Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
द्वारं-१,
अध्ययनं ३,
वैरधष्टया-वैरबुद्धया वैरभावेन ये कुद्धाश्चेष्टिताश्च तैस्त्रिवलीकुटिला - वलित्रयवक्रा भ्रकुटि: - नयनललाटविकारविशेषः कृता ललाटे यत्र स तथा तत्र,
वधपरिणतानां मारणाध्ववसायवतां नरसहस्राणां विक्रमेण - पुरुषकारविशेषेण विजृम्भितं- विस्फुरितं बलं - शरीरसामर्थ्य यत्र स तथा तत्र, तथा वल्गत्तुरङ्गैः रथैश्च प्रधाविता - वेगेन प्रवृत्ता ये समरभटाः - सङ्ग्रायोद्धास्ते तथा, आपतिता - योद्धुमुद्यताः छेका-दक्षा लाधवप्रहारेणदक्षताप्रयुक्तधातेन साधिता-निर्मिता यैस्ते तथा, 'समूसविय'त्ति समुच्छ्रितं हर्षातिरेकादूर्ध्वकृतं बाहुयुगलं यत्र तत्तथा तद्यथा भवतीत्येवं मुक्ताट्टहासाः - कृतमहाहासध्वनयः 'पुक्कंत 'त्ति पूत्कुर्वन्तः पूत्कारं कुर्वाणास्ततः कर्मधारयः ततस्तेषां यो बोलः - कलकलः स बहुलो यत्र स तथा तत्र, तथा 'फुरफलगावरणगहिय'त्ति स्फुराश्च फलकानि च आवरणानि च सन्नाहा गृहीतानि यैस्ते तथा 'गयवरपत्थित'त्ति गजवरान्- रिपुमतङ्गजान् प्रार्थयमाना - हन्तुमारोढुं वाऽभिलषमाणास्तत्र शक्तास्तच्छीला वा ये ते तथा ततः कर्मधारयस्ततस्ते च ते दप्तभटखलाश्च- दर्पितयोधदुष्टा इति समासः,
४०९
ते च ते परस्परप्रलग्ना - अन्योऽन्यं योद्धुमारब्धा इत्यर्थः ते च ते युद्धगर्विताश्चयोधनकलाविज्ञानगर्वितास्ते च ते विकोसितवरासिभिः - निष्कर्षितवरकरवालैः रोषेण- कोपेन त्वरितं शीघ्रं अभिमुखं आभिमुख्येन प्रहरद्भिः छिन्नाः करिकरा यैस्ते तथा ते चेति समासस्तेषां ‘वियंगिय’त्ति व्यङ्गिताः– खण्डिताः करा यत्र स तथा तत्र, तथा 'अवइद्ध'त्ति अपविद्धाःतोमरादिना सम्यग्विद्धा निशुद्धं भिन्ना-निर्भिन्नाः स्फाटिताश्च - विदारिता ये तेभ्यो यत् प्रगलितं रुधिरं तेन कृतो भूमौ यः कर्दमस्तेन चिलीचिविलाः (ल्लाः) - चिलीनाः पन्थानो यत्र स तथा,
कुक्षौ दारिताः कुक्षिदारिताः गलितं रुधिरं श्रवन्ति रुलन्ति वा भूमौलुठन्ति निर्भेलातानिकुक्षितो बहिष्कृतानि अन्त्राणिउदरमध्यावयवविशेषाः येषां ते तथा, 'फुरफुरंतविगल'त्ति फुरफुरायमाणाश्च विकलाश्च-निरुद्धेन्द्रियवृत्तयो ये ते तथा मर्मणि आहता मर्माहताः विकृतो गाढो दत्तः प्रहारो येषां ते तथा अत एव मूर्च्छिताःसन्तो भूमौ लुटन्तः विह्वलाश्च - निस्सहाङ्गा ये ते तथा, ततः कुक्षिदारितादिपदानां कर्मधारयः, ततस्तेषां विलापः - शब्दविशेषः करुणो- दयास्पदं यत्र स तथा तत्र, तथा हता - विनाशिताः योधाः - अश्वारोहादयो येषां ते तथा ते भ्रमन्तो- यच्छया सञ्चरन्तस्तुरगाश्च उद्दाममत्तकुञ्जराश्च परिशङ्कितजनाश्च - भीतजना निवुक्कच्छिन्नध्वजाःनिर्मूलनिकृत्तकेतवो भग्ना- दलिता रथवराश्च यत्र स तथा,
नष्टशिरोभिः- छिन्नमस्तकैः करिकलेवरैः - दन्तिशरीरैराकीर्णा- व्याप्ताः पतितप्रहरणाःध्वस्तायुधा विकीर्णाभरणा - विक्षिप्तालङ्कारा भूमेर्भागा-देशा यत्र स तथा ततः कर्म्मधारयः तत्र, तथा नृत्यन्ति कबन्धानि-शिरोरहितकडेवराणि प्रचुराणि यत्र स तथा भयङ्करवायसानां 'परिलिंतगिद्ध’त्ति परिलीयमानगृद्धानां च यत् मण्डलं- चक्रवालं भ्राम्यत्-संचरत् तस्य या छाया तया यदन्धकारं तेन गम्भीरो यः स तथा तत्र, सङ्ग्रामेऽपरे राजानः परधनगृद्धा अतिपतन्तीति प्रकृतं, अथ पूर्वोक्तमेवार्थं सङ्क्षिप्ततरेण वाक्येनाह - वसवो - देवा वसुधा च पृथिवच कम्पिता यैस्तथा ते इव राजान इति प्रक्रमः प्रत्यक्षमिव - साक्षातदिव तद्धर्मयोगात् पितृवनं श्मशानं प्रत्यपितृवनं 'परमरुद्दबीहणगं' ति अत्यर्थदारुणभयानकं दुष्प्रवेशतरकं प्रवेष्टुमशक्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org