Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ [Type text] कंदु - कन्दुः- लोही - ( लोहमयी) प्रश्न० १४ | कंदुकुम्भीपाकभाजनविशेषरूपा लोहादिमयी उत्त आगम-सागर- कोषः ( भाग : - २ ) ४५९। कंदुक्क कन्दुक:- साधारणवनस्पतिविशेषः। प्रज्ञा० ४०% कन्दुक्कः- वनस्पतिविशेषः । प्रज्ञा० ३७॥ कंदुसोल्लियं कन्दुपक्वम्। भग० ५१९। कंपणवाइओ कम्पनवातिकः कम्पनवायुरोगवान् । अनुत्त० ६। कंपिलपुरे - अम्बडपरिव्रजकस्थानम्। भग० ६४३ | कंपिल्ल काम्पिल्यम् - विमलनाथजन्मभूमिः । आव. १६० । जितशत्रुराजो राजधानी ज्ञात ०१४४ चित्रसम्भूतिभ्रमणस्थानम् । उत्त० ३७९ | पाञ्चालेषु आर्यक्षेत्रम् । प्रज्ञा० 991 नगरविशेषः । उत्त० ३२३ कंपिल्लः - अन्तकृद्दशानां प्रथमवर्गस्य सप्तममध्ययनम् । अन्तः । काम्पिल्यःब्रह्मदत्तराज्या मलयवत्याः पिता । उत्त० ३७९ । काम्पिल्यम्-ब्रह्मदत्तराजधानी । आव० १६१ | हरिषेणराजधानी । आव० १६१। पञ्चालदेशे नगरम् । ब्रह्मराजधानी । उत्तः गण कंपिल्लपुर- काम्पिल्यपुरम् । पञ्चालेषु दुर्मुखराजधानी । उत्त० ३०३ खण्डरक्षाणां श्रमणोपासकानां स्थानम | आव० ३९७| ब्रह्मदत्तराजधानी निशी० ११३ आ काम्पि-ल्यपुरं-अम्बडपरिव्राजकस्थानम्। भग० ६५३ | द्रुपदराज्ञो राजधानी। ज्ञाता० २०७| नगरविशेषः । ज्ञाता० २५३| कंबलं- कम्बलः- उपकरणविशेषः । आव• ७९३] वासोविशेषः । प्रश्न० १३५ कम्बलमित्यनेन आविकः पात्रनियोगः कल्पश्च गृहयते । आचा० १३४ और्णिकं कल्पं पात्रनिर्योगं वा । आचा० २४० । वर्षाकल्पादि । दशवै० १९९| कंबल- कम्बलः–मथुरायां जिनदासस्य वृषभजीवः । बृह० १६० आ । नौरक्षकः । आव० १९७, १९९| कंबलकडे - कम्बलमेव । स्था० २७३ | कम्बलकटः । आव ० २८९ । कंबलकिड्ड ऊर्णमयं कम्बलं जीनादि । भग. ६२८ कंबलगाणि - वस्त्रविशेषः । आचा० ३९३ | कंबलरयणं- कम्बलरत्नम् उत्त० १०५५ कम्बलरत्नं मुनि दीपरत्नसागरजी रचित [9] [Type text] वस्त्र - विशेषः । व्यव० १९४अ पञ्चेन्द्रियनिष्पन्नं चक्रवर्तिरत्नम्। आचा० ३९२ कंबलसाडए - कम्बलरूपः शाटकः कम्बलशाटकः । प्रज्ञा० ३०६। कंबला - वस्त्रविशेषः । अनुयो० २५३| सास्ना विपा० ४९॥ कंबिया- कम्बिका आव• ४१७ कंबिका पुष्टका । जीवा. २३७| कंबिसंस्तारक- शय्यासंस्तारके द्वितीयो भेदः । व्यव० २८४ अ कंबुं विमानविशेषः । सम० २ कंबुग्गीयं विमानविशेषः समः २२ कंबुवरसरिसा कम्बुवरसदृशी-उन्नततया वलियोगेन च प्रधानशखसन्निभा जीवा० २७२॥ कंबुयं- साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | कंबोय- काम्बोज - कम्बोजदेशोद्भवोऽश्वः । उत्त० ३४८१ कंमं- आहाकम्मं । निशी० ९३अ । कंमंतसाला छुहादिया जत्थ विज्जति सा कम्मंतसाला गिहं वा । निशी. २६५अ कंमादि- कर्मादिना । स्था० ३३१| कंमिया कर्मणो जाता कर्मजा बुद्धेः तृतीयभेदः । आक - ४१४| कंमोवधी- पहाणा तीव्रकमदये वर्तमाना इत्यर्थः । निशी. २८९ अ कंस- कांस्यम्–कांस्यभाजनम्। उत्त० ३१६। अष्टाशीतिमहाग्रहेषु द्वाविशंतितमः । जम्बू० ५३५ | स्था० ७९ कंसम्-करोटकादि दशकै २०३१ कंसः कृष्णवैरी । प्रश्न. ७५% मथुरायां राजा दशकै ३६ कांस्य:द्रव्यमानविशेषः । उत्ता० ४८% कांस्यभाजनजातिः । जीवा० २८० जाता० ४९। त्रपुकः - तामसंयोगजम्। प्रश्न० १५२१ देवकीसुतघातको मथुराधिपतिः सूत्र ३०८1 कंसकारे अष्टादशश्रेणिषु चतुर्दशः । जम्बू० १९४॥ कंसणा - कंसनाभः । अष्टाशीतौ महाग्रहेषु त्रयोविंशतितमः । जम्बू. ५३५| कंसताला कंस्यतालाः । कंसालियाः । जीवा- ३६६| कंसपाए - कंसपात्रम्-तिलकादि। दश० २०३१ कंसवण्णाभे कंसवर्णाभः अष्टाशीतौ महाग्रहेषु चतुर्विंशतितमः । जम्बू. ४३५| *आगम - सागर- कोषः " [२]

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 200