________________
भगवती सूत्र शः
उ: २
इहेव
उत्तर ५७ - एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं जंबूदीवे दीवे भारहे वासे विझगिरिपायमूले बेभेले णामं सण्णिवेसे होत्था । Sara | तत्थ णं बेभेले सण्णिवेसे पूरणे नामं गाहावई परिवसइ । अड्ढे दित्ते जहा तामलिस्स वत्तव्वया तहा णेयव्वा णवरं चउप्पुडयं दारुमयं पडिग्गहं करेत्ता जाव... विपुलं असणं पाणं खाइमं साइमं जाव... सयमेव उपुयं दारुमयं पडिग्गहं गहाय मुंडं भविता दाणामाए पव्वज्जाए पव्वइए । वि य णं समाणे तं चैव जाव...आयावणभूमीओ पच्चोरुहित्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहं गहाय बेभेले सण्णिवेसे उच्च - णीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडेत्ता जं मे पढमे पुडए पडइ कप्पइ मे तं पंथे पहियाणं दलइत्तए । जं मे दोच्चे पुडए पडइ कप्पइ मे तं काग- सुणयाणं दलइत्तए । जं मे तच्चे पुडए पडइ कप्पइ मे तं मच्छ- कच्छभाणं दलइत्तए । जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारेत्तए । त्ति कट्टु एवं संपेहेइ । संपेहित्ता कल्लं पाउप्पभाए रयणीए तं चेव णिरवसेसं जाव...जं मे चउत्थे पुडए पडइ तं अप्पणा आहारं आहारेइ ।
4
तएण से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं तं चेव जाव... बेभेलस्स सण्णिवेसस्स मज्झमज्झेणं णिग्गच्छइ णिगच्छित्ता पाउय - कुंडियमाईयं उवगरणं चउप्पुडयं दारुमयं पडिग्गहं एगंतमंते एडेइ । एडित्ता बेभेलस्स सण्णिवेसस्स दाहिणपुरत्थिमे दिसीभागे अद्धणियत्तणियमंडलं आलिहित्ता संलेहणाझुसणाझूसिए भत्तपाणपडियाइक्खए पाओवगमणंणिवण्णे ।
52
Q. 57. Bhante ! As to the great divine fortune of Camara, the Indra of the Asuras, their king, till how did he obtain it, how did he acquire it, how did it come at his disposal?
A. 57. Gautama ! In that period, at that time, in the lower range of the Vindhya hills, in Bhāratavarșa, in this very isle of Jambu-dvipa, there was a village named Bebhela. Description. Therein lived a householder named Pūraņa who was rich and powerful. (Description to be the same as that of Tamali), difference being that he made a four-pot begging bowl, till (prepared) a vast quantity of food, drink, dainties and delicacies, ... till he himself picked up the four-pot wooden vessel, got tonsured and was initiated into the order named, Dāmāmā, till he himself picked up the four-pot wooden
200