Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३७८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/१/८ जलियगुहनिरंभण उसिणोसिणकंटइल्लदुग्गमरहजोयणतत्तलोहमग्गगमणवाहणाणि इमेहिं विविहेहिं आयुहेहिं किं ते
मोग्गरमुसुंढिकरकयसत्तिहलगयमुसलचक्ककोंततोमरसूललउलभिं डिमालसद्दलपट्टिसचम्मेठ्ठदुहणमुट्ठियअसिखेडगखग्गचावनारायंकणककप्पणिवासिपरसुटंकतिक्खनिम्मलअन्नेहि य एयमादिएहिं असुभेहिं वेउब्बिएहिं पहरणसतेहिं अणुबद्धतिव्ववेरा परोप्परवेयणंउदीरेतिअभिहणंता, तत्थय मोग्गरपहारचुण्णियमुसुंढिसंभग्गमहितदेहाजंतोवपीलणफुरंतकप्पिया केइत्थ सचम्मका विगत्ता निम्मूलुलूणकण्णोट्टनासिका छिणहत्थपादा असिकरकयतिक्खकोतरपरसुप्पहारफालियवासीसंतच्छितंगमंगा कलकलमाणखारपरिसित्तगाढडझंतगतकुंतग्गभिण्णजञ्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा,
तत्थय विगसुणगसियालकाकमज्जारसरभदीवियविय्धगस लसीहदप्पियखुहाभिमूतेहिं निच्चकालमणसिएहिं घोरा रसमाणभीमरूवेहिं अक्कमित्ता दढदाढागाढडक्ककड्डियसुतिक्खनहफालियउद्धदेहा विच्छिप्पंते समंतओ विमुक्कसंधिबंधणावियंगमंगा कंककुररगिद्धघोरकट्ठवायसगणेहि य पुणो खरथिरदढणक्खलोहतुंडेहिं ओवतित्ता पक्खाहयतिक्खणक्खविकिन्नजिब्भंछियनणनिद्धओलुग्गविगतवयणा, उक्कोसंता य उप्पयंता निपतंता भमंता पुवकम्मोदयोवगता पच्छाणुसएणडज्झमाणा निंदंतापुरेकडाइंकम्माइंपावगाइंतहिं २ तारिसाणि
ओसन्नचिक्कणाई दुक्खातिं अणुभवित्ता ततो य आउक्खएणं उव्वट्टिया समाणा बहवे गच्छंति तिरियवसहिं दुक्खुत्तरं सुदारुणं जम्मण- मरणजरावाहिपरियट्टणारहट्टं जलथलखहचरपरोप्परविहिंसणपवंचं इमंच जगपागडं वरागा दुक्कं पावेन्ति दीहकालं, किं ते?,
सीउण्हतोहाखुहवे यणअप्पईकारअडविजम्मणणिचभउविग्गवासजग्गणवहबंधणताडणकणनिवायणअट्ठभंजणनासाभेयप्पहारदूमणछविच्छेयणअभिओगपावणकसंकुसारनिवायदमणाणि वाहणाणि य मायापितिविप्पयोगसोयपरिपीलणाणि य सत्थग्गिविसाभिधायगलगवलआवलणमारणाणि य गलजालुच्छिप्पणाणि पओउलणविकप्पणाणि य जावजीविगबंधणाणि पंजरनिरोहणाणि य सयूहनिद्धाडणाणि धमणाणि य दोहणाणि य कुदंडगलबंधणाणि वाडगपरिवारणाणिय पंकजलनिमजणाणिवारिप्पवेसणाणिय ओवायणिभंगविसमणिवडणदवग्गिजालदहणाइ य,
एवं ते दुक्खसयसंपलित्ता नरगाउ आगया इहं सावसेसकम्मा तिरिक्खपंचेदिएसुपाविंति पावकारी कम्माणि पमायरागदोसबहुसंचियाइं अतीव अस्सायकक्कसाइं।
वृ. 'पुव्वकम्मकयसंचउवतत्त'त्ति पूर्वकृतकर्मणां सञ्चयेनोपतप्ता-आपन्नसंतापा येते तथा, निरय एवाग्निर्निरयाग्निस्तेन महाग्निनेव सम्प्रदीप्ता येते तथा, गाढदुःखां-प्रकृष्टदुःस्वरूपां द्विविधां वेदनां वेदयन्तीति योगः, किंभूतां? -
महद्भयं यस्यां सा तथा तां कर्कशां कठिनद्रव्योपनिपातजनितत्वात् असातां-असाताख्यवेदनीयकर्मभेदप्रभवां शारीरी मानसींचतीव्रां-तीव्रानुभागबन्धजनितां पापकर्म-कारिणांः, तथा बहूनि पल्योपमसागरोपमाणि करुणा-दयास्पदभूताः करुणं वा पालयन्ति 'ते'त्ति पूर्वोक्ताःपापकर्कारिणः 'अहाउयंति यथाबद्धमायुष्कं, गाढ्याऽपि वेदनया नोपक्राम्यत इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548