________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
भाषयाऽङ्गुलमात्रक्षेत्राऽसङ्ख्येयभागगतप्रदेशराशिप्रमा | कंडुसोल्लियं-कन्दूपक्वम्। औप० ९१। णा सङ्ख्या । पिण्ड० ३९।
कंडू- कण्डूः-कण्डूतिः। उत्त० ७८। खर्जुः। ज्ञाता० १८१। सङ्ख्यातीतसंयमस्थानसम्दाय-रूपः। पिण्ड० ३८५ कन्दूः-नारकाणा पचनस्थानम्। आव०६५१| कण्डू:कंडच्छारिउ-ग्रामो, ग्रामाधिपतिर्देशो देशाधिपतिर्वा पाकस्थानम्। जीवा० १०५) लूम्पका वा। व्यव० २२३ आ।
कंडूइअ-कण्डूयितं-खर्जुकरणम्। जम्बू. १७०| कंडपुंख- बाणपृष्ठः। आव०६९७
कंडूसंठिओ-कण्डूसंस्थितः-पाकस्थानसंस्थितः। कंडपोंखो-शरपुङ्खः। आव० ४२५)
आवलिकाबाह्यस्य तृतीयं संस्थानम्। जीवा० १०४। कंडफल-शस्त्रविशेषः। व्यव० १७आ।
कंडूसगपट्टओ-कंडूसगबंधो णाम जाहे रयहरणं कंडयं-अगुलाऽसंख्येयभागप्रदेशमानानि स्थानानि। तिभागपएसे खोमिएण उण्णिएणा वा चीरेणं वेढियं बृह. १५आ।
भवति ताहे उण्णिदोरेण तिपासियं करेति, तं चीरं कंडरिए- कण्डरीकः-अलोभोदाहरणे साकेतनगरे
कंड्सगपट्टओ भण्णति। निशी. २४६अ। युवराजः। आव०७०१
कंड्सगबंधो-खोहे रयहरणं तिभागपएसे खोमिएण कंडरिओ-कण्डरीकः-औत्पात्तिकीबुध्या दृष्टान्तः। उण्णिएण वा चीरेणं वेढियं भवतिण ताहे उण्णिदोरेण आव० ४२०| अहोरात्रेणाऽधोगामी। मरण
तिपासियं करेति, तं चीरं कंडूसगबंधो। निशी० २४६ अ। कंडरिय- वनस्पतिविशेषः। भग० ८०४॥
कंडे- कण्डयन्ती। ओघ. १६५ कंडरीए-कण्करीकः-महापद्मराजस्य लघुसुतः। ज्ञाता० कंत-कान्तं कमनीयम्। ज्ञाता० १६७।
२४३। उत्त० ३२६। पुण्डरिकिण्यां य्वराजः। आव. २८८ कंता-कान्ताः कमनीयशब्दाः। जम्बू. १४३। कंडरीक-असदनुष्ठानपरायणतयाऽशोभनत्वे उपमा। कंतारं-अध्वानं जत्थ भत्त-पाणं ण लब्भति। निशी. सदसद-नुष्ठानपरायणतया शोभनाऽशोभनत्वमवगम्य १०२। तदुपमयाऽन्य-दपि यच्छोभनं तत्। महाराजपुत्रः। सूत्र. कंतारभत्त-कान्तारभक्तं कान्तारं-अरण्यं तत्र २६८ नाम विशेषः। आचा० २४१। सूत्र. १९४१ देशीयः। भिक्षुकाणां निर्वाहणार्थं यत् संस्क्रियते तत् आचा० ११२
कान्तारभक्तम्। औप०१०१। कान्तारं-अरण्य, तत्र कंडा-पर्वगविशेषः। प्रज्ञा० ३३। काण्डं नाम
भिक्षुकाणां निर्वाहार्थं यद विहितं भक्तं तत् विशिष्टपरिणा-मानुगतो विच्छेदः पर्वतक्षेत्रविभागः। कान्तारभक्तम्। भग० २३१। कान्तारं अरण्य, तत्र यद् जम्बू० ३७४।
भिक्षुकार्थं संस्क्रियते तत् कान्तारभक्तम्। भग० ४६७) कंडितिया-अनुकम्पिता कण्डयन्तीति-तन्दुलादीन् कान्तारं-अटवी, तत्र भक्तं-भोजनं यत् साध्वाद्यर्थम्।
उदख-लादौ क्षोदयन्तीति कण्डयन्तिका। ज्ञाता०११७ स्था० ४६० कंडिया- इह ये तण्डुलाः प्रथमतः साध्वर्थमुप्ताः, ततः । कंतारवित्ति-कान्तारवृत्तिः शणपल्ल्यादिवृत्तिः। आव० क्रमेण करटयो जाताः, ततः कण्डिताः। पिण्ड०६५) ८४४१ कंडिल्ला- गोत्रविशेषः। स्था० ३९०
कंतारो-निर्जलः सभयस्त्राणरहितोऽरण्यप्रदेशः कान्तारः। कंडुइया- वल्लीविशेषः। प्रज्ञा० ३२॥
सूत्र० ३४१॥ कंडुइस्सामि-कण्डूयिष्ये। ज्ञाता०६५)
कंति-कान्तिः। ज्ञाता० २२० कंडुयं- कन्दुकं नारकपचनार्थं भाजनविशेषः। सूत्र०१२५। | कंतिमइ- कान्तिमतिः, मायोदाहरणे कोशलपुरे कण्डू:-कण्डूति। ज्ञाता० ११३| कन्दुः–मण्डकादिपचन- | नन्दनेभ्यस्य दवितीया पत्री। आव० ३९४१ भाजनम्। विपा०४९।
कंते- कान्तियोगात् कान्तः। स्था० ४२०| कान्तिमान्। कंडुलोहकुंभी-कन्दूलोहकुम्भी-नारकाणां हननस्थानम्। । सूर्य. २९२। घृतोदसमुद्रे पूर्वार्द्धाधिपतिर्देवः। जीवा० ३५५। आव०६५१|
कमनीयः-सामान्यतोऽभिलषणीयः। प्रज्ञा० ४६३।
मुनि दीपरत्नसागरजी रचित
"आगम-सागर-कोषः" [२]