Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३९६
शाल्यादिरसता सा नियतिरिति, तथा चोक्तम्
119 11
प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११
"न हि भवति यन्त्र भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥"
असत्यता चास्य पूर्वद्वाच्या, 'एव' मित्युक्तप्रकारेण केचिन्नास्तिकादयो जल्पन्ति‘ऋद्धिरससातगौरवपराः’ ऋद्धयादिषु गौरवं - आदरः तत्प्रधाना इत्यर्थः, बहवः - प्रभूताः करणालसाः चरणालसाश्चरणधर्म्म प्रत्यनुद्यताः स्वस्य परेषां च चित्ताश्वासननिमत्तमिति भावः, तथा प्ररूपयन्ति धर्म्मविमर्शकेण - धर्म्मविचारणेन 'मोसं' ति मृषा पारमार्थिकधर्म्ममपि स्वबुद्धिदुर्विलसितेनाधर्म्म स्थापयन्ति, एतद्विपर्ययं चेति भावः,
इह च संसारमोचकादयो निदर्शनमिति, तथा अपरे केचन अधर्म्मतः - अधर्म्ममङ्गीकृत्य राजदुष्टं नृपविरुद्धं अभिमरोऽयमित्यादिकं अभ्याख्यानं - परस्याभिमुखं दूषणवचनं भणन्ति - ब्रुवते अलीकं असत्यं, अभ्याख्यानमेव दर्शयितुमाह- 'चोर' इति भणन्तीति प्रकृतं, कं प्रतीत्याह-अचौर्यं कुर्वन्तं, चौरतामकुर्वाणमित्यर्थः, तथा डामरिको-विग्रहकारीति अपिचेति समुच्चये भणन्तीति प्रकृतमेवेति, एवमेव - चौरादिकं प्रयोजनं चिनैव, कथम्भूतं पुरुषं प्रतीत्याह - उदासीनंडामरादीनामकारणं तथा दुःशील इति च हेतोः परदारान् गच्छतीत्येवमभ्याख्यानेन मलिनयन्तिपांसयन्ति शीलकलितं-शुशीलतया परदारविरतं तथा अयमपि न केवलः स एव गुरुतरुपक इति - दुर्विनीतः,
अन्ये- केचन मृषावादिन एव निष्प्रयोजनं भणन्ति उपघ्नन्तः - विध्वंसयन्तः तट्टतिकीत्यादिकमिति गम्यते, तथा मित्रकलत्राणि सेवते - सुहृद्दारान् भजते, अयमपि न केवलमसौ लुप्तधर्म्मो - विगतधर्म्म इति 'इमोवि' त्ति अयमपि, विश्रम्भघातकः पापकर्म्मकारीति च व्यक्तं, अकर्म्माकारी- खभूमिकानुचितकर्म्मकारी अगम्यगामी- भगिन्याद्यभिगन्ता अयं दुरात्मा- दुष्टात्मा 'बहुसु य पावगेसु' त्ति बहुभिश्च पातकैर्युक्त इत्येवं जल्पन्ति मत्सरिण इति व्यक्तं, भद्रकेवा- निर्दोष तेषां वाऽलीकवादिनां विनयादिगुणयुक्ते पुरुषे वाशब्दादभद्रके वा एवं जल्पन्तीति प्रक्रमः, किम्भूतास्ते इत्याह-गुणः - उपकारः कीर्त्तिः प्रसिद्दिः स्नेहः - प्रीतिः परलोको - जन्मान्तरं एतेषु निष्पिपासा - निराकाङ्क्ष ये ते तथा एवं उक्तक्रमेण एतेऽलीकवचनदक्षाः परदोषोत्पादनप्रसक्ताः वेष्टयन्तीति पदत्रयं व्यक्तं, अक्षितिकबीजेन - अक्षयेण दुःखहेतुनेत्यर्थः, आत्मानं एवं कर्म बन्धनेन प्रतीतेन मुखमेव अरिः - शत्रुरनर्थकारित्वाद्येषां ते मुखारयः असमीक्षितप्रलापिनः - अपर्यालोचितानर्थकवादिनः निक्षेपान् - न्यासकानपहरन्ति परस्य सम्बन्धिनि अर्थे - द्रव्ये ग्रथितगृद्धाःअत्यन्तगृद्धिमन्तः, तथा अभियुञ्जतेच योजयन्ति च परमसद्भिर्दूषणैरिति गम्यं, तथा लुब्धाश्च कुर्व्वन्ति कूटसाक्षित्वमिति व्यक्तं, तथा असत्याः - जीवानामहितकारिणः अर्थालीकंच - द्रव्यार्थमसत्यं भणन्तीति योगः कन्यालीकं च-कुमारीविषयमसत्यं भूम्यलीकं प्रतीतं तथा गवालीकं च प्रतीतं गुरुकं - बादरं स्वस्य जिह्वाच्छेदाद्यनर्थकरं परेषां च गाढोपतापादिहेतुं भणन्ति-भाषन्ते,
इह च कन्यादिभिः पदैः द्विपदापदचतुष्पदजातयः उपलक्षणार्थत्वेन संगृहीता द्रष्टव्याः, कथंभूतं तदित्याह - अधरगतिगमनं - अधोयगतिगमनकारणं अन्यदपि च-उक्तव्यतिरिक्तं जातिरूपकुलशीलानि प्रत्ययः - कारणं यस्य तत्तथा तच्च मायया निगुणं च - निहतगुणं निपुणं च
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548