Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 127
________________ दुहविवागे दस अज्झयणा एकसरगा दससु चैव दिवसेसु उद्दिसिजंति, एवं सुहविवागोवि, सेसं जहा आयारस्स ॥ इति एक्कारसमं अंगं सम्मत्तं ॥ ११ ॥ ग्रन्थानं १२५० ॥ १ एवमुत्तराणि नवाप्यनुगन्तव्यानीति ॥ समाप्तं विपाकश्रुताख्यैकादशाङ्गप्रदेशविवरणं ॥ इहानुयोगे यदयुक्तमुक्तं, तद्धीधना द्राक् परिशोधयन्तु । नोपेक्षणं युक्तिमदत्र येन, जिनागमे भक्तिपरायणानाम् ॥ १ ॥ कृतिरियं संविग्नमुनिजनप्रधान श्रीजिनेश्वराचार्यचरणकमलचञ्चरीककल्पस्य श्रीमदभयदेवाचार्यस्येति ॥ ग्रन्थानं ९०० ॥ श्रीरस्तु ॥ Jain Education International ॥ इति श्रीमदभयदेवाचार्यविहितविवरणयुता विपाकदशा गताः समाप्तिम् ॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128