Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 119
________________ णामं थेरा जांतिसंपन्ना जाव पंचहिं समणसएहिं सद्धिं संपरिवुडा पुव्वाणुपुवि चरमाणा गामाणुगामं दूइजमाणा जेणेव हत्थिणाउरे नगरे जेणेव सहस्सबवणे उज्जाणे तेणेव उवागच्छइ २ त्ता अहापडिरूकं उग्गहं उग्गहित्ताणं संजमेणं तवसा अप्पाणं भावेमाणा विहरन्ति, तेणं कालेणं तेणं समएणं धम्मघोसाणं थेराणं अंतेवासी सुदत्ते णामं अणगारे उराले जाव लेस्से मासंमासेणं खममाणे विहरति, त० से सुदत्ते अणगारे मासक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति जहा गोयमसामी तहेव धम्मघोसे ( सुधम्मे थेरे आपुच्छति जाव अडमाणे सुमुहस्स गाहावतिस्स गेहे अणुप्पविट्ठे, तए णं से सुमुहे गाहावती सुदत्तं अणगारं एजमाणं पासति २ त्ता हट्टतुट्टे आसणातो अभुट्ठेति २ पायपीढाओ पचोरुहति २ पाउयातो ओमु यति २ एगसाडियं उत्तरासंगं करेति २ सुदत्तं अणगारं सत्तट्ठ पयाइं अणुगच्छति २ त्ता तिक्खुत्तो आया हिणपयाहिणं करेइ २ ता वंदति णमंसति २ जेणेव भत्तघरे तेणेव उवागच्छति २त्ता सयहत्थेणं विउलेणं १ 'जाइसंपन्ना' इह यावत्करणादिदं दृश्यं - 'कुलसंपन्ना बलसंपन्ना एवं विणयणाणदंसणचरित्तलज्जालाघवसंपन्ना ओयंसी तेयंसी वञ्चंसी जसंसी 'त्यादि । 'दूइज'त्ति 'गामाणुगामं दूइजमाणा' इति दृश्यं, द्रवन्तो - गच्छन्त इत्यर्थः । २ 'जहा गोयमसामी' त्ति द्वितीयाध्ययने दर्शितगौतमस्वामिभिक्षाचर्यान्यायेनायमपि भिक्षाटनसामाचारीं प्रयुङ्क्ते इत्यर्थः । ३ 'सुहम्मे थेरे'ति धर्मघोषस्थविरानि - त्यर्थः, धर्मशब्दसाम्याच्छब्दद्वयस्याप्येकार्थत्वात्, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128