Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ संस्थानविशेषवन्तौ सुश्लिष्टी - सुघटनी गूढी - मांसालत्वादनुपलक्ष्यी गुल्फौ - घुण्टकी येषां ते तथा, एणी - हरिणी तस्याश्चेह जङ्घा ग्राह्या कुरुविन्दः - तृणविशेषः वृत्तं च- सूत्रावलनकं एतानीव वृत्ते - वर्त्तुले आनुपूव्येर्ण स्थूलस्थूले चेति गम्यं जये - प्रसृते येषां ते तथा, अथवा एण्यः - स्नायवः कुरुविन्दाः - कुटलिकास्तत्त्वग्वत् वृत्ता आनुपूव्येण जङ्घा येषां ते तथा, 'समुग्ग' त्ति समुद्गकतत्पिधानयोः सन्धिः तद्गन्निसर्गगूढौस्वभावतोमांसलत्वादनुन्नते जानुनी - अष्ठीवती येषां ते तथा, पाठान्तरेण समुद्गवत् निमुग्गे - निमग्ने अनुन्नते इत्यर्थः गूढे - मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, वरवारणस्य - गजेन्द्रस्य मत्तस्य तुल्यः- सदशो विक्रमः - पराक्रमो विलासिता - सञ्जातविलासा च गतिर्येषां ते तथा, -
४४०
- वरतुरगस्येव सुजातः सुगुप्तत्वेन गृह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा आकीर्णहय इव-जात्याश्व इव निरुपलेपाः - तथाविधमलविकलाः, प्रमुदितो - हृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण - अतिशयेन वर्त्तिता - वर्चुला कटिर्येषां ते तथा, गङ्गावर्त्तुक इव दक्षिणावर्त्ततरङ्गभङ्गुरा रविकिरणैर्बोधितं विकासितं 'विकोसायतं' त्ति विगतरकोशं कृतं यत्पद्मं पङ्गजं तद्वद् गम्भीरा विकटा च नाभिर्येषां ते तथा, 'साहय ' त्ति संहितं - सङ्क्षिप्तं यत्सोणंदं-त्रिकाष्ठिका मुलं प्रतीतं दर्पण:-दर्पणगण्डो विवक्षितो 'नगरिय'त्ति सर्वथा शोधितं यद्वरकनकं तस्य यः त्सरुः - खङ्गादिमुष्टिः स चेति द्वन्द्वस्तैः सदृशो यः वपवज्रवत् वलितः क्षामो मध्यो - मध्यभागो येषां ते तथा, ऋजुकाणा अवक्राणां समानां आयामादिप्रमाणतः 'सहिय'त्ति संहतानां - अविरलानां जात्यानां - स्वाभाविकानां तनूनां - सूक्ष्माणां कृष्णानां - असितानां स्निग्धानां - कान्तानां आदेयानांसौभाग्यवतां लडहानां-मनोज्ञानां सुकुमारमृदूनां - कोमलकोमलानां रमणीयानां च रोम्णांतनूरुहाणां राजि:- आवली येषां ते तथा, झषविहगयोरिव - मत्स्यपक्षिणोरिव सुजातौ सुष्ठु भूतौ पीनौ - उपचितौ कुक्षी - जठरदेशौ येषां ते तथा, झषोदरा इति प्रतीतं, 'पम्हविगडनाभ' त्ति पद्मविद्विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सन्नतौ-अधोनमन्तौ पार्श्वो प्रतीतौ येषां ते तथा,
सङ्गतपार्थ्याः, अत एव सुन्दरपार्थ्याः सुजातपाश्र्वाः पार्श्वगुणोपेतपास्वा इत्यर्थः, 'मियमाइय'त्ति मितौ-परिमिती - मात्रिकौ मात्रोपेतौ एकार्थपदद्वययोगात् अतीवमात्रान्वितौ नोचितप्रमाणान्यूनाधिकौ पीनौ - उपचीतौ रतादौ - रमणीयौ पार्श्वो येषां ते तथा, -
- 'अकरंडुय'त्ति मांसोपाचितत्वात् अविद्यमानपृष्ठिपाश्र्वास्थिक मिवकनकरुचकं-काञ्चनकान्ति निर्मलं - विमलं सुजातं - सुनिष्पन्नं निरुपहत - रोगादिभिरनुपद्रुतं देहं शरीरं धारयन्ति ये ते तथा, कनकशिलातलमिव प्रशस्तं समतलं -अविषमरूपं उपचितं -मांसलं विस्तीर्णपृथुलंअतिविस्त्रीणं वक्षो-हृदयं येषां ते तथा, युगसन्निभौ-यूपसदशौ पीनौ - मांसलौ रतिदौ - रमणीयौ पीवरौ - महान्तौ प्रकोष्ठौ - कलाचिकादेशौ, तथा संस्थिताः - संस्थानविशेषवन्तः सुश्लिष्टाः - सुघटना लष्टा - मनोज्ञाः सुनिचिताः सुष्ठु निबिडा घनाः - बहुप्रदेशाः स्थिरा - नासुवघटाः सुबद्धा: - स्नायुभिः सुष्ठु बद्धाः सन्धयश्च - अस्थिसन्धानानि येषां ते तथा,
पुरवरस्य वरपरिघवद्-द्वारार्गलावद्वर्त्तितौ-वृत्तौ भुजौ - बाहू येषां ते तथा, भुजगेश्वरो - भुजङ्गराजस्तस्य विपुलो - महान् यो भोगः - शरीरं तद्वत् आदीयत इत्यादानः - आदेयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548