Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 436
________________ ४३३ द्वारं-१, अध्ययनं-४, अथवा बलदेवादीनेव नामान्तरेणाह- 'रामकेसव'त्ति नामान्तरेण रामकेशवाः, अथ कीशास्ते इत्याह-भ्रातरौद्वन्द्वापेक्षयासपरिषदः-सपरिवाराः तथा वसुदेवसमुद्रविजयौआदीयेषांतेवसुदेवसमुद्रविजयादिकास्तेचतेदशाश्चेिति समासस्तेषां हृदयदयिता इति योगः, एषां च समुद्रविजय आद्यो वसुदेवश्च दशमः, आह च ॥१॥ “समुद्रविजयोऽक्षोभ्यः, स्तिमितः सागरस्तथा। हिमवानचलश्चैव, धरणः पूरणस्तथा ॥' अभिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् ॥" इति, तथा प्रद्युम्नप्रतिवशम्बानिरुद्धनिषघौल्मुककसारणगजसुमुखदुर्मुखादीनां यदोरपत्यानां अध्युष्टानामपि-अर्द्धाधिकतिसृणामपि कुमारकोटीनां हृदयदयिता-वल्लभाः, इदं चान्तिमबलदेवाद्याश्रितमपि विशेषणं समुदायविशेषणतया अवसेयं, तथा 'राजताः सौवर्णाश्च कुलपर्वता भवन्ती'त्यत्र सौवर्णा इति मेरुविशेषणमपि पर्वतानां, एवमुत्तरत्रापीति, तथा देव्या रोहिण्या-राममातुर्देव्या देवक्याश्च-कृष्णमातुःआनन्दलक्षणो यो हृदयभावस्तस्य नन्दनकरावृद्धिकरा ये ते तथा, षोडशराजवरसहानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हदयदयिता-वल्लभा येते तथा, इदंचविशेषणं वासुदेवापेक्षमेव, तथा नानामणिकनकरत्नमौक्तिप्रवालधनधान्यानां ये सञ्चयास्तल्लक्षणा या ऋद्धिः-लक्ष्मीस्तया समृद्धो-वृद्धिमुपगतः कोशःभाण्डागारंयेषांतेतथा, तत्रमणयः-चन्द्रकान्ताद्याः रत्नानि कर्केतानादीनिप्रवालानि-विद्रुमाणि धनं-गणिमादि चतुर्विधमिति, तथा हयगजरथसहस्वामिन इति प्रतीतं, ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसंवाहानां व्याख्यातरूपाणांसहस्राणि यत्र भरताद्धे स्तिमितनिवृत्तप्रमुदितजनाः-स्थिरस्वस्थप्रमोदवल्लोका विविधशस्यैः-नानाविधधान्यैर्निष्पद्यमाना-जायमाना मेदिनीच-भूमिर्यत्रसरोभिः-जलाशयविशेषैः सरिद्भिश्च-नदीभिः तडागैः-प्रतीतैः शैलैः-गिरिभिः काननैः-सामान्यवृक्षोपेतनगरासन्नवनविशेषैः आरामैःदम्पतिरतिस्थान लतागृहोपेतवनविशेषैः उद्यानैश्चपुष्पादिमवृक्षसङ्कुलबहुजनभोग्यवनविशेषैः मनोऽभिरामैः परिमण्डितंच यद्मरतार्द्ध तत्तथा तस्य, तथा दक्षिणार्द्धच तद्विजयागिरिविभक्तं चेति विग्रहस्तस्य, तथा लवणजलेन-लवणसमुद्रेण परिगतं-वेष्टितं देशतो यत्तत्तथा तस्य, तथा षड़िवघस्य कालस्य-ऋतुषटकपस्य ये गुणाः-कार्याणि तैः क्रमेण-परिपाट्या युक्तं-सङ्गतं यत्तत्तथा तस्य, कस्येत्याह-अर्द्धभरतस्य भरतार्द्धस्य, किं? -स्वामिका-नाथाः,तथा धीराणां सतां या कीर्तिस्तप्रधाना : पुरुषा धीरकीर्तिपुरुषाः ओधेन-प्रवलाहेणाविच्छिन्नं बलं-प्राणो येषांतेतथा, पुरुषान्तरबलान्यतिक्रान्ताअतिबलाः, ननिहताअनिहताअपराजितान्-अपरिभूतान् शत्रूनुमर्दयन्तियेतेतथा, अतएव रिपुसहमानमथनाइतिव्यक्तं, सानुक्रोशाः-सदयाअमत्सरिणः-.. परगुणग्राहिणः अचपलाः-कायिकादिचापल्यरहिताःअचण्डाः-कारणविकलकोपविकलाःमितः -परिमितो मझुलो-मधुरः प्रलापो-जल्पो येषां ते तथा, हसितं गम्भीरमनट्टहासं मधुरं च भणितं येषां ते तथा, पाठान्तरेण मधुरपरिपूर्णसत्यवचनाः, अभ्युपगतवत्सला इति प्रतीतं, ‘सरण्ण'त्ति शरणदायकत्वात् शरण्याः, तथा लक्षण-पुरुषलक्षणशास्त्राभिहितं यथा ॥१॥ “अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । 7 28] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548