Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 401
________________ ३९८ प्रश्नव्याकरणदशाङ्गसूत्रम् १/२/११ गजकुलवानरकुलानिच साधयन्ति पाशिकानं, कुलं-कुटुंब यूथमित्यर्थः, पाशेन-बन्धनविशेषेण चरन्तीति पाशिकास्तेषां, शुकाः-कीराबर्हिणोमयूराः मदनशालाः-शारिकाःकोकिलाः-परभृतः हंसाः-प्रतीतास्तेषां यानि कुलानि-वृन्दानि तान तथा, सारसांश्च साधयन्ति पोषकाणांपक्षिपोषकाणामित्यर्थः, तथा वधः-ताडनंबन्धः-संयमनं यातनंच-कदर्थनमिति समाहारद्वन्द्वस्तच्च साधयन्ति गोल्मिकानां-गुप्तपालकानां, तथाधनधान्यगवेलकांश्चसाधयन्तितस्कराणामिति प्रतीतं, किन्तु गावो-बलीवईसुलरभयः एलका-उरभ्राः, तथा ग्रामनगरपत्तनानि साधयन्ति चारिकाणां, नकरं-करवर्जितं, पतनं द्विविधं-जलपत्तनं स्थलपकत्तनं च, यत्र जलपथेन भाण्डानामागमस्तदाद्यंयत्रचस्थलपथेनतदितरत्, चारिकाणां-प्रणिधिपुरुषाणां, तथापारे-पर्यन्ते मार्गस्य घातिका-गन्तृणां हननं पथिघातिका अनयोर्द्वन्दवोऽस्ते, साधयन्ति च ग्रन्थिभेदानांचौरविशेषाणां कृतां च चौरिकां-चोरणं नगरगुप्किकानां-नगररक्षकाणां साधयन्तीति वर्तते, तथा लाञ्छनं-कर्णादिकल्पना।ङ्कनादिभिर्निलाञ्छनं-वर्द्धितककरणं 'धमणं'तिध्यमानं महिष्यादीनांवायुपूरणंदोहनं-प्रतीतंपोषणं-यवसादिदानतः पुष्टिकरणंवञ्चनं-वत्सस्यान्यमातरि योजनं _ 'दुमणं'ति दुवनमुपतापनमित्यर्थः वाहनं-शकटाद्याकर्षणं एतदादिकानि अनुष्ठानानि साधयन्ति बहूनि गोमिकानां-गोमतां, तथा धातु-गैरिकं धातवो वा-लोहादयः मणयःचन्द्रकान्ताद्याः शिला-दषदः प्रवालानि-विद्रुमाणि रत्नानि-कर्केतनादीनि तेषामाकराःखानयस्तान् साधयन्त्याकरिणां-आकरवतां, 'पुष्पे' त्यादि वाक्यं प्रतीतं, नवरं विधिः-प्रकारः, तथा अर्थश्च-मूल्यमानं मधुकोशकाश्च-क्षौद्रोत्पत्तिस्थानानि अर्थमधुकोशकास्तान् साधयन्तिवनचराणां-पुलीन्द्राणां, तथायन्त्राणि-उच्चाटनाद्याक्षरलेखनप्रकारान् जलसङ्गङ्ग्रामादियन्त्राणि वा उदाहरन्तीति योगः, विषाणि-स्थावरजङ्गमभेदानि हालाहलानि मूलकम-मूलादिप्रयोगतो गर्भपातनादि 'आहेवण'त्ति आक्षेपं पुरक्षोभादिकरणं पाठान्तरेण 'आहिव्वणं ति आहित्यं अहितत्वं-शत्रुभावं पाठान्तरेण ‘अविंधण'त्ति आव्यधनं मन्त्रावेशनमित्यर्थः आभियोग्यं-वशीकरणादितच्च द्रव्यतोद्रव्यसंयोगजनितंभावतो विद्यामन्त्रादिजनितं बलात्कारो वा मन्त्रौषधिप्रयोगान्नानाप्रयोजनेषु तद्वयापाराणानीति द्वन्द्वोऽतस्तान, तथा चोरिकाया; परदारगमनस्य बहुपापस्य च कर्मणो व्यापारस्य यत्करणं तत्तथा, ___अवस्कन्दान्-छलेन परबलमर्दनानि ग्रामघातिकाः प्रतीताः वनदहनतडागभेदनानि च प्रतीतान्येव बुद्धेविषयस्य च यानि विनाशनानि तथा वशीकरणानि प्रतीतानि भयमरणक्लेशद्वेषजनकानि कर्तुरितिगम्यते, भावेन-अध्यवसायेन बहुसकिलष्टेन मलिनानि-कलुषाणियानि तानि तथा, भूतानां-प्राणिनां घातश्च-हननं उपधातश्च-परम्पराघातः तौ विद्येते येषु तानि भूतघातोपघातकानि, सत्यान्यपि द्रव्यतस्तानीति यानि पूर्वमुपदर्शितानि हिंसकानि-हिंस्राणि वचनान्युदाहरन्ति, तथा पृष्टा वाअपृष्टावाप्रतीताः परतप्तिव्यावृत्ताश्च-परकृत्यचिन्तनाक्षणिकाः असमीक्षितभाषिणः-अपलोचितवक्तारः उपदिशंति-अनुशासति सहसा अकस्मात्यदुत् उष्ट्राः-करभाः गोणा-गावः गवया-आटव्यः पशुविशेषाः दम्यतन्तां-विनीयन्तां, तथा परिणतवयसः-सम्पन्नावस्थाविशेषास्तरुणा इत्यर्थः अश्वा हस्तिनःप्रतीताः गवेलगकुक्कुटाश्च Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548