Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 116
________________ १ सुबाह विपाके श्रुत० २ बसेणं पाणिं गिण्हावेंति, तहेव पंचसतिओ जाव उप्पिं पासायवरगते फुट जाव विहरति, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया अदीणसत्तू जहा कोणिओ निग्गतो सुबाहुवि जहा जमाली तहा रहेणं निग्गते जाव धम्मो कहिओ रायपरिसा गया, तते णं से सुबाहकुमारे ध्ययन सू०३३ ॥९ ॥ LOOSROSADESHOCUSAROKAR १ तहेव'त्ति यथा महाबलस्येत्यर्थः, 'पंचसइओ दाओ'त्ति 'पंचसयाई हिरनकोडीणं पंचसयाई सुवण्णकोडीणं' इत्यादि दानं वाच्यम् , इह यावत्करणादेवं दृश्यं—'तए णं सुबाहुकुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयई' इत्यादि वाच्यं यावत् | 'अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालमाइयं दलयति, तए णं से सुबाहुकुमारे'त्ति, 'उप्पि पासायवरगए' प्रासादव रस्य उपरिस्थित इत्यर्थः, 'फुट्ट' इह यावत्करणादिदं दृश्यं-'फुट्टमाणेहिं मुइंगमत्थएहिं' स्फुटद्भिर्मुदङ्गमुखपुटैरतिरभसास्फालनादित्यर्थः, है 'वरतरुणीसंपउत्तेहिं'वरतरुणीसंप्रयुक्तैः 'बत्तीसइबद्धेहिं नाडएहिं' द्वात्रिंशद्भिर्भक्तिनिबद्धैः द्वात्रिंशत्पात्रनिबद्धैरित्यन्ये 'उवगिज माणे उवलालिजमाणे माणुस्सए कामभोगे पञ्चणुब्भवमाणे'त्ति, 'जहा कूणिए'त्ति यथा औपपातिके कोणिकराजो भगवद्वन्दनाय निर्गच्छन् वर्णित एवमयमपि वर्णयितव्य इति भावः । 'सुबाहूवि जहा जमालि तहा रहेण निग्गउत्ति, अयमर्थः-येन भगवतीवर्णितप्रकारेण जमाली भगवद्भागिनेयो भगवद्वन्दनाय रथेन निर्गतोऽयमपि तेनैव प्रकारेण निर्गत इति, इह यावत्करणादिदं दृश्यं'समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विजाचारणे जंभए य देवे ओवयमाणे उप्पयमाणे य पासति पासित्ता रहाओ पञ्चोरुहइ २ ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता' SAMASASAR १ ॥९ ॥ dan Education Internal For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128