________________
[Type text]
आगम-सागर-कोषः (भागः-२)
[Type text]
नमो नमो निम्मलदसणस्स
लासो अन्नोन्नदंसणगहो। चि० ११ आ०| काङ्क्षाबाल ब्रह्मचारीश्री नेमिनाथाय नमः
परद्रव्येच्छा, तृतीयाऽधर्मदवारस्य चतुर्विंशतितमं नाम। पूज्य-आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः
प्रश्न. ४३। अन्यान्यादर्शनग्रहः। भग० ५२| गृद्धिः
आसक्तिः । भग० ८९। दर्शनान्तरग्रहो गृद्धिर्वा। भग. ९७। ककारः
अप्राप्ता-शंसा। भग० १७३। कंकटुकदेश्य-काङ्कटुकतुल्यः। आचा० २२२॥
सुगतादिप्रणीतदर्शनेष्वभिलाषः। आव०८१११ कंकडइयो-कण्टकितः। कृतकवचः। प्रश्न०४७
कंखापदोस- दर्शनान्तरग्रहरूपो गृद्धिरूपो वा प्रकृष्टो दोषः कंकडेओ-यस्य व्यवहारः काङ्कटकमाष इव न
काङ्क्षाप्रदोषः, काङ्क्षाप्रद्वेषं वा रागद्वेषौ। भग० ९७। सिद्धिम्पयाति स काकट्कव्यवहारयोगात् काकटुकः। ।
कंखामोहणिज्ज-काङ्क्षामोहनीयम्। काङ्क्षाया मोहनीयं व्यव. २५५आ।
मिथ्या-त्वमोहनीयमित्यर्थः। भग०५२। काक्षाकंकडुगो-काकट्कः । आव० ८५५)
इदमित्थमित्थं च ममाध्येतमचितमित्यादिका वाञ्छा, कंकडो-कङ्कटः। कवचः। भग० ३२२, ४८१। जीवा. १९३।
सैव मोहयतीति काक्षा-मोहनीयं कर्म जम्बू० ३७। आज०७७
अनभिग्रहिकमिथ्यात्वरूपम्। उत्त० ५८४] कंकणो-संज्ञाविशेषः। नि० च० ५५आ।
कंखिए- काक्षितः, उत्तरलाभाकाङ्क्षावान्। भग० ११२। कंकतकी- फणिहः। 'कांसती ति लोके। अनयो० २४१
कंखिते-काक्षितः। मतान्तरमपि साध्वितिद्धिः। स्था० फणिहम्। सूत्र.११७
२४७। तत्फलाकाङ्क्षावान्। ज्ञाता०९५ मतान्तरस्यापि कंकतिका- 'कांसकी इति लोके। नन्दी० १५२॥
साधुत्वेन मन्ता। स्था० १७६| कंकदीवियो- वनजीवः। मरण|
कंगु-धान्यविशेषः। भग०८०२। कङ्गवाः-पीततण्ड्लाः । कंकलोहकत्तिया-कड़कलोहकर्तरिका। शस्त्रविशेषः।
जम्बू० १२४१ आव०६९०
कंगुपलालं-रालओ। निशी० ६१ अ। कंका- लोमक्षिविशेषः। प्रज्ञा०४९। कङ्काः-दीर्घपादाः।
कंग-औषधिविशेषः। प्रज्ञा० ३३। धान्यविशेषः। सूत्र० जम्बू. १७२
३०९। कङ्गुः-उदकङ्गुः। दशवै० १९३। कङ्गुःकंकायः- शस्त्रविशेषः। स्था०४५६|
कोद्रवौदनः। पिण्ड० १६८। बृहच्छिरा कंगू। निशी० १४४ कंकावंसे-पर्वगविशेषः। प्रज्ञा० ३३ कंको-लोमपक्षिविशेषः। जीवा०४१। कड़कः-पक्षिविशेषः।
कंगया- वल्लीविशेषः। प्रज्ञा० ३२| जीवा० २७७। प्रश्न. २१। एतदभिधानाऽसिः। आव० ३७४।
| कंचणं- काञ्चनकूट-सौमनसवक्षस्कारकूटनाम। जम्बू. पक्षिविशेषः। प्रश्न० ८२ स्था० २६४| जम्बू०११७। प्रश्न ८२
कंचणकोसी-काञ्चनकोशी-सुवर्णखोला। जम्बू. २६५ कंखंति-काङ्क्षन्ते प्राप्तं सद् विमोक्तुं नेच्छन्ति। औप०
कंचणपव्वए- उत्तरकुरुष शीतानदी सम्बन्धिनां पञ्चानां २२१
नील-वदादिह्रदानां क्रमव्यवस्थितानां प्रत्येक कंखणं-काङ्क्षणं-अपेक्षा। भग. ९३।
पूर्वापरतटयोर्दश दश काञ्चनाभिधाना गिरयः। भग० कंखपओसे-काङ्क्षाप्रदोषः। भगवत्याः प्रथमशतके तृतीयोद्दे-शकः। काङ्क्षा
कंचणपुर- काञ्चनपुरं कलिङ्गदेशे नगरम्। व्यव० ४१३। मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शन-ग्रहरूपो
आ। का
परं कलिङ्गजनपदे नगरम्। ओघ. २११ जीवपरिणामः। स एव प्रकृष्टो दोषो-जीवदूषणं काङ्
क्षेत्रम्। प्रज्ञा० ५५ द्रव्योत्सर्गे नगरम्। क्षाप्रदोषः। भग०६। इदमित्थं इत्थं च
आव० ७१८१ करकण्डुराजधानीः। उत्त० ३०२। ममाध्येतुमचितमि-त्यादिका वाञ्छा। उत्त० ५८४|
| कंचणपुरी-नगरविशेषः। निशी० ५५अ। कंखा-काक्षणं-अपेक्षा। भग. ९४। कंखणं कंखा अभि- |
आ।
३४३॥
६५५
कलिङ
मनि दीपरत्नसागरजी रचित
[5]
"आगम-सागर-कोषः" [२]