________________
Bhagavati Sutra Bk. 3 Ch. 1
23 .
parents. He had wealth and brilliance, ...till he was too powerful to be subdued even by the combined strength of many. One night, during its last quarter, as the gāthāpati Tamali, the progeny of the Mauryas, was practising a vigil called kutumbajagarana, a resolve (thought)...till cropped up in his mind:
Surely, these are the outcome of my karma, done previously, done properly, done with good exertion, auspicious and blissful, so that I enjoy them till now, and because of my karma, my silver increases, my gold increases, my treasure increases, my grain increases, my progeny increases, my livestock increases, so that I am growing to greater and greater affluence by the accumulation of enough wealth, gold, gems, jewels, pearls, conches, corals and many others.
तं कि णं अहं पुरा पोराणाणं सुचिण्णाणं जाव...कडाणं कम्माणं एगंतसो खयं उवेहमाणे विहरामि तं जाव...ताव अहं हिरण्णेणं वड्ढामि जाव...अईव अईव अभिवड्ढामि जावं च णं मे मित-गाइ-णियगसंबंधि-परियणो आढाइ परियाणाइ सक्कारेइ सम्माणेइ · कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासइ तावता मे सेयं कल्लं पाउप्पभायाए रयणीए जाव...जलंते सयमेवं दारुमयं पडिग्गहं करेत्ता विउलं असगं पाणं खाइमं साइमं उवक्खडावेत्ता मित्त-गाइ-णियग-सयण-संबंधि-परियणं आमंतेता तं मित्त-णाइ-णियग-संबंधिपरियगं विउलेगं असण-पाण-खाइम-साइमेणं वत्थ-गंध-मल्लालंकारेणं य सक्कारेता सम्मागेत्ता तस्सेव मित्त-णाइ-णियग-संबंधि-परियणस्स पुरओ जेट्टपुत्तं कुडंबे ठावेता तं मित्त-गाइ-णियग-संबंधि-परियणं जेठ्ठपुत्तं च आपुच्छित्ता सयमेव दारुमयं पडिग्गहं गहाय मुंडे भवित्ता पाणामाए पव्वज्जाए . पव्वइत्तए पव्वइए वि य णं समाणे इमं एयारुवं अभिग्गहं अभिगिहिस्सामि -कप्पइ मे जावज्जीवाए छठेंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उड्ढं बाहाओ पगिज्झिय पगिज्झिय सुराभिमुहस्स आयावणभूमीए आयावेमाणस्स विहरित्तए छट्ठस्स वि य णं पारणंसि आयावणभूमीओ पच्च रुहित्ता सयमेव दारुमयं पडिग्गहं गहाय तामलित्तीए नयरीए उच्च-णीय-मज्झिमाइं कुलाइं घरसमुदाणस्स भिक्खायरियाए अडित्ता सुद्धोदणं पडिगाहेत्ता तं तिसत्तक्खुत्तो उदएणं पखालेत्ता तओ पच्छा आहारं आहरित्तए त्ति कटु एवं संपेहेइ।