Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वारं-१, अध्ययनं-१,
३८३
सुहुमबायरं च पञ्जत्तमपजत्तं पत्तेयसरीरनाम साहारणं च पत्तेयसरीरजीविएसु य तत्थवि कालमसंखेज्जगंभमंतिअनतकालंचअनंतएकाए फासिंदियभावसंपउत्ता दुक्खसमुदयं इमंअणिटुं पाविंति पुणो २ तहिं २ चेव परभवतरुगणगहणे कोद्दालकुलियदालणसलिलमलणबुंभणरुंभणअणलाणिलविविहसत्थघट्टणपरोप्पराभिणणमारणविराहणाणियअकामकाइंपरप्पओगोदीरणाहि य कज्जपओयणेहि य पेस्सपसुनिमित्तओसहाहारमइएहिं उक्खणणउक्कत्थणपयणकोट्टणपीसणपिट्टणभजणगालणआमोडणसडणफुडणभञ्जणछेयणतच्छणविलुंवणपतझोडणअग्गिदहणाइयाति,एवं तेभवपरंपरादुकअखसमणुबद्धा अडंति संसारबीहणकरे जीवा पाणाइवायनिरया अनंतकालं जेविय इहमाणुसत्तणंगया कहिं विनरगा उव्वट्टियाअधनातेविय दीसंतिपायसो विकयविगलवा खुज्जा वडभा य वामणा य बहिरा काणा कुंटा पंगुला विउला य मूका य ममणा य अंधयगा एगचक्खू विणिहयसवेल्लया वाहिरोगपीलियअप्पाउयसत्थवज्झवाला कुलक्खणुक्किन्नेदेहा दुब्बलकुसंघयणकुप्पमाणकुसंठिया कुरुवा किविणा य हीणा हीणसत्ता निच्चंसोक्खपरिवज्जिया असुरदुक्खभागणरगाओ इहं सावसेसकम्मा, एवं नरगं तिरिक्खजोणिं कुमाणुसत्तं च हिंडमाणा पावंति अनंताइंदुक्खाइं पावकारी ।
एसो सो पाणवहस्स फलविवागोइहलोइओ पारलोइओ अप्पसुहो बहुदुक्खो महब्भयो बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न यअवेदयित्ताअथिहुमोक्खोत्ति एवमाहंसु, नायकुलनंदणो महप्पा जिणोउ वीरवरनामधेजो कहइसीहपाणवहणस्स फलविवागं, एसो सो पाणवहो चंडो रुद्दो खुद्दो अणारिओ निग्धिणो निसंसो महमओ बीहणओ तासणओ अणज्जो उव्वेयणओ य निरवयस्खो निद्धम्मो निप्पिवासो निक्कलुणो निरयवासगमणनिधणो मोहमहब्भपवड्डओ मरणवेमणसो पढमं अहममदारं समत्तंतिबेमि ॥
वृतथा भ्रममशकमक्षिकादिषु चेति सप्तम्याः षष्ट्यर्थत्वात् भमरादीनामिति व्याख्येयं, चतुरिन्द्रियाणामिति च सम्बन्धनीयं अथवा चतुरिन्द्रियाणां भ्रमरादिकेषु जातिकुलकोटीशतसहस्रेष्वेवं घटनीयमिति, जाती-चतुरिन्द्रियजातौ यानि कुलकोटीशतसहस्राणि तानि तथा तेषु, तथा 'नवसुत्ति 'तहिं २ चेव त्ति तत्रैव २ चतुरिन्द्रियजातावित्यर्थः, जननमरणान्यनुभवन्तः कालं सङ्ख्यातकं-सङ्ख्यातवर्षसहस्रलक्षणंभ्रमन्ति, किम्भूताः?-नारकसमानतीव्रदुःखाः स्पर्शनरसनघ्राणचक्षुःसहिताः इन्द्रियचतुष्टयोपेता इत्यर्थ, तथैवे ति यथैव चतुरिन्द्रियेषु तथैव त्रीन्द्रियेषु जननान्यनुभवन्तो भ्रमन्तीति प्रक्रमः । एतदेव प्रपञ्चयन्नाह
कुंथुपिपीलिकाअवधिकादिकेषु च जातिकुलकोटिशतसहेष्वित्यादीन्द्रियगमान्तं चतुरिन्द्रियगमवनेयं, नवरं 'गंडूलय'त्ति अलसाः ‘चंदणग'त्ति अक्षाः तथा ‘पत्ता एगिदियत्तणंपिय'त्तिन केवलं पञ्चेन्द्रियादित्वमेव प्राप्ताः एकेन्द्रियत्वमपिच प्राप्ता दुःखसमुदयं प्राप्नुवन्तीति योगः, किम्भूतमेकेन्द्रियत्वमित्याह-पृथ्वीजलज्वलनमारुतवनस्पतिसम्बन्धि यत् एकेन्द्रियत्वं तत्पृथ्वियाऽवोच्यते, पुनः किम्भूतं तत् ? - .
सूक्ष्मं बादरं च तत्तत्कर्मोदयसम्पाद्यं च तथा पर्याप्तमपर्याप्तं च तत्कर्मोत्पाद्यमेव तथा प्रत्येकशरीरनामकर्मसम्पाद्यंप्रत्येकशीररनामैवोच्यते साधारणशरीरनामकर्मसम्पाद्यंचसाधारणं पर्याप्तादिपदानां च कर्मधारयः, चकारः, समुच्चये, एवंविधं चैकेन्द्रियत्वं प्राप्ताः कियन्तं कालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548