Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 115
________________ महता, तस्स णं अदीणसत्तुस्स रन्नो धारणीपामोक्खा देवीसहस्सं ओरोहे यावि होत्था, तते णं सा धारणी देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि सीहं सुमिणे पासति जहा मेहस्स जम्मणं तहा भाणियव्वं जाव सुबाहुकुमारे अलं भोगसमत्थं वा जाणंति, अम्मापियरो पंच पासायवडिंसगसयाईं करावेंति अन्भुग्गय० भवणं एवं जहा महाबलस्स रन्नो णवरं पुप्फचूलापामोक्खाणं पंचन्हं रायवरकन्नयसयाणं एगदि १ 'तंसि तारिसगंसि वासभवणंसी'ति तस्मिन् तादृशे - राजलोकोचिते वासगृहे इत्यर्थः । २ 'जहा मेघस्स जम्मणं' ति ज्ञाताधर्मकथायां प्रथमाध्ययने यथा मेघकुमारस्य जन्मवक्तव्यतोक्ता एवमत्रापि सा वाच्येति, नवरमकालमेघदोहदवक्तव्यता नास्तीह । 'सुबाहुकुमार' इह यावत्करणादिदं दृश्यं - ' बाबत्तरीकलापंडिए नवंगसुत्तपडिबोहिए' नवाङ्गानि - श्रोत्र २ चक्षु ४ र्घाण ६ रसना ७त्वग् ८ मनो ९ लक्षणानि सन्ति सुप्तानि प्रतिबोधितानि यौवनेन यस्य स तथा 'अट्ठारसदेसी भासाविसारए' इत्यादि 'जाव अलं भोगसमत्थे जाए यावि हुत्था, तए णं तस्स सुबाहुस्स अम्मापियरो सुबाहुं कुमारं वावत्तरीकलापंडियं जाव अलं भोगसमत्थं साहसियं वियालचारिं जाणंति जाणित्ता पञ्च प्रासादावतंसकशतानि कारयन्ति, किंभूतानि ? इत्याह- 'अब्भुग्गय'त्ति 'अब्भुग्गयमूसियपहसिए' इत्यादि, 'भवणं'ति एकं च भवनं कारयंति, अथ प्रासादभवनयोः कः प्रतिविशेषः ?, उच्यते, प्रासादः स्वगतायामापेक्षया द्विगुणोच्छ्रयः भवनं त्वायामापेक्षया पादोनसमुच्छ्रयमेवेति इह च प्रासादा वधूनिमित्तं भवनं च कुमाराय ' एवं जहा महाबलस्स'त्ति भवनवर्णको विवाहवक्तव्यता च यथा भगवत्यां महाबलस्योक्ता एवमस्यापि वाच्या, केवलं तत्र कमल श्रीप्रमुखानामित्युक्तं इह पुष्पचूडाप्रमुखानामिति वाच्यम्, एतदेव दर्शयन्नाह - 'नवर 'मित्यादि । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128