Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
विपाके श्रुत०२
UCACADGAOSASURGACACA
पडिजागरमाणे विहरति, तए णं तस्स सुबाहुस्स कुमारस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं १ सुबाहजागरमाणस्स इमेयारूवे अन्भत्थिए ५ धण्णा णं ते गामागरणगरजाव सन्निवेसा जत्थ णं समणे भगवं ध्ययनं महावीरे जाव विहरति, धन्ना णं ते राईसरतलवर जे णं समणस्स भगवओ महावीरस्स अंतिए मुंडा जाव: सू० ३३ पव्वयंति, धन्ना णं ते राईसरतलवर जे णं समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं जाव गिहिधम्म पडिवजंति, धन्ना णं ते राईसर जाव जेणं समणस्स भगवओ महावीरस्स अंतिए धम्म सुणेति, तं जति णं समणे भगवं महावीरे पुव्वाणुपुब्धि चरमाणे गामाणुगामं दूइज्जमाणे इहमागच्छिजा जाव विहरिजा तते णं अहं समणस्स भगवतो अंतिए मुंडे भवित्ता जाव पव्वएज्जा, तते णं समणे भगवं महावीरे सुबाहुस्स कुमारस्स इमं एयारूवं अज्झत्थियं जाव वियाणित्ता पुव्वाणुपुर्दिव जाव दूइजमाणे जेणेव हथिसीसे णगरे जेणेव पुप्फगउजाणे जेणेव कयवणमालपियस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति परिसा राया निग्गया।
| १'गामागर' इह यावत्करणात् 'नगरकब्बडमडंबखेडदोणमुहपट्टणनिगमआसमसंवाहसन्निवेसा' इति दृश्यम् । २ 'राईसर' ६ इहैवं दृश्यं-'राईसरतलवरमाडंबियकोडुंबियसेट्ठिसत्थवाहपमियओ'त्ति। ३ 'मुंडा' इह यावत्करणादिदं दृश्यं—'भवित्ता अगाराओ
अणगारियति । ४ 'पुव्वाणुपुब्बि' इह यावत्करणादिदं दृश्यं 'चरमाणे गामाणुगामति ।
॥९३॥
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128