Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
तियाई समाणातिं सव्वालंकारविभूसियाई जहाविभवेणं जेणेव सुपट्टे नगरे जेणेव सीहसेणे राया तेणेव उवागच्छंति, तते णं से सीहसेणे राया एगूणपंचदेवीसयाणं एगूणगाणं पंचण्ह माइसयाणं कूडागारसालं आ वासे दलयति, तते णं से सीहसेणे राया कोटुंबियपुरिसे सहावेति २त्ता एवं वयासी - गच्छह णं तुम्हे देवाणपिया ! विउलं असणं ४ उवणेह सुबहुं पुप्फवत्थगंधमल्लालंकारं च कूडागारसालं साहरह य, तते णं ते कोडुंबियपुरिसा तहेव जाव साहरेंति, तते णं तासिं एगूणगाणं पंचन्हं देवीसयाणं एगूणपंचमाइसयाई सव्वालंकारविभूसियाई करेंति २ तं विउलं असणं ४ सुरं च ६ आसाएमाणाई ४ गंधव्वेहि य नाडएहि य उव | गीयमाणाई २ विहरंति, त० से सीह० राया अद्धरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिवुडे जेणेव कूडागारसाला तेणेव उवागच्छति २त्ता कूडागारसालाए दुबाराई पिहेति कूडागारसालाए सव्वओ समंता अगणिकार्य दुलयति, तते णं तासिं एगूणगाणं पंचन्हं देवीसयाणं एगुणगाई पंच [धाइ ] माइसयाई सीह| रण्णा आलीवियाई समाणाई रोयमाणाई ३ अत्ताणाई असरणाई कालधम्मुणा संजुत्ताई, तते णं से सीहसेणे राया एयकम्मे ४ सुबहुं पावकम्मं समज्जिणित्ता चोत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्को सेणं बावीससागरोवमाई ठितिएसु उववन्ने, से णं तओ अनंतरं उब्वट्टित्ता इहेव रोहीडए नगरे दत्तस्स सत्थवाहस्स कन्नसिरिए भारियाए कुच्छिसि दारियत्ताए उववन्ने, तते णं सा कन्नसिरी नवण्हं मासाणं जाव दारियं पयाया सुकुमाल सुरूवं, तते णं ती से दारियाए अम्मापियरो नि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128