Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं-४,
४४५
सुव्वया य पाति अयसकित्तिं रोगत्ता पवदिति रोयवाही, दुवे य लोया दुआराहगा भवंति
इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाणा गहिया हया य बद्धरुद्धा य एवं जाव गच्छंति विपुलमोहाभिभूयसन्ना, मेहुणमूलं च सुब्बए तत्थ तत्थवत्तपुवा संगामा जणक्खयकरासीयाए दोवईएकए रुप्पिणीए पउमावईएताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवनगुलियाए किन्नरीए सुरूवविजुमतीए रोहिणीए य,
__ अनेसुयएवमादिएसुबहवो महिलाकएसुसुव्वंति अइक्ता संगामा गामधम्ममूला इहलोए ताव नट्ठा परलोएवि य नट्ठा महया मोहतिमिसंधकारे घोरे तसथावरसुहुमबादरेसु पञ्जत्तमपज्जत्तसाहारणसरीरपत्तेयसरीरेसुयअंडजपोतजजराउयरसजसंसेइमसंमुच्छिमउब्भियउववादिएसु य नरगतिरियदेवमाणुसेसुजरामरणरोगसोगबहुले पलिओवमसागरोवमाइंअमादीयं अनवदग्गं दीहमद्धं चाउरंतसंसारकतारं अणुपरियट्टति जीवा मोहवससंनिविट्ठा ।
एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसोअसाओ वाससहस्सेहिं मुच्चती, नयअवेदइत्ता अस्थि हुमोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अबंभस्स फलविवागं एयं तं अबंभंपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिजं एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्मदारं समत्तंति बेमि ४॥
वृ. 'मेहुणे'त्यादि, एतद्विभागश्च स्वयमूह्यः, तत्र मैथुनसंज्ञायां सम्प्रगृद्धा-आसक्ता येते तथा, मोहस्य--अज्ञानस्य कामस्य वा भृता मोहभृताः शस्त्रैः घ्नन्ति 'एक्कमेक्कं ति परस्परेण 'विसयविसत्ति सप्तम्याः षष्ठयर्थत्वाद्विषयविषयस्य 'उईरएसुत्ति उदीरकेषु-प्रवर्तकेषु अपरेकेचन ‘परदारेहि'न्ति परदारेषुप्रवृत्ता इति गम्यते ‘हम्मंत'त्तिहन्यन्ते परैः ‘विसुणिय'त्ति विशेषेण श्रुताः-विज्ञाताः सन्तो धननाशंस्वजनविप्रणाशंच पाउणंति' प्राप्नुवन्ति, राज्ञः सका-शादिति गम्यते, 'परस्स दाराओ जे अविरय'त्ति परस्य दारेभ्यो येऽविरताः, तथा मैथुनसंज्ञा-सम्प्रगृद्धाश्च मोहभृताः अश्वा हस्तिनो गावश्च महिषा मृगाश्चमारयन्ति एक्कमेक्कं तिपरस्परंतथा मनुजगणाः वानराश्वपक्षिणश्च विरुध्यन्ते-विरुद्धा भवन्ति, एतदेवाह-मित्राणि क्षिप्रभवन्तिशत्रवः, आह च॥१॥ “सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि।
बद्धमूलस्य मूलं हि, महद्वैरतरोः स्त्रियाः॥" समयान्-सिद्धान्तार्थान्धर्मान्–समाचारान् गणांश्च-एकसमाचारजनसमूहाभिन्दन्ति व्यभिचरन्ति परदारिणः-परकलत्रासक्ताः, उक्तंच॥१॥ “धर्मं शीलं कुलाचारं, शौर्य स्नेहं च मानवाः।
तावदेव ह्यपेक्षन्ते, यावन्न स्त्रीवशो भवेत् ॥" धर्मगुणरताश्च ब्रह्मचारिणःक्षणेन-मुहूर्तेनैव ‘उलोट्टए'त्ति अपवर्त्तन्ते चरित्रात्-संयमात् मैथुनसंज्ञासम्प्रगृद्धा इति वर्त्तते, आह च॥१॥ "श्लथसद्भावनाधर्मा, स्त्रीविलासशिलीमुखैः।
मुनिर्योद्धो हतोऽधस्तानिपतेदशीलकुञ्जरात् ॥" -'समंत'त्ति यशस्विनः सुव्रताश्च प्राप्नुवन्त्यकीर्ति, आह च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548