Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 406
________________ द्वारं-१, . अध्ययनं - ३, ४०३ च-प्रतारणं आक्षेपणंच-चित्तव्यग्रतापादनं घातनं च-मारणमिति द्वन्द्वः तत एतत्परः - एतन्निष्ठः अनिभृतः - अनुपशनान्तः परिणामो यस्यासौ छिद्रान्तरविधुरव्यसनमार्गणोत्सवमत्तप्रमत्तप्रसुप्तवञ्चनाक्षेपणघातनपरानिभृतपरिणामः स चासौ तस्करजनस्य तस्य बहुमतं यत्तत्तथा, वाचनान्तरे त्विदमेवं पठ्यते-छिद्रविषमपापकं च-नित्यं छिद्रविषयमयोः सम्पबन्धीदं पापमित्यर्थः, अन्यदा हि तत्पापं प्रकर्तुमशक्यमिति भावः, अनिभृतपरिणामं सङ्किलष्टं तस्करजनबहुमतं चेति, अकरुणं-निर्दयं राजपुरुषरक्षितं तैर्निवारितमित्यर्थः सदा साधुगर्हणीयं प्रतीतं पिर्यजनमित्रजनानां भेदं- वियोजनं विप्रीतिं च- विप्रियं करोति यत्तत्तथा, रागद्वेषबहुलं प्रतीतं, पुनश्च - पुनरपि 'उप्पूर'त्ति उत्पूरेण - प्राचुर्येण समरो - जनमरकयुक्तो यः सङ्ग्रामो - रणः स उत्पूरसमरसङ्गङ्ग्रामः स च डमरः - विड्वरः कलिकलहश्च - राटीकलहो न तु रतिकलहः वेधश्च - अनुशयः एतेषां करणं - कारणं यत्तत्तथा, दुर्गतिविनिपातवर्द्धनप्रतीतं भवे- संसारे पुनर्भवान् - पुनः पुनरुत्पादान् करोतीत्येवंशीलं यत्तत्तथा, चिरं परिचितं प्रतीतं अनुगतं - अ व्यवच्छिन्नतयाऽनुवृत्तं दुरन्तं - दुष्टावसानं विपाकदारुणत्वात् तृतीयमधर्म्मद्वारं-पापोपाय इति तदियता याश इत्युक्तं, अथ यन्नामेत्यभिषातुमाह मू. (१४) तस्स य नामाणि गोन्नाणि होति तीसं, तंजहा- चोरिक्कं १ परहडं २ अदत्तं ३ कूरिकडं ४ परलाभो ५ असंजमो ६ परधणंमि गेही ७ लोलिक्कं ८ तक्करत्तणंति य ९ अवहारो १० हत्थलहुत्तणं ११ पावकम्मकरणं १२ तेणिक्कं १३ हरणविप्पणासो १४ आदियणा १५ लुंपणा धणाणं १६ अप्पच्चओ १७ अवीलो १८ अक्खेवो १९ खेवो २० चिक्खेवो २१ कूडया २२ कुलमसी य २३ कंखा २४ लालप्पणपत्थणा य २५ आससणाय वसणं २६ इच्छामुच्छा य २७ तण्हागेहि २८ नियडिकम्मं २९ अपरच्छंतिविय ३० तस्स एयाणि एवमादीणि नामधेजाणि होंति तीसं अदिन्नादाणस्स पावकलिकलुसकम्मबहुलस्स अनेगाई। वृ. 'तस्से' त्यादि सुगमं, 'तद्यथे'त्युपदर्शनार्थः, 'चोरिक्कं' ति चोरणं चोरिका सैव चौरिक्यं १ परस्मात्सकाशाद्ध तं परहतं २ अदत्तं - अवितीर्णं ३ 'कूरिकडं' ति क्रूरं चित्तं क्रूरो वा परिजनो येषामस्ति ते क्रुरिणस्तैः कृतं अनुष्ठितं यत्तत्तथा, क्वचित्तु कुरुटककृतमिति दृश्यते तत्र कुरुटुकाःकाङ्कटुकबीजप्रायाः अयोग्याः सद्गुणानामिति ४ परलाभः - परस्माद्रव्यागमः ५ असंयमः ६ परधने गृद्धिः ७ 'लोलिक्क' त्ति लौल्यं ८ तस्करत्वमिति च ९ अपहारः १० हत्थलत्तणं' ति परधनहरणकुत्सितो हस्तो यस्यास्ति स हस्तलस्तद्भावो हस्तलत्वं पाठान्तरेण हस्तलघुत्वमिति ११ पापकर्मकरणं १२ ‘तेणिक्क' न्ति स्तेनिका स्तेयं १३ हरणेन - मोषणेन विप्रणाशः परद्रव्यस्य हरणविप्रणाशः १४ ‘आइयण' त्ति आदानं परधनस्येति गम्यते १५, लोपना - अवच्छेदनं धनानां द्रव्याणां परस्येति गम्यते १६ अप्रत्ययकारणत्वादप्रत्ययः १७ अवपीडनं परेषामित्यवपीडः १८ आक्षेपः परद्रुव्यस्येति गम्यते १९ क्षेपः परहस्तात् द्रव्यस्य प्रेरणं २० एवं विक्षेपोऽपि २१ कूटता - तुलादीनामन्यथात्वं २२ कुलमषी च कुलमालिन्यहेतुरितिकृत्वा २३ काङ्क्ष परद्रव्ये इति गम्यते २४ 'लालप्पणपत्थणा य'त्ति लालपनस्य - गर्हितलापस्य प्रार्थनेव प्रार्थना लालपनप्रार्थना, चौर्यं हि कुर्वन् गर्हितलपनानि तदपलापरूपाणि दीनवचनरूपाणि वा प्रार्थयत्वेवस तत्र हि कृते तान्यवश्यं वक्तव्यानि भवन्तीति भावः २५ व्यसनं व्यसनहेतुत्वात् For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548