Book Title: Agam Suttani Satikam Part 07 Nayadhammkaha Aadi 5agams
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
द्वार-१, अध्ययनं-१,
३७३ निःश्रेणिः-अवतरणी द्रोणी-नौः चङ्गेरी-महती काष्ठपात्री बृहत्पट्टलिका वा कीलाः-शङ्कवः मेढकाः-मुण्डकाः सभा–आस्थायिका प्रपा-जलदानमण्डप आवसथः-परिव्राजकाश्रयः
गन्धाः-चूर्णविशेषाः माल्यं-कुसुममनुलेपनं-विलेपनं अम्बराणि-वस्त्राणि यूपो-युगं लागलं-शीरं मतिय'त्तिमतिकं येन कृष्ट्वा क्षेत्रंमृद्यते कुलिकं-हलप्रकारः स्यन्दनो-रथविशेषो, यतो द्विविधो रथः-साङ्ग्रामिको देवयानरथश्च, तत्रसाङ्ग्रमिकस्य कटीप्रमाणावेदिका भवति, शिबिका-पुरुषसहस्रवाहनीयः कूटाकारशिखराच्छादितो जम्पानविशेषः रथः-प्रसिद्धः शकटं-गन्त्रीयानं तद्विशेषः युग्यं-गोल्लदेशप्रसिद्धोदिहस्तप्रमाणो वेदिकोपशोभितोजम्पानविशेष एव अट्टालकः-प्राकारोपरिवर्ती आश्रयविशेषःचरिकानगरप्राकारान्तरालेऽष्टहस्तप्रमाणोमार्गः द्वारं-पर्रतीतं गोपुरं-पुरद्वारंपरिधा-अर्गला यन्त्राणि-अरघट्टादि यन्त्राणिशूलिका-वध्यप्रोतनकाष्ठं पाठान्तरे शूलकः-कीलकविशेषः ‘लउड'त्तिलकुटः मुशुण्ढिः-प्रहरणविशेषः शतघ्नीमहती यष्टिः बहूनि चप्रहरणानि करवालादीनिआवरणानि-स्फुरकादीनि उपकरश्चगृहोपकरणं मञ्चकादि, तत एतेषां द्वन्द्वः,
ततश्चैतेषां कृते अर्थाय अन्यैश्च एवमादिभिर्बहुभिः कारणशतैहिँसन्ति तरुगणानिति, तथा भणिताऽभणितांश्चैवपादिकान्-एवंप्रकारान् सस्त्वान् सत्त्वपरिवर्जितान् उपघ्नन्ति ढाश्च मूढाश्च ते दारुणमतयश्चेति तथाविधक्रोधान्मानात् मायाया लोभात् हास्यरत्यरतिशोकात्, इह पञ्चमीलोपो दृश्यः, वेदार्थाश्च-वेदार्थमनुष्ठानं जीवश्च-जीवितं जीतं वा-कल्पतः,धर्मश्चार्थश्च कामश्चेत्येतेषांहेतोः-कारणात्स्ववशाः-स्वतन्त्रा अवशाः-तदितरे अर्थायअनर्थायचत्रसप्राणांश्च स्थावरांश्च हिंसन्ति मन्दबुद्धयः, एतदेव प्रपञ्चत आह
स्ववशा घ्नन्ति अवशा घ्नन्ति स्ववशा अवशाश्चेत्येवं 'दुहउ'त्ति द्विधा नन्ति, एवं अर्थायेत्यादि आलापकत्रयं, एवं हास्यवैररतिभिरालापकचतुष्टयं, एवं क्रुद्धलुब्धमुग्धाः अर्थधर्मकामाश्चेति॥तदेवं यथा च कृत इति प्रतिपादितमधुना फलप्रधानाः क्रिया' इति न्यायात् फलद्वारंद्वारगाथायाः कर्तृद्वारायागुपन्यस्तमप्युल्लङ्घय ‘कर्बधीना किये तिन्यायात्कर्तुः प्रधानतया अल्पवक्तव्यत्वाद्वा येऽपि च कुर्वन्ति पापाः प्राणिवधमित्येतदाह
मू. (८) कयरे ते ?, जे ते सोयरिया मच्छबंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्पओगतप्पगलजालवीरल्लगायसीदब्भवग्गुराकूडछेलिहत्था हरिएसा साउणिया य वीदंसगपासहत्था वनचरगा लुद्धयमहुघातपोतघाया एणीयारा सरदहदीहिअतलागपल्ललपरिगालणमलणसोत्तबंधणसलिलासयसोसगा विसगरस्स य दायगा उत्तवणवल्लर- दवग्गिणिद्दयपलीवका कूरकम्मकारी इमे य बहवे मिलक्खुजाती, के ते?, ___सकजवणसबरबब्बरगायमुरुंडोदभडगतित्तियपक्कणियकुलक्खगोडसीहलपारसकोंचंधदविलबिल्ललपुलिंदअरो सडोबपोक्कणगंधहारगबहलीयजल्लरोममासबउसमलया चुंचुया य चूलिया कोंकणगा मेतपण्हवमालवमहुरआभासियाअणक्कचीणल्हासियखसखासिया नेहुरमरहट्ठमुट्ठिअगारबडोबिलगकुहणकेकयहूणरोमगरुरुमरुगा चिलायविसयवासी यपावमतिणोजलयरथलयरसणप्फतोरगखहचरसंडासतोंडजीवोवग्धायजीवी सण्णी यअसण्णिणो य पजत्ता असुभलेस्सपरिणामा एते अन्ने य एवमादी करेति पाणातिवायकरणं पावा पावाभिगमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548