Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 120
________________ विपाके श्रुत०२ ॥९२॥ १ सुबा ध्ययनं सू० ३३ SAROGRESUCARSA असणपाणेणं ४ पंडिलाभेस्सामीति तुढे, तते णं तस्स सुमुहस्स गाहावइस्स तेणं व्वसुद्धेणं [दायगसुद्धेणं पडिगाहगसुद्धेणं] तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिए समाणे संसारे परित्तीकते मणुस्साउते निबद्धे गेहंसि य से इमाई पंच दिवाई पाउन्भूयाई तं०-वसुहारा वुट्टा दसवन्ने कुसुमे निवातिते चेलुक्खेवे कए आहयाओ देवदुंदुहीओ अंतरावि य णं आकासे अहो दानमहो दानं घुढे य हथिणाउरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवं आइक्खति ४-धपणे णं देवाणुप्पिए! सुमुहे गाहावई ५ [सुकयपुन्ने १ 'पडिलाभिस्सामीति तुट्टे' इहेदं द्रष्टव्यं – पडिलामेमाणेवि तुढे पडिलाभिएवि तुट्टे'त्ति । 'तस्स सुहम्म(मुह)स्स'त्ति विभ[क्तिपरिणामात् 'तेन सुहुमे(मुहे)ने ति द्रष्टव्यं, तेनेति अशनादिदानेन, 'दब्बसुद्धेणं ति द्रव्यतः शुद्धेन प्राशुकादिनेत्यर्थः, इहान्यदपि [8 | गाहगसुद्धेणं दायगसुद्धेणं'ति दृश्य, तत्र ग्राहकशुद्धं यत्र ग्रहीता चारित्रगुणयुक्तः दायकशुद्धं तु यत्र दाता औदार्यादिगुणान्वितः, अत | एवाह-'तिविहेणं ति उक्तलक्षणप्रकारत्रययुक्तेनेति 'तिकरणसुद्धेणं'ति मनोवाकायलक्षणकरणत्रयस्य दायकसम्बन्धिनो विशुद्धतयेत्यर्थः, 'एवं आइक्खइ'त्ति सामान्येनाचष्टे, इह चान्यदपि पदत्रयं द्रष्टव्यम् ‘एवं भासइत्ति विशेषत आचष्टे 'एवं पन्नवेति एवं परूवेति' एतच्च पूर्वोक्तरूपपदद्वयस्यैव क्रमेण व्याख्यापनार्थ पदद्वयमवगन्तव्यम् , अथवा आख्यातीति तथैव भाषते तु व्यक्तवचनैः प्रज्ञापयतीति युक्तिभिर्बोधयति प्ररूपयति तु भेदतः कथयतीति । २'धन्ने णं देवाणुप्पिया! सुहमे(मुहे)गाहावई' इत्यत्र यावत्करणादिदं दृश्य'पुन्ने णं देवाणुप्पिया! सुमुहे गाहावई एवं कयत्थे णं कयलक्खणे णं सुद्धे णं सुहुमस्स (मुहस्स)गाहावइस्स जम्मजीवियफले जस्स णं इमा एयारूवा उराला माणुस्सद्धी लद्धा पत्ता अभिसमन्नागय'त्ति तं धन्ने णं देवाणुप्पिया! सुहुमे गाहावई एवं कयत्थे णं' इत्यादि पूर्वप्रदर्शितमेवेह पदपञ्चकं निगमनतयाऽवसेयम् । AAAAAAC ॥९ ॥ dain Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128