Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४३२
प्रश्नव्याकरणदशाङ्गसूत्रम् १/४/१९ नविहिहसासनिफज्जमाणमेइणिसरसरियतलागसेलकाननआरामुजजाणमणाभिरामपरिमंडियस्सदाहिणड्डवेयष्टगिरिविभत्तस्स लवणजलहिपरिगयस्स छब्बिहकालगुणकामजुत्तस्स अद्धभरहस्ससामिका धीरकित्तिपुरिसाओहबला अइबला अनिहया अपराजियसत्तुमद्दणरिपुसहस्समाणमहणासाणुकोसा अमच्छरी अचवला अचंडा मितमंजुलपलावा हसियगंभीरमहरभणिया अब्भुवगयवच्छला सरण्णालक्खणवंजणगुणोववेया माणुम्माणपमाणपडिपुनसुजायसव्वंगसुंदरंगा ससिसोमागार-कंतपियदसणा अमरिसणा पयंडडंडप्पयारगंभीरदरिसणिज्जा तालद्धउव्विद्धगरुलकेऊ बलवगगजंतदरितदप्पितमुट्ठियचाणूरमूरगा रिट्ठवसभघातिणो केसरिमुहविष्फाडगा दरितना-गदप्पमहणाजमलज्जुणभंजगामहासउणिपूतणारिवूकंसमउडमोडगाजरासिंघमाणमहणा तेहि य अविरलसमसहियचंडमंडलसमप्पभेहिं सूरमिरीयकवयं विणिम्मुयंतेहिं सपतिदंडेहिं आयवत्तेहिं धरिजंतेहिं विरायंता ताहि य पवरगिरिकुहरविहरणसमुट्ठियाहिं निरुवहयचमरपच्छिमसरीरसंजाताहिं
अमइलसियकमलविमुकुलुञ्जलितरयतगिरिसिहरविमलससिकिरणसरिसकलहोयनम्मलाहिं पवणाहयचवलचलियसललियपणचियवीइपसरियखीरोदगपवरसागरुप्पूरचंचलाहिं माणससरपसरपरिचियावासविसदवेसाहिं कणगरिरिसिहरसंसिताहिं उवाउप्पातचवलजयिणसिग्धवेगाहिं हंसवधूयाहिं चेव कलियानाणामणिकणगमहरिहतवणिज्जुञ्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयप्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धरायकुलसेवियाहिं कालागुरुपवरकुंदुरुक्कतुरुक्कधूववसवासविसदगंधुझ्याभिरामाहिं चिल्लिकाहिं
उभयोपासंपि चामराहिं उक्खिप्पमाणाहिं सुहसीतलवातवीतियंगा अजिता अजितरहा हलमुसलकणगपाणी संखचक्कगयसत्तिणदगधरा पवरुज्जलसुकतविमलकोथूभतिरीडधारी कुंडलउज्जोवियाणणा पुंडरीयणयणा एगावलीकंठरतियवच्छा सिरिवच्छसुलछणा वरजसासव्वोउयसुरभिकुसुमसुरइयपलंबसोहंतवियसंतचित्तवणमालरतियवच्छा अट्ठसयविभतलक्खणपसत्थसुंदरविरायंगमंगा मत्तगयवरिंदललियविक्कमविलसियगती कडिसुत्तगनीलपीतकोसिज्जवाससा परवदित्ततेया सारयनवथणियमहुरगंभीरनिद्धघोसा नरसीहासीहविक्कमगईअत्यमियपवररायसीहा सोमा बारवइपुन्नचंदा पुव्वकयतवप्पभावा निविट्ठसंचियसुहा अनेगवाससयमातुवंतो भजाहि य जणवयप्पहाणाहिं लालियंता अतुलसद्दफरिसरसरूवगंधे अनभवेत्ता तेवि उवणमंति मरणधम्म अवित्तता कामाणं ।।
वृ. भूय इति निपातस्तथाऽर्थः बलदेववासुदेवाश्च उपनमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः, किम्भूतास्ते?-प्रवरपुरुषा इति प्रतीतं, कथमेवं ते?, यतो 'महाबलपराक्रमाः' तत्रबलंशारीरःप्राणः पराक्रमस्तु-साधिताभिमतफलः पुरुषकारः, अतएवमहाधनुर्विकर्षका इति प्रतीतं, महासत्त्वस्य-सत्साहसस्य सागराइव सागरायेते तथा दुर्द्धराः-प्रतिस्पर्द्धिनामनिवार्याः धनुर्धराः-प्रधानधानुष्किका नरवृषभाःनराणांप्रधानाः रामकेसव'त्तिइह येष्विति शेषो दृश्यः ततश्च येषु बलदेववासुदेवेषु मध्येऽस्यामवपिण्यां नवमस्थानवर्त्तिनो बहुजनप्रतीतागुंतभूतजनचरितौ 'अत्थमिया इत्यनेन तेवि उवणमन्तिमरणधम्म'मित्यनेन च वक्ष्यमाणपदेन योगः कार्यः, प्रथमाद्विवचनान्तता च सर्वपदानां व्याख्येया 'बारवइपुण्णचंदा' इति पदं यावत्,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548