Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
४३९
द्वार-१, अध्ययनं-४, मसहियनमियआदेजलडहबाहा तंबनहा मंसलग्नहत्था कोमलपीवरवरंगुलीया निद्धपाणिलेहा ससिसूरसंखचक्कवरसोत्थियविभत्तसुविरइयपाणिलेहा पीणुण्णयकक्खवस्थिप्पदेसपडिपुन्नगलकवोला चउरंगुलसुप्पमाणकंबुरवरसिसगीवा __मसलसंठियपसत्थहणुया दालिमपुप्फप्पगासपीवरपलंबकुंचितवराधरा सुंदरोत्तरोट्ठा दधिदगरयकुंदचंदव । संतिमउलअच्छिद्दविमलदसणा रत्तुप्पलपउमपत्तसुकुमालतालुजीहा कणवीरमुउलऽकुडिलऽब्भुन्नयउजुतुंगनासा सारदनवकमलकुमुतकुवलयदलनिगरसरिसलखणपसत्थअजिम्हकंतनयणा आनामियचावरुइलकिण्हब्भराइसंगयसुजायतणुकसिणनिद्धभुमगा अल्लीणपमाणजुत्तसवणा सुस्सवणा पीणमट्टगंडलेहा
-चउरंगुलविसालसमनिडाला कोमुदिरयणिकरविमलपडिपुन्नसोमवदणाछत्तुन्नयउत्तमंगाअकविलसुसिणिद्धदीहसिरया छत्तज्झयजूवथूभदामिणिकमंडलुकलसवाविसोत्थियपडागजवमच्छकुम्मरथवरमकरज्झयअंकथालअंकुसअट्ठावयसुपइट्ठअमर सिरियाभिसेयतोरणमेइणिउदधिवरपवरभवणगरिवरवरायंससललियगयउसभसीहचामर पसत्थबत्तीसलखणधरीओ हंससरित्थगतीओ कोइलमहुरगिराओ कंता सव्वस्स अणुमयाओ ववगयवलिपलितवंगदुव्वन्न वाधिदोहग्गसोयमुक्काओ
उच्चत्तेण य नराण थोवूणमूसियाओ सिंग्गरागारचारुवेसाओ सुंदरथणजहणवयणकरचरणनयना लावन्नरुवजोव्वणगुणोववेया नंदनवनविवरचारिणीओ व्व अच्छराओ उत्तरकुरुमाणुसच्छराओ अच्छेरगपेच्छणिजियाओ तिन्नि य पलिओचमाइं परमाउं पालयित्ता ताओऽवि उवणमंति मरणधम्म अवितित्ता कामाणं।
वृ. 'भुञ्जो'त्ति भूयस्तथा इत्यर्थः, माण्डलिका नरेन्द्राः-मण्डलाधिपतयः सबलाः सान्तःपुराः सपरिषदइति व्यक्तं, सह पुरोहितेन–शान्तिकर्मकारिणा अमात्यैः-राज्यचिन्तकैः दण्डनायकैः-- प्रतिनियतकटकनायकैः सेनापतिभिः सकलानीकनायकैर्ये ते तथा ते च ते–मन्त्रे मन्त्रणे नीतौ च-सामादिकायां कुशलाश्चेति समासः, नानाप्रकारैर्मणिरत्नानां विपुलधनधान्यानां च सञ्चयैर्निधिभिश्च समृद्धः-परिपूर्णः कोशो येषां ते तथा राजश्रियं विपुलामनुभूय विक्रोशन्तःपरानाकोशन्तः विगतकोशान्ता वा बलेन मत्ता इति व्यक्तं तेऽपि च एवंविधा अपि उपनमन्ति मरणधर्ममवितृप्ताः कामानामिति । ___'भुजो'त्ति तथा उत्तरकुरुदेवकुरूणां यानि वनविवराणि तेषु पादैः-वाहनाभावाचरणैर्विचरन्ति येतेतता नरगणाः-नृसमूहाः भोगैरुत्तमाः भोगोत्तमः भोगसूचकानि लक्षणानिस्वस्तिकादीनि धारयन्तीति बोगलक्षणधराःभोगैः सश्रीकाः-सशोभाः भोगसश्रीकाः, प्रशस्तं सौम्यं प्रतिपूर्ण रूपं-आकृतिर्येषां तेऽत एव दर्शनीयाश्च-दर्शनाश्चि ये ते तथा, सुजातसर्वाङ्गसुन्दराङ्गइतिपूर्ववत्, रक्तोत्पलपत्रवत् कान्तानि करचरणानांकोमलानिचतलानि-अधोभागा येषां ते तथा, सुप्रतिष्टिताः-सत्प्रतिष्ठावन्तः कूर्मवत्-कच्छपवच्चारवश्चरणा येषां ते तथा, अनुपूर्वेण-परिपाट्या वर्द्धमाना हीयमानावाइतिगम्यतेसुसंहता-अविरलाअङ्गुल्यः-पादानावयवा येषां ते तथा, वाचनान्तरे आनुपूव्यासुजातपीवराङ्गुलीकाः प्रतीतं च, उन्नताः-तुङ्गाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्तिमन्तो नखा येषां तेतथा, संस्थितौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548