Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
दुहविवागे दस अज्झयणा एकसरगा दससु चैव दिवसेसु उद्दिसिजंति, एवं सुहविवागोवि, सेसं जहा आयारस्स ॥ इति एक्कारसमं अंगं सम्मत्तं ॥ ११ ॥ ग्रन्थानं १२५० ॥
१ एवमुत्तराणि नवाप्यनुगन्तव्यानीति ॥ समाप्तं विपाकश्रुताख्यैकादशाङ्गप्रदेशविवरणं ॥ इहानुयोगे यदयुक्तमुक्तं, तद्धीधना द्राक् परिशोधयन्तु । नोपेक्षणं युक्तिमदत्र येन, जिनागमे भक्तिपरायणानाम् ॥ १ ॥ कृतिरियं संविग्नमुनिजनप्रधान श्रीजिनेश्वराचार्यचरणकमलचञ्चरीककल्पस्य श्रीमदभयदेवाचार्यस्येति ॥ ग्रन्थानं ९०० ॥ श्रीरस्तु ॥
Jain Education International
॥ इति श्रीमदभयदेवाचार्यविहितविवरणयुता विपाकदशा गताः समाप्तिम् ॥
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 125 126 127 128