Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 8
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] कथए-कन्थकः प्रधानोऽश्व। उत्त० ३४८१ कंदप्पिआ-कान्दर्पिकाः। कामप्रधानकेलिकारिणः। कंथका-कन्थकाः अश्वविशेषाः। स्था० २४८१ जम्बू. २६४। कान्दर्पिकः। आव. २०५। कंथग-कन्थकः। जात्याश्वः। उत्त० ५०७ कंदप्पिया-कन्दर्पः परिहासः, स येषामस्ति तेन वा ये कंथरं-सकण्टकम्। आव०६७० चरन्ति ते कन्दर्पिकाः। कान्दर्पिका वाः। कंद-कन्दं मूलस्कन्धान्तरालवर्ति स्वावयवम्। उत्त. व्यवहारतश्चरणवन्त एव कन्दर्प-कौक्च्यादिकारकाः। २४। कन्दः-मूलनालमद्यवर्ती ग्रन्थिः । जम्बू० २८४। भग. ५० साधारण-बादरवनस्पतिकायविशेषः। प्रज्ञा० ३४| कंदभोयणं-कन्दः सूरणादिः, तस्य भोजनं कन्दविशेषः। उत्त०६९११ वज्रकन्दादिः। दशवै० १९८१ कन्दभोजनम्। स्था०४६०| भग०४६७| मूलानामुपरि वृक्षावयव-विशेषः। औप०७ कंदमाण-शोकाद् महाध्वनि मुञ्चन्। ज्ञाता० १५९। मूलोपरिवर्ती। जीवा० १८७। स्कन्धा-धोभागरूपः। प्रश्न. | कंदमूले- कन्दमूलम्। प्रज्ञा० ३४१ १५२गुल्मविशेषः। प्रज्ञा० ३२। कन्दः-सूरणादिलक्षणः। | कंदरं-गिरिगुहा। आचा० ३६६ गिरिगुहा। निशी० ७० अ। दशवै० २७६। मूलानामुपरिवर्तनः कन्दः। जम्बू० २९। । कुहरम्। विपा० ५५ सूरणकन्दादिः। आचा० ३०० कंदरगिह-कन्दरगृहम्। गुहा। भग० २००| गिरिगुहा कंदणता- क्रन्दनता-महता शब्देन विरवणम्। स्था० गिरिक-न्दरं वा। स्था० २९४१ १८९| कंदरा-कन्दरा। दरी। प्रश्न. १२७। गुहा। ज्ञाता० ३३। कंदणया-महता शब्देन विरवणम्। भग. ९२६) कंदराणि-भूमिविवराणि। भग० ४८३। कंदणा-नष्टमृतादिषु कंदणा-मोहनोद्भवकारिका। निशी. | कंदर्प- रागसंयुक्तोऽसभ्यो वाक्प्रयोगो हास्यं च। तन्दु० ७१ आ। कंदप्प-कन्दर्पः-परिहासः। भग. ५० अतिकेलिः। भग. | कंदल-कन्दलानि-प्ररोहाः। ज्ञाता०२६। प्रत्यग्रलताः। १९८ ये कन्दर्पभावनाभावितत्वेन ज्ञाता० १६१| कान्दर्पिकदेवेषत्पन्नाः कन्दर्पशीला देवाः। भग० १९८१ कंदलगा- एकखुरविशेषः। प्रज्ञा० ४५। कन्दलकः-एककन्दर्पः-परिहासः। बृह० २१३। कन्दर्पः-कामः, | खुरश्चतुष्पदः। जीवा० ३८१ तद्धेतुर्विशिष्टो वाक्प्रयोगश्चः, रागोद्रेकात् प्रहासमिश्रो | कंदली-कन्दली-कन्दविशेषः। उत्त०६९११ तक्कली। मोहोद्दीपको नर्मेत्यर्थः। आव० ८३० कामोद्दीपनं वचनं | आचा० ३४९। चेष्टा च। प्रज्ञा. ९६| जीवा० १७३। कान्दर्पिका कंदलीऊसयं-कन्दलीमध्यम्। आचा० ३४९। देवविशेषः, हास्यकारिणो भाण्डप्रायाः। प्रश्न. १२१। कंदलीकंदए-कन्दलीकन्दकः-वनस्पतिविशेषः। प्रज्ञा. कन्दर्पकथावान्। स्था० २७५ अट्टहासहसनम् ३७ अनिभृतालापाच, गुर्वादिनाऽपि सह कंदलीसीस-कन्दलीशीर्षम्-कन्दलीस्तबकः। आचा. निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च। ३४९। उत्त०७० कामः, तद्धेतुर्विशिष्टो वाक्प्रयोगोऽपि कंदा-कन्दाः । प्रज्ञा० ३१ कन्दर्पः। उपा० १० कन्दर्प कामः तत्प्र-धानाः कंदाहारा-कन्दभोजिनस्तापसाः। निर०२५ षिङ्गप्राया देवविशेषः कन्दर्पा उच्यन्ते, तेषामियं कंदिय-क्रन्दितम्-आक्रन्दः। प्रश्न. १६०| वाणमन्तरकान्दप्पी। बृह. २१२ आ। विशेषः। प्रज्ञा० ९५ कंदप्पभावणा-कन्दर्पभावना। उत्त०७०७ कंदियसई- क्रन्दितशब्द कंदप्परई-कन्दर्परतिः-केलिप्रियः। ज्ञाता०६७। प्रोषितभर्तृकादिकृताऽऽक्रन्दरूपम्। उत्त० ४२५ कंदप्पा-अनेकक्रीडास अंदोलकादिप्पललिया घइणो इव | कंदिया-क्रन्दिताः-व्यन्तरनिकायानामपरिवर्तिनो अणेगसरीरकिरियाओ करेंता कंदप्पा। निशी. ९ । । व्यन्तर-जातिविशेषः। प्रश्न०६९। मुनि दीपरत्नसागरजी रचित "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 200