Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
द्वारं-१,
. अध्ययनं - ३,
४०३
च-प्रतारणं आक्षेपणंच-चित्तव्यग्रतापादनं घातनं च-मारणमिति द्वन्द्वः तत एतत्परः - एतन्निष्ठः अनिभृतः - अनुपशनान्तः परिणामो यस्यासौ छिद्रान्तरविधुरव्यसनमार्गणोत्सवमत्तप्रमत्तप्रसुप्तवञ्चनाक्षेपणघातनपरानिभृतपरिणामः स चासौ तस्करजनस्य तस्य बहुमतं यत्तत्तथा, वाचनान्तरे त्विदमेवं पठ्यते-छिद्रविषमपापकं च-नित्यं छिद्रविषयमयोः सम्पबन्धीदं पापमित्यर्थः,
अन्यदा हि तत्पापं प्रकर्तुमशक्यमिति भावः, अनिभृतपरिणामं सङ्किलष्टं तस्करजनबहुमतं चेति, अकरुणं-निर्दयं राजपुरुषरक्षितं तैर्निवारितमित्यर्थः सदा साधुगर्हणीयं प्रतीतं पिर्यजनमित्रजनानां भेदं- वियोजनं विप्रीतिं च- विप्रियं करोति यत्तत्तथा, रागद्वेषबहुलं प्रतीतं, पुनश्च - पुनरपि 'उप्पूर'त्ति उत्पूरेण - प्राचुर्येण समरो - जनमरकयुक्तो यः सङ्ग्रामो - रणः स उत्पूरसमरसङ्गङ्ग्रामः स च डमरः - विड्वरः कलिकलहश्च - राटीकलहो न तु रतिकलहः वेधश्च - अनुशयः एतेषां करणं - कारणं यत्तत्तथा, दुर्गतिविनिपातवर्द्धनप्रतीतं भवे- संसारे पुनर्भवान् - पुनः पुनरुत्पादान् करोतीत्येवंशीलं यत्तत्तथा, चिरं परिचितं प्रतीतं अनुगतं - अ व्यवच्छिन्नतयाऽनुवृत्तं दुरन्तं - दुष्टावसानं विपाकदारुणत्वात् तृतीयमधर्म्मद्वारं-पापोपाय इति
तदियता याश इत्युक्तं, अथ यन्नामेत्यभिषातुमाह
मू. (१४) तस्स य नामाणि गोन्नाणि होति तीसं, तंजहा- चोरिक्कं १ परहडं २ अदत्तं ३ कूरिकडं ४ परलाभो ५ असंजमो ६ परधणंमि गेही ७ लोलिक्कं ८ तक्करत्तणंति य ९ अवहारो १० हत्थलहुत्तणं ११ पावकम्मकरणं १२ तेणिक्कं १३ हरणविप्पणासो १४ आदियणा १५
लुंपणा धणाणं १६ अप्पच्चओ १७ अवीलो १८ अक्खेवो १९ खेवो २० चिक्खेवो २१ कूडया २२ कुलमसी य २३ कंखा २४ लालप्पणपत्थणा य २५ आससणाय वसणं २६ इच्छामुच्छा य २७ तण्हागेहि २८ नियडिकम्मं २९ अपरच्छंतिविय ३० तस्स एयाणि एवमादीणि नामधेजाणि होंति तीसं अदिन्नादाणस्स पावकलिकलुसकम्मबहुलस्स अनेगाई।
वृ. 'तस्से' त्यादि सुगमं, 'तद्यथे'त्युपदर्शनार्थः, 'चोरिक्कं' ति चोरणं चोरिका सैव चौरिक्यं १ परस्मात्सकाशाद्ध तं परहतं २ अदत्तं - अवितीर्णं ३ 'कूरिकडं' ति क्रूरं चित्तं क्रूरो वा परिजनो येषामस्ति ते क्रुरिणस्तैः कृतं अनुष्ठितं यत्तत्तथा, क्वचित्तु कुरुटककृतमिति दृश्यते तत्र कुरुटुकाःकाङ्कटुकबीजप्रायाः अयोग्याः सद्गुणानामिति ४ परलाभः - परस्माद्रव्यागमः ५ असंयमः ६ परधने गृद्धिः ७ 'लोलिक्क' त्ति लौल्यं ८ तस्करत्वमिति च ९ अपहारः १० हत्थलत्तणं' ति परधनहरणकुत्सितो हस्तो यस्यास्ति स हस्तलस्तद्भावो हस्तलत्वं पाठान्तरेण हस्तलघुत्वमिति ११ पापकर्मकरणं १२ ‘तेणिक्क' न्ति स्तेनिका स्तेयं १३ हरणेन - मोषणेन विप्रणाशः परद्रव्यस्य हरणविप्रणाशः १४ ‘आइयण' त्ति आदानं परधनस्येति गम्यते १५,
लोपना - अवच्छेदनं धनानां द्रव्याणां परस्येति गम्यते १६ अप्रत्ययकारणत्वादप्रत्ययः १७ अवपीडनं परेषामित्यवपीडः १८ आक्षेपः परद्रुव्यस्येति गम्यते १९ क्षेपः परहस्तात् द्रव्यस्य प्रेरणं २० एवं विक्षेपोऽपि २१ कूटता - तुलादीनामन्यथात्वं २२ कुलमषी च कुलमालिन्यहेतुरितिकृत्वा २३ काङ्क्ष परद्रव्ये इति गम्यते २४ 'लालप्पणपत्थणा य'त्ति लालपनस्य - गर्हितलापस्य प्रार्थनेव प्रार्थना लालपनप्रार्थना, चौर्यं हि कुर्वन् गर्हितलपनानि तदपलापरूपाणि दीनवचनरूपाणि वा प्रार्थयत्वेवस तत्र हि कृते तान्यवश्यं वक्तव्यानि भवन्तीति भावः २५ व्यसनं व्यसनहेतुत्वात्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International