Book Title: Agam Sagar Kosh Part 02
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 6
________________ (Type text] आगम-सागर-कोषः (भागः-२) [Type text] कंचणमाला-कञ्चनमाला शिक्षायोग्यदृष्टान्ते कंठ-कण्ठः-गलः। उत्त० ३४९।। प्रद्योतराजपुत्र्या वासवदत्ताया दासी अम्बधात्री च।। कंठतो-सूत्रपदैः साक्षात्। बृह० २२६ अ। आव० ६७४। कंठमुरविं-कण्ठमुरवी, कण्ठासन्नं कंचणा-काञ्चनाः काञ्चनमयपर्वताः। प्रश्न. ९६) मृदङ्गाकारमाभरणम्। जम्बू० २७५ कंचणियं- रुद्राक्षकृता काञ्चनिका। भग. ११३। कंठलं-ग्रैवेयकम्। औप०५५ कंचणिया-काञ्चनिकां रुद्राक्षमय मालिकाः। औप० ९५ कंठविशुद्ध-कण्ठे यदि स्वरो वर्तितोऽस्फुटितश्च, ततः कंचिक्को- कञ्चित्कः, नपुसंकम्। बृह. १०२ आ। कण्ठ-विशुद्धम्। स्था० ३९६। जम्बू० ४० अनुयो० १३२ कंचिपुरी-नगरविशेषः। निशी. १३९ आ। कंठसद्द-कण्ठैकपार्श्वः कण्ठशब्द इति, कण्ठे कंची-काञ्ची कट्याभरणविशेषः। प्रश्न. १५९। परिवृत्त्येति। उत्त० ३५९। भूषणविधि-विशेषः। जीवा० २३९। | कंठसमद्दिठा-कण्ठसिद्धाः निगदसिद्धाः। आव० ७२७॥ कंचुइओ- कञ्चुकिनामान्तः पुरप्रयोजननिवेदकः कंठसुत्तं- कण्ठसूत्रं-गलावलम्बि सङ्कलकविशेषः। प्रतिहारो वा। ज्ञाता०४१। औप. ५५ भग०४५९। कंचुइज्जो–कञ्चुकी। आव० २२५१ कंठसुत्तग-कण्ठसूत्रम्। जम्बू० १०५। कञ्चुकः-संघात्यम्। दशवै० ८७। कञ्चुकः कंठाकंठियं-कण्ठे च कण्ठे च गृहीत्वा कृतं युद्धं छिन्नसन्धानो वस्त्रविशेषः। आचा० ८९। कण्ठाकण्ठि। ज्ञाता०८९। कंचुग- कञ्चुकं-अधःपरिधानं, पुरुषस्याधस्तनं स्यूतं कंठाणुवादिणीछाया- छायाविशेषः। सूर्य ९५ वस्त्रम्। आव० ४३४। ओघ० २०९। कंठिया-कण्ठिका, कण्ठः। गच्छा० कंचुय-कञ्चुकी-वारबाणः। अन्त०७। कञ्चुको कंठुग्गए-कण्ठश्चासावग्रकश्च-उत्कटः कण्ठोग्रकः, वारबाणः। भग०४६० कण्ठस्य वोग्रत्वं कण्ठोग्रत्वम्, कण्ठाद्वा यद् उद्गतम्कजिक-काजिक-सौवीरम्। पिण्ड० १६८१ उदगतिः स्वरोदगमलक्षणा क्रिया कण्ठोदगतः। स्था. कंजिगं-अवश्रावणम्। निशी० २०३ आ। ३९५ कंजिया-अवश्रावणम्। बृह. १२९ आ। निशी० ३२९ ।। | कंठोडविप्पमुक्कं- बालमूकभाषितवद् यद् अव्यक्तं (देशी) आरनालं। निशी० ४७ अ बृह. २५३ अ। भवती-त्यर्थः। अनुयो० १६॥ कंट- कण्टकः। निशी० ३२। कंड-काण्डम्-धनष्काण्डम्। आव०६१३। मण्डलाद् कंटइल्ल-कण्टकितो बदरीबब्बूलप्रभृतयः। व्यव० ६१ बृहत्तरं देशखण्डम्। आव० ६३६। काण्डम्-शरम्। आव. आ। कण्टकवान्। प्रश्न० २० ९३। रत्नकाण्डादि। अनुयो० १७१। मण्डलाद् बृहत्तरं कंटए- कण्टकः, गोत्रजवैरी। जम्बू. २७७। देशखण्डम्। बृह. १४९ आ। काण्डः-बाणः शरः। भग० कंटकादिप्रभवः-आगन्तको व्रणः। आव०७६५) १९४| काण्डं-धनः। दशवै०१०४१ भग० २९० काण्डंकंटगापह-कण्टकपथः कण्टकाश्च द्रव्यतो विशिष्टो भूभागः। जीवा०८९ काण्डं-विभागः दवितीयं बब्बूलकण्टकादयः, भावतस्तु चरकादिकुश्रुतयः काण्डं-विभागोऽष्टात्रिंशद् योजनसहस्राण्युच्चत्वेन तैराकुलः पन्थाः । उत्त० ३४० भवतीति। सम०६५ कंटय-कण्टकः-बाधकः-शत्रः। भग० १०१। कण्टकाः कंडए- कण्डकं-कालखण्डम्। भग. १७८ अवयवः। भग० दायादाः। स्था० ४६३। देशोपद्रवकारिणश्चरटाः कण्टकाः। ६१६। कण्डकः। आव० ४२७। राक्षसानां चैत्यवृक्षाः। स्था० राज०११। कण्टकः-प्रतिस्पर्द्धिगोत्रजः। औप०१२ ४४२। कण्टकः| जीवा० २८२ कंडक-तन्तः। नन्दी० १६५ आचा० १७२। प्रज्ञा० ५६१। कंटिया-कण्टिका-कण्टकशाखा। ब्रह. २५ अ। कण्टकः। ओघ. १३११ आव० १९५, ३४२ | कंडग-क्षतम्। निशी० ११८ आ। कण्डकं-समयपरि मुनि दीपरत्नसागरजी रचित "आगम-सागर-कोषः" [२]

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 200