________________
(Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
कंचणमाला-कञ्चनमाला शिक्षायोग्यदृष्टान्ते कंठ-कण्ठः-गलः। उत्त० ३४९।। प्रद्योतराजपुत्र्या वासवदत्ताया दासी अम्बधात्री च।। कंठतो-सूत्रपदैः साक्षात्। बृह० २२६ अ। आव० ६७४।
कंठमुरविं-कण्ठमुरवी, कण्ठासन्नं कंचणा-काञ्चनाः काञ्चनमयपर्वताः। प्रश्न. ९६) मृदङ्गाकारमाभरणम्। जम्बू० २७५ कंचणियं- रुद्राक्षकृता काञ्चनिका। भग. ११३।
कंठलं-ग्रैवेयकम्। औप०५५ कंचणिया-काञ्चनिकां रुद्राक्षमय मालिकाः। औप० ९५ कंठविशुद्ध-कण्ठे यदि स्वरो वर्तितोऽस्फुटितश्च, ततः कंचिक्को- कञ्चित्कः, नपुसंकम्। बृह. १०२ आ। कण्ठ-विशुद्धम्। स्था० ३९६। जम्बू० ४० अनुयो० १३२ कंचिपुरी-नगरविशेषः। निशी. १३९ आ।
कंठसद्द-कण्ठैकपार्श्वः कण्ठशब्द इति, कण्ठे कंची-काञ्ची कट्याभरणविशेषः। प्रश्न. १५९।
परिवृत्त्येति। उत्त० ३५९। भूषणविधि-विशेषः। जीवा० २३९।
| कंठसमद्दिठा-कण्ठसिद्धाः निगदसिद्धाः। आव० ७२७॥ कंचुइओ- कञ्चुकिनामान्तः पुरप्रयोजननिवेदकः कंठसुत्तं- कण्ठसूत्रं-गलावलम्बि सङ्कलकविशेषः। प्रतिहारो वा। ज्ञाता०४१।
औप. ५५ भग०४५९। कंचुइज्जो–कञ्चुकी। आव० २२५१
कंठसुत्तग-कण्ठसूत्रम्। जम्बू० १०५। कञ्चुकः-संघात्यम्। दशवै० ८७। कञ्चुकः
कंठाकंठियं-कण्ठे च कण्ठे च गृहीत्वा कृतं युद्धं छिन्नसन्धानो वस्त्रविशेषः। आचा० ८९।
कण्ठाकण्ठि। ज्ञाता०८९। कंचुग- कञ्चुकं-अधःपरिधानं, पुरुषस्याधस्तनं स्यूतं कंठाणुवादिणीछाया- छायाविशेषः। सूर्य ९५ वस्त्रम्। आव० ४३४। ओघ० २०९।
कंठिया-कण्ठिका, कण्ठः। गच्छा० कंचुय-कञ्चुकी-वारबाणः। अन्त०७। कञ्चुको कंठुग्गए-कण्ठश्चासावग्रकश्च-उत्कटः कण्ठोग्रकः, वारबाणः। भग०४६०
कण्ठस्य वोग्रत्वं कण्ठोग्रत्वम्, कण्ठाद्वा यद् उद्गतम्कजिक-काजिक-सौवीरम्। पिण्ड० १६८१
उदगतिः स्वरोदगमलक्षणा क्रिया कण्ठोदगतः। स्था. कंजिगं-अवश्रावणम्। निशी० २०३ आ।
३९५ कंजिया-अवश्रावणम्। बृह. १२९ आ। निशी० ३२९ ।। | कंठोडविप्पमुक्कं- बालमूकभाषितवद् यद् अव्यक्तं (देशी) आरनालं। निशी० ४७ अ बृह. २५३ अ। भवती-त्यर्थः। अनुयो० १६॥ कंट- कण्टकः। निशी० ३२।
कंड-काण्डम्-धनष्काण्डम्। आव०६१३। मण्डलाद् कंटइल्ल-कण्टकितो बदरीबब्बूलप्रभृतयः। व्यव० ६१ बृहत्तरं देशखण्डम्। आव० ६३६। काण्डम्-शरम्। आव. आ। कण्टकवान्। प्रश्न० २०
९३। रत्नकाण्डादि। अनुयो० १७१। मण्डलाद् बृहत्तरं कंटए- कण्टकः, गोत्रजवैरी। जम्बू. २७७।
देशखण्डम्। बृह. १४९ आ। काण्डः-बाणः शरः। भग० कंटकादिप्रभवः-आगन्तको व्रणः। आव०७६५)
१९४| काण्डं-धनः। दशवै०१०४१ भग० २९० काण्डंकंटगापह-कण्टकपथः कण्टकाश्च द्रव्यतो
विशिष्टो भूभागः। जीवा०८९ काण्डं-विभागः दवितीयं बब्बूलकण्टकादयः, भावतस्तु चरकादिकुश्रुतयः काण्डं-विभागोऽष्टात्रिंशद् योजनसहस्राण्युच्चत्वेन तैराकुलः पन्थाः । उत्त० ३४०
भवतीति। सम०६५ कंटय-कण्टकः-बाधकः-शत्रः। भग० १०१। कण्टकाः कंडए- कण्डकं-कालखण्डम्। भग. १७८ अवयवः। भग० दायादाः। स्था० ४६३। देशोपद्रवकारिणश्चरटाः कण्टकाः। ६१६। कण्डकः। आव० ४२७। राक्षसानां चैत्यवृक्षाः। स्था० राज०११। कण्टकः-प्रतिस्पर्द्धिगोत्रजः। औप०१२ ४४२। कण्टकः| जीवा० २८२
कंडक-तन्तः। नन्दी० १६५ आचा० १७२। प्रज्ञा० ५६१। कंटिया-कण्टिका-कण्टकशाखा। ब्रह. २५ अ। कण्टकः। ओघ. १३११ आव० १९५, ३४२
| कंडग-क्षतम्। निशी० ११८ आ। कण्डकं-समयपरि
मुनि दीपरत्नसागरजी रचित
"आगम-सागर-कोषः" [२]