Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
एवं संपेहेन्ति सामाए देवीए अंतराणि य छिहाणि य विवराणि य पडिजागरमाणीओ २ विहरंति, तते णं सा सामा देवी इमीसे कहाए लद्धट्ठा समाणी एवं वयासी-एवं खलु सामी! मम पंचण्हं सवत्तीसयाणं: पंच माइसयाई इमीसे कहाए लद्ध० समा० अन्नमन्नं एवं वयासी-एवं खलु सीहसेणे जाव पडिजागरमाणीओ विहरंति, तं न नजति णं मम केणवि कुमरणणं मारिस्सतित्तिक भीया जेणेव कोवघरे तेणेव उवागच्छति २त्ता ओहय जाव झियाति, तते णं से सीहसेणे राया इमीसे कहाए लडढे समाणे जेणेव कोवघरए जेणेव सामा देवी तेणेव उवागच्छति २त्ता सामं देविं ओह. जाव पासति २त्ता एवं वयासी-किन्नं देवाणुप्पिया! जाव ओह.झियासि ?, तते णं सा सामा देवी सीहसेणेण रणा एवं वुत्ता समाणा उप्फेण
ओफेणीयं सीहसेणं रायं एवं वयासी-एवं खलु सामी! मम एगणपंचसवत्तीसयाणं एगूणपंच[धाइमाइ। १ 'भीया जेण'त्ति 'भीया तत्था जेणेवे'त्यर्थः । २ 'ओहयजाव' इह यावत्करणादिदं दृश्यम्-ओहयमणसंकप्पा भूमीगयदिट्ठिया करतलपल्हत्यमुही अट्टज्माणोवगय'त्ति । ३ 'उप्फेणउप्फेणिय'ति सकोपोष्मवचनं यथा भवतीत्यर्थः । ४ इतोऽनन्तरवाक्यस्वकैकमक्षरं पुस्तकेषूपलभ्यते, तश्चैवमवगन्तव्यम्-एवं खलु सामी! ममं एगूणगाणं पंचण्हं सवत्तीसयाणं एगणपंचमाइसयाई इमीसे कहाए लद्धट्ठाई सवणयाए अन्नमग्नं सद्दावेंति अन्नमन्नं सद्दावेत्ता एवं वयासी-एवं खलु सीहसेणे राया सामाए देवीए मुच्छिए अम्हं धूयाओ नो आढाइ नो परियाणाइ अणाढाएमाणे अपरियाणमाणे विहरइ। 'जा' इति यावत्करणात् , तच्चेदं दृश्यं-'तं सेयं खलु अम्ह सामं देवीं अग्गिपओगेण वा [विसप्पओगेण वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए, एवं संपेहेइ संपेहित्ता ममं अंतराणि छिद्दाणि पडिजागरमाणीओविहरंति,तं न नज्जइ सामी.! ममं केणइ कुमरणेणं मारिस्सतित्तिक? भीया' यावत्करणात् 'तत्था तसिया उब्बिग्गा ओहयमणसंकप्पा भूमीगयदिट्ठीया' इत्यादि दृश्य,
अनु.१६
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128