Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 380
________________ द्वारं-१, अध्ययनं-१, ३७७ महाकुम्भी-महत्यूखा तयोः पचनं च भक्तस्येव ‘पउलणं ति पचनविशेषश्च पृथुकस्येव तवर्गतापिका तलनंच सुकुमारिकादेरिव भ्राष्ट्रे-अंबरीषे भर्जनंच-पाकविशेषकरणं चणकादेरिवेति द्वन्द्वोऽतस्तानि च लोहकटाहोत्क्वाथनानि च इक्षुरसस्येव 'कोट्ट'त्ति-क्रीडा तेन बलिकरणंचण्डकादेः पुरतो बस्तादेरिव उपहारविधानं, पाठान्तरे कोट्टा कोट्टकिरिया दुर्गा तस्यैच, कोट्टाय वा-प्राकाराय बलिकरणं तच्च कुट्टनं च-कुटिलत्वकरणं वैकल्यकरणं वा कुट्टेन वा चूर्णनं तानि च शाल्मल्या-वृक्षविशेषस्य तीक्ष्णाग्रा ये लोहकण्टका इव लोहकण्टकास्तेष्वभिसरणं च-आपेक्षिकमभिमुखागमनमपसरणंच-निवर्त्तनंशाल्मलीतीक्ष्णाग्रलोहकण्टकाभिसरणापसरणे स्फाटनं च-सकृद्दारणं विदारणंच-विविधप्रकारैरिति, तेचतेअवकोटकबन्धनानि-बाहुशिरसांपृष्ठदेशे बन्धनानि यष्टिशतताडनानिचप्रतीतानि गलके-कण्ठेबलात्-हठात्यान्युल्लम्बनानि-वृक्षशाखादावुद्बन्धनानि तानि गलकबलोल्लम्बनानि, शूलाग्रभेदनानिचव्यक्तानि, आदेशप्रपञ्चनानि-असत्यार्थदशतो विप्रतारणानि, खिंसनविमानानि वा'तत्र खिंसनानि-निन्दनानि विमानानि-अपमानजननानि ___'विधुट्टपणिज्जणाणि'त्ति विधुष्टानां-एते पापाःप्राप्नुवन्तिस्वकृतं पापफलमित्यादिवाग्भिः संशब्दितानां प्रणयनानि-वध्यभूमिप्रापणानि विधुष्टप्रणयनानि वध्यशतानि व्यक्तानि तान्येव माता-उत्पत्तिभूमिर्येषांतानिबध्यशतमातृकाणिवध्याश्रितदुःखानीत्यर्थस्तानि च एवमित्युक्तक्रमेण ते-पापकर्मकारिण इत्यनेन सम्बन्धः। मू. (८-वर्तते) पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महब्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुविहं वेदेति वेयणं पावकम्मकारी बहूणि पलिओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सदं करेंति भीया, किं ते?, __अविभायसामिभायबप्पतायजितवंमुय मेमरामिदुब्बलो वाहिपीलिओऽहंकिंदानिऽसि एवंदारुणो निद्दय मा देहि मे पहारे उस्सासेतं (एय) मुहत्तयं मे देहि पसायं करेहि मा रुसवीसमामि गेविजं मुयह मे मरामि, गाढमंतण्हातिओ अहं देह पाणीयं हंता पिय इमंजलं विमलं सीयलंति धेत्तूण य नरयपाला तवियं तउयं से देंति कलसेण अंजलीसु दवण य तं पवेवियंगोवंगा अंसुपगलंतपप्पुयच्छा छिन्ना तण्हाइयम्ह कलुणाणि जंपमाणा विपेक्खन्ता दिसोदिसिं अत्ताणा असरणा अणाहा अबंधवा बंधुवप्पहूणा विपलायंति य मिगा इव वेगेण भयुब्विग्गा, धेतूण बला पलायमाणाणं निरनुकंपा मुहं विहाडेत्तु लोहडंडेहिं कलकलं ण्हं वयणंसि छुभंति केइ जमकाइया हसंता, तेण दड्डा संतो रसंति य भीमाई विस्सराई रुवंति य कलुणगाई पारेवतगाव एवं पलवितविलावकलुणाकंदियबहुरुनरुदियसद्दो परिवेवितरुद्धबद्धयनारकारवसंकुलोणीसट्टो रसियभणियकुविउक्लूइयनिरयपालतज्जियगेण्हक्कम पहर छिंद भिंद उप्पाडेहुक्खणाहि कत्ताहि विकत्ताहि य भुजो हण विहण विच्छुभोच्छुब्भ आकड्ड विकड्ड किंन जंपसि? सराहि पावकम्माइं दुक्कयाइं एवं वयणमहप्पगब्भो पडिसुयासहसंकुलो तासओ सया निरयगोयराण महानगरडज्झमाणसरिसो निग्घोसो सुच्चए अनिट्ठो तहियं नेरइयाणं जाइजंताणं जायणाहिं, किंते? असिवणदब्भवणजंतपत्थरसूइतलक्खारवाविकलकलंन्तवेयरणिकलंबवालुयाFor Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548