________________
Bhagavati Sutra Bk. 3 Ch. 1
33
named Prāņāmā ? When compared with us what's that Iśāna, the Indra of the gods, their king in Iśāna-kalpa ?
So shouting, they pulled, decried, denounced, insulted, shouted at, abused. manhandled and rebuked at the deadbody of monk Tāmali, and dragged it recklessly as they pleased, and having pulled, ... till dragged like that, , they hurled The corpse at a lonely place, and then went away in the direction from which they had emerged.
[ rage of Isänendra ]
तएणं ते ईसाणकप्पवासी बहवे वेमाणिया देवा य देवीओ य बलिचंचारायहाणिवत्थव्वएहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहिं य तामलिस्स बालतवस्सिस्स सरीरयं हीलिज्जमाणं णिदिज्जमाणं जाव...आकड्ढ-विकढि कीरमाणं पासंति पासित्ता आसुरुत्ता जाव...मिसिमिसेमाणा जे णे व ईसाणे देविंदे देवराया तेणेव उवागच्छंति करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति एवं वयासी :
___एवं खलु देवाणुप्पिया! बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पिये कालगए जाणित्ता ईसाणे कप्पे इंदत्ताए उववणे पासित्ता आसुरुत्ता जाव...एगते एडेंति जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया।
तएणं से ईसाणे देविदे देवराया तेसि ईसाणकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य अंतिए एयमढं सोच्चा णिसम्म आसुरुत्ते जाव... मिसिमिसेमाणे तत्थेव सयणिज्जवरगये तिवलियं भिउडि पिडाले साहटु बलिचंचारायहाणि अहे सपक्खि सपडिदिसिं समभिलोएइ। तएणं सा बलिचंचारायहाणी ईसाणेणं देविदेणं देवरण्णा अहे सपक्खि सपडिदिसिसमभिलोइआ समाणी तेणं दिव्वपभावेणं इंगालब्भूया मुम्मुरब्भूया छारियन्भूया तत्तकवेलगभूया तत्तासमजोइन्भूया जाया या वि होत्था।
Now, many Vaimānika gods and goddesses, who were residents of Iśāna-kalpa, saw that many Asurakumāra gods and goddesses, residents of metropolis Balicafica, were pull