Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 13
________________ पुव्वभवे के आसि [ किंनामए वा किंगोए वा] कयरंसि गामंसि वा नयरंसि वा किं वा दच्चा किंवा भोचा किं वा समायरिता केसिं वा पुरा जाव विहरति ?, गोयेमाइ समणे भगवं महावीरे भगवं गोयमं एवं व यासी - एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे सयदुवारे नामं नगरे होत्था रिद्धेत्थिमिए वन्नाओ, तत्थ णं सयदुवारे नगरे घणवई नाम राया हुत्था वण्णओ, तस्स णं सयदुवारस्स नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसीभाए विजयवद्धमाणे णामं खेडे होत्था रिद्धत्थिमियसमिडे, तस्स णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए यावि हुत्था, तत्थ णं विजयवद्धमाणे खेडे इक्काई णामं रट्ठकूडे होत्था अहम्मिए जाव दुप्पडियाणंदे, से णं इकाई रहकूडे विजयवद्धमाणस्स खेडस्स पंचण्हं गामसयाणं १ ‘पुब्बभवे के आसि' इत्यत एवमध्येयं - 'किंनामए वा किंगोत्तए वा' तत्र नाम - यादृच्छिकमभिधानं गोत्रं तु यथार्थं कुलं वा 'करंसि गामंसि वा नगरंसि वा किं वा दच्चा किं वा भोच्चा किं वा समायरेता केसिं वा पुरा पोराणाणं दुञ्चिन्नाणं दुप्पडिकंताणं असुहाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरइति । २ 'गोयमाइ 'ति गौतम इत्येवमामध्येति गम्यते ३ 'ऋद्धित्थिमिति ऋद्धिप्रधानं स्तिमितं च- निर्भयं यत्तत्तथा, 'वण्णओ'त्ति नगरवर्णकः, स चौपपातिकवद्रष्टव्यः, 'अदूरसामंते 'ति नातिदूरे न च समीपे इत्यर्थः, 'खेडे 'त्ति धूलीप्राकारं 'रिद्ध'त्ति 'रिद्वत्थमियसमिद्धे' इति द्रष्टव्यम्, 'आभोए 'ति विस्तार : 'रट्ठउडे' ति राष्ट्रकूटो - मण्डलोपजीवी राजनियोगिक : ४ 'अहम्मिए'त्ति अधार्मिको यावत्करणादिदं दृश्यम् - 'अधम्माणुए अधम्मिट्ठे अधम्मपलोई अधम्मपलज्जणे अधम्मसमुदाचारे अधम्मेणं चेव वित्तिं कप्पेमाणे दुस्सीले दुव्वएत्ति, तत्र अधार्मिकत्वप्रपञ्चनायोच्यते — 'अधम्माणुए ' Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128