________________
(१०) योगचिन्तामणिः। पाकाधिकार:
नेत्रपरीक्षा। रौद्रे रूक्षे च धूम्राक्षे नयने स्तब्धचञ्चले । तथाऽभ्यन्तरकृष्णाभे भवतो वातरोगिणः ॥१॥ पित्तरोगे तु पीते वा नीले वा रक्तवर्णके । संतप्ते भक्तो दीपं सहेते नावलोकितुम् ॥२॥ ज्योतिहीने च शुक्लाभे जलपूर्ण सगौरवे। मन्दावलोकने नेत्रे भवतः कफकोपतः ॥३॥ तन्द्रामोहाकुले श्यामे निर्भुग्ने रूक्षरौद्रके। रक्तवर्णे च भवतो नेत्रे दोषत्रयोदये ॥४॥ जिस रोगीके नेत्र भयानक रूखे धूसरे टेढ़े और चंचल होंय और भीतरके कालं होय उसको वातका रोग जानना. जिसके पीले, नीले
और लाल नेत्र होय तथा गरम और जो मनुष्य दीपकको न देख सके उसके पित्तका रोग जानना ज्योतिरहित सफेद सजल और भारी होय, मन्द देख सके उसके कफ विकार जानना. तन्द्रा मोहसे व्याकुल काले फटेसे रूखे भयानक लालवर्ण ऐस नेत्र सनिपात रोगवाले के होते हैं ॥ १-४ ।।
दोषत्रये भवेच्चिनेत्रयोस्तु विदोषजम् । दोषद्वयप्रकोपे तु भवेद्दोषद्वयोदितम् ॥ ५॥ दोषत्रयभवे ने स्वाधीने न च रोगिणः । उन्मीलिते च भवतःक्षणादेव निमीलति ॥ ६॥ सततोन्मीलिते नेत्रे यद्वा नित्यनिमीलिते । विलुप्तकृष्णतारे च भ्रमद्धूम्रोग्रतारके ॥७॥ बहुवर्णे च भवतो विकृ. तानेकचेष्टने । नेत्रे मृत्यु कथयतो रोगिणो नात्र
Ano! Shrutgyanam