान्नगरीप्रविष्टे कृतनरसिंहरूपेणजनार्दनेन पाददर्दरककरणतः सम्भग्नपाकारगोपुराट्टालका पर्यस्तभवनशिखरा राजधानी कृता, ततस्तेन भयभीतेनागत्य प्रणम्य च द्रौपदी तस्य समर्पिता, स च तां पाण्डवानां समर्पितवान, तैःसहेव च स्वक्षेत्रमाजगामेति।तथारुक्मिण्याः कृते सङाग्रामोऽभूत्, तथाहि-कुण्डिन्यांनगर्यां भीष्मनरपतेः पुत्रस्य रुक्मिमणो नृपस्य भगिनी रुक्मिणी कन्या बभूव, इतश्च द्वारिकायां कृष्णवासुदेवस्य भार्या सत्यभामा, तद्गेहे च नारदः कदाचिदवततार, तया तु व्यग्रतया न सम्यगुपचरितः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548