Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं- 9, अध्ययनं -३,
४२३
नित्यं - सर्वदा उत्त्रता - उद्गतत्रासाः सुन्ना-इतिकर्त्तव्य-तामूढा भयेन संज्ञाभिश्च - आहारमैथुनपरिग्रहादिभिः सम्प्रयुक्ता - युक्तास्ततः कर्मधारयः, वसन्ति - अध्यासते संसारसागरमिति प्रकृतं, इह च वसेर्निरुपसर्गस्यापि सकर्मकत्वं छान्दसत्वादिति, किम्भूतं संसारं ? -उद्विग्नानां वासस्यवसनस्य वसतिः - स्थानं यः स तथा तं,
तथा यत्र २ ग्रामकुलादौ आयुर्निबध्नान्ति पापकारिणः - चौर्यविधायिनः तत्र तत्रेति गम्यते बान्धवजनादिवर्जिता भवन्तीति क्रियासम्बन्ध, बान्धवजनेनभ्रात्रादिना स्वजनेन - पुत्रादिना मित्रैश्च - सुहृद्भिः परिवर्जिता ये ते तथा, अनिष्टा जनस्येति गम्यते, भवन्ति - जायन्ते अनादेयदुर्विनीता इति प्रतीतं, कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः 'असुइणो 'त्ति अशुचयोऽश्रुतयो वा कुसंहननाः- सेवार्त्तादिसंहननयुक्ताः कुप्रमाणा- अतिदीर्घा अतिहस्वा वा कुसंस्थिता - हुण्डादिसंस्थाना इति पदत्रयस्य कर्मधारयः, कुरूपाः- कुत्सितवर्णाः, बहुक्रोधमानमायालोभा इति प्रतीतं, बहुमोहा - अतिकामाः अत्यर्थाज्ञाना वा,
धर्मसंज्ञाया- धर्मबुद्धेः सम्यकत्वाच्च ये परिभ्रष्टास्ते तथा, दारिद्रयोपद्रवाभिभूता नित्यं परकर्मकारिण इति प्रतीतं, जीव्यते येनार्थेन-द्रव्येण तद्रव्यरहिता ये ते तथा, कृपणारङ्काः परिपिण्डतर्ककाः- परदत्तभोजनगवेषकाः दुःखलब्धाहारा इति व्यक्तं, अरसेन - हिङ्गवादिभिरसंस्कृतेन विरसेन - पुराणादिना तुच्छेन-अल्पेन भोजनेनेति गम्यते कृतः कुक्षिपूरो यैस्ते तथा, तता परस्य सम्बन्धिनं प्रेक्षामाणाः - पश्यन्तः कमित्याह - ऋद्धिः - सम्पत् सत्कारः -पूजा भोजनंअशनं एतेषां ये विशेषाः - प्रकाराः तेषां यः समुदयः - समुदाय ः उदयवर्त्तित्वं वा तस्य यो विधिःविधानमनुष्ठानं स तथा ततश्च निन्दन्तंः - जुगुप्समाना अप्पगन्ति - आत्मानं कृतान्तं च- दैवं तथा परिवदन्तो- निन्दन्तः,
1
कानीत्याह ० ' इह य पुरेकडाई कम्माई पावगाई' ति इहैवमक्षरघटना - पुराकृतानि च-जन्मान्तरकृतानि कर्माणि इह - जन्मनि पापकानि-अशुभानि क्वचित्पापकरिण इति पाठः, विमनसो - दीनाः शोकेन दह्यमानाः परिभूता भवन्तीति सर्वत्र सम्बन्धनीयं, तथा सत्त्वपरिवर्जिताश्च 'छोभ' त्ति निस्सहायाः क्षोभणीया वा शिल्पं चित्रादि कलाधनुर्वेदादिः समयशास्त्रंजैनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिता ये ते तथा, यथाजातफशुभूताः- शिक्षारक्षणादिवर्जितबलीवर्द्धादिसदृशाः निर्विज्ञानत्वादिसाधम्यात् 'अचियत्त' त्ति अप्रतीत्युत्पादका नित्यं • सदा नीचानि - अधमजनोचितानि कर्माण्युपजीवन्ति-तैर्वृत्तिं कुर्वन्ति ये ते तथा,
लोककुत्सनीया इति प्रतीतं, मोहाद्ये मनोरथा - अभिलाषास्तेषां ये निरासाः-क्षेपास्तैर्बहुला ये ते तथा अथवा मोघमनोरथानिष्फलमनोरथा निराशबहुलाश्च - आशाभावप्रचुरा ये ते तथा, आशा - इच्छाविशेष; सैव पाशो-बनधनं तेन प्रतिबद्धा: -संरुद्धा निर्यान्त इति गम्यं प्राणा येषां ते तथा, अर्थोपादानं - द्रव्यावर्जनं कामसौख्यं च प्रतीतं तत्र च कलोकसारे-लोकप्रधाने भवन्ति - जायन्ते 'अफलवंतगा य'त्ति अफलवन्तः अप्राप्तिका इत्यर्थः, लोकसारता च तयोः प्रतीता, यथाहु:
119 11
“यस्यार्थास्तस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान् लोके, यस्यार्थाः स च प्रण्डितः ॥” इति, " राज्ये सारं वसुधा वसुन्धरायां पुरं परे सौधम् ।
For Private & Personal Use Only
119 11
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548