Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 409
________________ ४०६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५ समाकुलासु वसहीसु किलिस्संता सीतातवसोसियसरीरा दड्ढच्छवी निरयतिरियभवसंकडदुक्खसंभारवेयणिज्जाणि पावकम्माणि संचिणंता दुल्लहभक्खन्नपाणभोयणा पिवासिया झुंझिया किलंता मंसकुणिमकंदमूलजंकिंचिकयाहारा उब्विगा उप्पुया असरणा अडवीवासं उति वालसतसंकणिजं अयसकरातक्करा भयंकरा कास हरामोत्तिअज्ज दव्वंइति सामत्थं करेंतिगुज्झं बहुयस्सजणस्स कजकरणेसुविग्धकरामत्तपमत्तपसुवत्तवीसत्यछिद्दधातीवसणब्भुदएसुहरणबुद्धी विगव्व रुहिरमहिया परेंति नरवतिमज्जायमतिकता सज्जणजणदुगुंछियासकम्मेहिं पावकम्मकारी असुभपरिणया य दुक्खभागी निच्चाइलदुहमनिव्वुइमणा -इह लोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा । वृ. 'तं पुणे त्यादि, तत् पुनः कुर्वन्ति चौर्यं 'तस्कराः' तदेव-चौर्यं कुर्वन्तीत्येवंशीलाः तस्कराः परद्रव्यहराः प्रतीतं छेकाः-निपुणाः कृतकरणा-बहुशो विहितचौरानुष्ठानाः ते च ते लब्धलक्षाश्च-अवसरज्ञाः कृतकरणलब्धलक्षाः साहसिका-धैर्यवन्तः लघुस्वकश्च-तुच्छात्मानः अतिमहेच्छाश्चलोभग्रस्ताश्चेति समासः दद्दरउवीलगाय'त्तिदद्दरेण-गलददरेणवचनाटोपेनेत्यर्थः अपव्रीडयन्ति-गोपायन्तमात्मस्वरूपपरं विलजीकुर्वन्ति येते दईरपव्रीडकाः, मुष्णन्ति हि शठात्मानः तथाविधवचनाक्षेपप्रकटितस्वभावं मुग्धं जनमिति, अथवा दद्दरेणोपपीडयन्ति-जातमनोबाधं कुर्वन्तीति दोपपीडकाः ते च, गृद्धिं कुर्वन्तीति गृद्धिकाः अभिमुखं परं मारचन्ति ये तेऽभिमराः ऋणं-देयं द्रव्यं भञ्जन्ति-न ददति ये ते ऋणभलकाः भग्नाः-लोपिताः सन्धयः-विप्रतिपत्तौ संस्था यैस्ते भग्नसन्धिकाः ततःपदद्वयस्य कर्मधारयः राजदुष्टं-कोशहरणादिकं कुर्वन्ति ये ते कथा ते च विषयात्-मण्डलात् ‘निच्छूढ'त्ति निर्धाटिता ये ते तथा लोकबाह्याः-जनबहिष्कृतास्ततः कर्मधारयः उद्दोहकाश्च-घातका उद्दहकाश्च वाअटव्यादिदाहका ग्रामघातकाश्च पुरघातकाश्च पथिघातकाश्च आदीपिकाश्च-गहादिप्रदी-पनककारिणः तीर्थभेदाश्च-तीर्थमोचका इति द्वन्द्वः, लघुहस्तेन-हस्तलाघवेन सम्प्रयुक्ता येते तथा 'जूईकर'त्ति द्यूतकराः ‘खण्डरक्षाः' शुल्कपालाः कोट्टपाला वा स्त्रियाः सकाशास्त्रियमेव वाचोरयन्ति स्त्रीरूपा वा येचौरास्तेस्त्रीचौराः एवंपुरुषचौरकाअपि सन्धिच्छेदाश्च-क्षात्रखानका एतेषांद्वन्द्वस्ततस्ते च, ग्रन्थिभेदका इति व्यक्तं, परधनं हरन्ति येतेपरधनहरणाः लोमान्यवहरन्ति ये ते लोमावहाराः निःशूकतया भयेन परप्राणान् विनाश्यैव मुष्णन्ति ये ते लोमावहारा उच्यन्ते आक्षिपन्ति वशीकरणादिना ये ते ततो मुष्णन्ति ते आक्षेपिणः, एतेषां द्वन्द्वः, 'हडकारग'त्ति हठेन कुर्वन्ति येते हठकारकाः पाठान्तरेण ‘परघणलोमावहारअक्खेवहडकारक'त्ति सर्वेऽप्येते चौरविशेषाः, ___ निरन्तरंम-दनन्तियेतेनिर्मईकाः गूढचौराः-प्रच्छन्नचौरा गोचौराअश्वचौरकादासीचौराश्च प्रतीताः, एतेषां द्वन्द्वोऽतस्ते च, एकचौरा-ये एकाकिनः सन्तोहरन्तीति ‘उक्कड्डग'त्तिअपकर्षका ये गेहाद् ग्रहणंनिष्काशयन्ति चौरानवाआकार्यपरगृहाणि मोषयन्ति चौरपृष्ठवहा सा सम्प्रदायका ये चौराणां भक्तकादि प्रयच्छन्ति 'उच्छिपक'त्ति अवच्छिम्पकाश्चौरविशेषा एव सार्थघातकाः प्रतीताः बिलकोलीकारकाः परव्यामोहनाय विस्वरवचनवादिनो विस्वरवचनकारिणो वा एतेषां द्वन्द्वोऽतस्ते च, निर्गता ग्राहात्-ग्रहणान्निाहाः राजादिना अवगृहीता इत्यर्थः, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548