Page #1
--------------------------------------------------------------------------
________________
॥ अहम् ॥ श्रीमद्वादशाङ्गीविरचयितृश्रीमद्गणधारिसंकलितं । श्रीमदभयदेवाचार्यसंदृब्धविवरणयुतं ।
श्रीमद्-विपाकसूत्रम् ।
१ नत्वा श्रीवर्धमानाय, वर्द्धमानश्रुताध्वने । विपाकश्रुतशास्त्रस्य, वृत्तिकेयं विधास्यते ॥१॥ अथ विपाकश्रुतमिति कः शब्दार्थः ?, उच्यते, विपाक:-पुण्यपापरूपकर्मफलं तत्प्रतिपादनपरं श्रुतं-आगमो विपाकश्रुतं, इदं च द्वादशाङ्गस्य प्रवचनपुरुषस्यैकादशमङ्गं, इह च शिष्टसमयपरिपालनार्थ मङ्गलसम्बन्धाभिधेयप्रयोजनानि किल वाच्यानि भवन्ति, तत्र चाधिकृतशास्त्रस्यैव सकलकल्याणकारिसर्ववेदिप्रणीतश्रुतरूपतया भावनन्दीरूपत्वेन मङ्गलखरूपत्वात् न ततो भिन्नं मङ्गलमुपदर्शनीयं, अभिधेयं च शुभाशुभकर्मणां विपाकः, स चास्य नाग्नवाभिहितः, प्रयोजनमपि श्रोतृगतमनन्तरं कर्मविपाकावगमरूपं नान्नैवोक्तमस्थ, यत्किल कर्मविपाकावेदकं श्रुतं तत् शृण्वतां प्रायः कर्मविपाकावगमो भवत्येवेति, यत्तु निःश्रेयसावाप्तिरूपं परम्परप्रयोजनमस्य तदाप्तप्रणीततयैव प्रतीयते, न ह्याप्ता यत्कथञ्चिन्निःश्रेयसार्थ
न भवति तत्प्रणयनायोत्सहन्ते आप्तत्वहानेरिति, सम्बन्धोऽप्युपायोपेयभावलक्षणो नाग्नवास्य प्रतीयते, तथाहि-इदं शास्त्रमुपायः कर्म5 विपाकावगमस्तूपेयमिति, यस्तु गुरुपर्वक्रमलक्षणसम्बन्धोऽस्य तत्प्रतिपादनायेदमाह
-
--
For Personal & Private Use Only
Page #2
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
'तेणं कालेणं तेणं समएणं चंपा णाम णयरी होत्था वण्णओ, पुन्नभद्दे चेइए, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे णामं अणगारे जाइसंपन्ने वण्णओ चउद्दसपुव्वी चउनाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुवाणुपुट्विं जाव जेणेव पुण्णभद्दे चेइए अहापडि-1 रूवं जाव विहरइ, परिसा निग्गया धम्मं सोचा निसम्म जामेव दिसंपाउन्भूया तामेव दिसं पडिगया,
१ मृगापुत्रीयाध्य. मगरादिवर्ण सू०१
ACCESC+SA
PRASACARA
तेणं कालेणमित्यादि, अस्य व्याख्या-'तेणं कालेणं तेणं समएणं'ति तस्मिन् काले तस्मिन् समये, णकारो वाक्यालङ्कारार्थत्वात् एकारस्य च प्राकृतप्रभवत्वात् , अथ कालसमययोः को विशेषः ?, उच्यते, सामान्यो वर्तमानावसर्पिणीचतुर्थारकलक्षणः कालो विशिष्टः पुनस्तदेकदेशभूतः समय इति, अथवा तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'होत्थ'त्ति अभवत् , यद्यपि इदानीमप्यस्ति सा नगरी तथाऽप्यवसर्पिणीकालखभावेन हीयमानत्वाद्वस्तुखभावानां वर्णकग्रन्थोक्तस्वरूपा सुधर्मखामिकाले नास्तीतिकृत्वाऽतीतकालेन निर्देशः कृतः, 'वण्णओ'त्ति 'ऋद्धिस्थिमियसमिद्धे'त्यादि वर्णकोऽस्या अवगन्तव्यः, स चौपपातिकवद्रष्टव्यः ।
पुन्नभद्दे चेइए'त्ति पूर्णभद्राभिधाने 'चैत्ये' व्यन्तरायतने । २ 'अहापडिरूवं जाव विहरइ'त्ति अनेनेदं सूचितं द्रष्टव्यम्|"अजसुहम्मे थेरे अहापडिरूवं उग्गहं उग्गिण्हइ अहा. उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरई" तत्र येन प्रकारेण प्रतिरूपः-साधूचितस्वरूपो यथाप्रतिरूपोऽतस्तमवग्रहं-आश्रयमिति 'विहरति आस्ते, 'जामेव दिसं पाउन्भूया' यस्या दिशः सकाशात् 'प्रादुर्भूता' प्रकटीभूता आगतेत्यर्थः 'तामेव दिसिं पडिगया' तस्यामेव दिशि प्रतिगतेत्यर्थः ।
॥३३॥
RK
For Personal & Private Use Only
Page #3
--------------------------------------------------------------------------
________________
तेणं कालेणं तेणं समएणं अजसुहम्मअंतेवासी अजजंबूनामं अणगारे सत्तुस्सेहे जहा गोयमसामी तहा जाव झाणकोहो [वगए] विहरति,तएणं अज्जजंबूनामे अणगारे जायसढे जाव जेणेव अजसुहुमे अणगारे तेणेव उवा-12
१'सत्तुस्सेहे'त्ति सप्तहस्तोत्सेधः सप्तहस्तप्रमाण इत्यर्थः २ 'जहा गोयमसामी तहा' इति यथा गौतमो भगवत्यां वर्णितः तथाऽयमिह वर्णनीयः, कियडूरं यावत् ? इत्याह-'जाव झाणकोट्ठो'त्ति 'झाणकोट्ठोवगए' इत्येतत्पदं यावदित्यर्थः, स चायं वर्णकःसमचउरंससंठाणसंठिए वज़रिसहनारायसंघयणे'त्ति विशेषणद्वयमपीदमागमसिद्धं 'कणगपुलगनिघसपम्हगोरें' कनकस्य-सुवर्णस्य यः पुलको-लवस्तस्य यो निकषः-कषपट्टे रेखालक्षणः तथा 'पम्ह'त्ति पद्मगर्भस्तद्वद् गौरो यः स तथा, 'उग्गतवे उग्रम्-अप्रधृष्यं तपो यस्य स तथा 'दित्ततवे' दीप्तं हुताशन इव कर्मवनदाहकत्वेन ज्वलत्तेजस्तत्तपो यस्य स तथा 'तत्ततवें' तप्तं-तापितं तपो येन स तथा, एवं हि | तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापितो यतोऽन्यस्यासंस्पृश्यमिव जातमिति, 'महातवें' प्रशस्ततपाः बृहत्तपा वा, 'उराले' भीमः अतिकष्टतपःकारितया पार्श्ववर्तिनामल्पसत्त्वानां भयजनकत्वादुदारो वा प्रधान इत्यर्थः 'घोरः' निघृणः | परीषहाद्यरातिविनाशे 'घोरगुणे' अन्यैर्दुरनुचरगुणः 'घोरतवस्सी' घोरैस्तपोमिस्तपस्वी 'घोरबंभचेरवासी' घोरे-अल्पसत्त्वदुरनुचरत्वेन | दारुणे ब्रह्मचर्ये वस्तुं शीलं यस्य स तथा 'उच्छूढसरीरे' उच्छूढम्-उज्झितमिव उज्झितं शरीरं येन तत्प्रतिकर्मत्यागात् 'संखित्तविउलतेउलेस्से | संक्षिप्ता शरीरान्तर्वर्तिनीत्वाद्विपुला च-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिवि| शेषप्रभवा तेजोज्वाला यस्य स तथा 'उड़जाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कटुकासनः सन्नुपदिश्यते ऊर्ध्व |"
For Personal & Private Use Only
Page #4
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
गए तिक्खुत्तो आयाहिणपयाहिणं करेति रत्ता वंदतिरत्तानमंसति २त्ता जावं पज्जुवासति, एवं वयासी(सू०१)जइ णं भंते! समणेणं भगवया महावीरेणं जाव संपत्तेणं दसमस्स अंगस्स पण्हावागरणाणं अयमढे पन्नत्ते, एक्कारसमस्स णं भंते! अंगस्स विवागसुयस्स समणेणं जावसंपत्तेणं के अढे पन्नत्ते, तते णं अजसुहम्मे अणगारे जंबुं अणगारं एवं वयासी-एवं खलु जंबू! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स
१ मृगापुत्रीयाध्य. अध्ययनोपोद्धातः
जानुनी यस्य स ऊर्ध्वजानुः 'अहोसिरों' अधोमुखो नोर्द्ध तिर्यग्वा विक्षिप्तदृष्टिरिति भावः 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा 'विहरईत्ति 'संजमेणं तवसा अप्पाणं भावमाणे विहरई' इत्येवं दृश्यं, 'जायसड़े प्रवृत्तविवक्षितार्थश्रवणवाञ्छः, यावत्करणादिदं दृश्यं 'जायसंसए' प्रवृतानिर्धारितार्थप्रत्ययः 'जायकोउहल्ले' प्रवृत्तश्रवणौत्सुक्यः ३ 'उप्पन्नसड़े प्रागभवदुद्भूतश्रवणवाच्छः उत्पन्नश्रद्धत्वात् प्रवृत्तश्रद्धः इत्येवं हेतुफलविवक्षणान्न पुनरुक्तता, एवं उप्पन्नसंसए उप्पन्नकोउहल्ले ३ संजायसड़े संजायसंसए संजायकोउहल्ले ३ समुप्पन्नसड्डे समुप्पन्नसंसए समुप्पन्नकोउहल्ले ३' व्यक्तार्थानि, नवरमेतेषु पदेषु संशब्दः प्रकर्षादिवचनः, अन्ये त्वाहुःजातश्रद्धो' 'जातप्रश्नवाब्छः १, सोऽपि कुतो?, यतो जातसंशयः २, सोऽपि कुतो?, यतो जातकुतूहलः ३, अनेन पत्रयेणावग्रह | उक्तः, एवमन्येन पदानां त्रयेण त्रयेण ईहा १ वाय २ धारणा ३ उक्ता भवन्तीति, "तिक्खुत्तोत्ति 'त्रिकृत्वः' त्रीन् वारान् 'आयाहिण'त्ति आदक्षिणात्-दक्षिणपार्थादारभ्य प्रदक्षिणो-दक्षिणपार्श्ववर्ती आदक्षिणप्रदक्षिणोऽतस्तं 'वंदइ'त्ति स्तुत्या 'नमंसइत्ति नमस्यति प्रणामतः ।।
१ इह यावत्करणादिदं दृश्यं 'सुस्सूसमाणे नमसमाणे विणएणं पंजलिउडे अभिमुहे'त्ति व्यक्तं च ।
॥३४॥
For Personal & Private Use Only
Page #5
--------------------------------------------------------------------------
________________
विवागसुयस्स दोसुयक्खंधा पन्नत्ता, तं०-दुहविवागाय१सुहविवागाय २, जइ णं भंते! समणेणं जाव संपत्तेणं एक्कारसमस्स अंगस्स विवागसुयस्स दो सुयक्खंधा पन्नत्ता, तंजहा-दुहविवागा य.१ सुहविवागा य २, पढमस्सणं भंते सुयक्खंधस्स दुहविवागाणं समणेणं जाव संपत्तेणंकइ अज्झयणा पन्नत्ता?, तते णं अजसुहम्मे अणगारे जंबूअणगारं एवं वयासी-एवं खलु जंबू! समणेणं० आइगरेणं तित्थगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहा-'मियापुत्ते १ य उज्झियते २ अभग्ग ३ सगडे ४ वहस्सई ५ नंदी ६। उंबर ७ सोरियदत्ते ८ य देवदत्ता य९ अंजू या १०॥१॥ जइणं भंते! समणेणं. आइगरेणं तित्थयरेणं | १ 'दुहविवागा यत्ति 'दुःखविपाकाः' पापकर्मफलानि दुःखानां वा-दुःखहेतुत्वात् पापकर्मणां विपाकास्ते यत्राभिधेयतया सत्यसौ 'वरणानगर'मिति न्यायेन दुःखविपाका:-प्रथमश्रुतस्कन्धः, एवं द्वितीयः सुखविपाकाः, 'तए णं'ति ततः-अनन्तरमित्यर्थः। २ 'मियउत्ते' इत्यादिगाथा, तत्र 'मियउत्तेति मृगापुत्राभिधानराजसुतवक्तव्यताप्रतिबद्धमध्ययनं मृगापुत्र एव १, एवं सर्वत्र, नवरम् 'उज्झियए'त्ति उज्झितको नाम सार्थवाहपुत्रः २, 'अभग्ग'त्ति सूत्रत्वादभग्नसेनो विजयामिधानचौरसेनापतिपुत्रः ३, 'सगडे'त्ति शकटाभिधानसार्थवाहसुतः ४, 'वहस्सईत्ति सूत्रत्वादेव बृहस्पतिदत्तनामा पुरोहितपुत्रः ५, 'नंदी'इति सूत्रत्वादेव नन्दिवर्द्धनो | राजकुमारः ६, "उंबर'त्ति सूत्रत्वादेव उदुम्बरदत्तो नाम सार्थवाहसुतः ७, 'सोरियदत्ते' शौरिकदत्तो नाम मत्स्यबन्धपुत्रः ८, चशब्दः समुच्चये 'देवदत्ता यत्ति देवदत्ता नाम गृहपतिसुता ९, चः समुच्चये 'अंजू यत्ति अजूनामसार्थवाहसुता १०, चशब्दः समुच्चये, इति गाथासमासार्थः, विस्तरार्थस्तु यथाखमध्ययनार्थावगमादवगम्य इति ।
वक्तव्यताप्रतिबजयाभिधानचौरमत्रत्वादेव नन्दिवा
अनु.८
For Personal & Private Use Only
Page #6
--------------------------------------------------------------------------
________________
विपाके
श्रुत०१
4.4444
॥३५॥
जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता, तं०-मियापुत्ते य १ जाव अंजू य १०, पढमस्स णं १ मृगापुभंते! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते?, तते णं से सुहम्मे अणगारे जंबूअण- त्रीयाध्य. गारं एवं वयासी-एवं खलु जंबू! तेणं कालेणं तेणं समएणं मियगामे नामे णगरे होत्था वण्णओ, तस्स णं | मृगापुत्रमियगामस्स णयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए चंदणपायवे नाम उजाणे होत्था, सव्वोउयव- जन्म पणओ, तत्थ णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था चिरातीए जहा पुन्नभद्दे, तत्थ णं मियग्गामे णगरे
सू० २ विजएनाम खत्तिए राया परिवसइ वन्नओ, तस्स णं विजयस्स खत्तियस्स मिया नाम देवी होत्था अहीणवन्नओ, तस्स णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते नामं दारए होत्था, जातिअंधे जाइमूए जातिबहिरे जातिपंगुले य हुंडे व वायव्वे य, नत्थि णं तस्स दारगस्स हत्था वा पाया वा कन्ना वाटू अच्छी वा नासा वा, केवलं से तेसिं अंगोवंगाणं आगई आगतिमित्ते, । १ 'एवं खलु'त्ति ‘एवं' वक्ष्यमाणप्रकारेण 'खलु' वाक्यालङ्कारे 'सव्वोउयवण्णओ'त्ति सर्व ककुसुमसंछन्ने नंदणवणप्पगासे इत्यादिरुद्यानवर्णको वाच्य इति, 'चिराइए'त्ति चिरादिकं-चिरकालीनप्रारम्भमित्यादिवर्णकोपेतं वाच्यं, यथा पूर्णभद्रचैत्यमोपपातिके, "अहीणवन्नओ'त्ति 'अहीणपुन्नपंचिंदियसरीरे' इत्यादिवर्णको वाच्यः 'अत्तए'त्ति आत्मजः-सुतः 'जाइअंधे'त्ति जात्यन्धोजन्मकालादारभ्यान्ध एव 'हुंडे यत्ति हुण्डकश्च सर्वावयवप्रमाणविकलः 'वायव्वेत्ति वायुरस्यास्तीति वायवो-वातिक इत्यर्थः, आगिई आगइमेत्ते'त्ति अङ्गावयवानामाकृतिः-आकारः किंविधा ? इत्याह-आकृतिमात्र-आकारमात्रं नोचितस्वरूपेत्यर्थः
For Personal & Private Use Only
Page #7
--------------------------------------------------------------------------
________________
तते णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २विहरइ (सू०२) तत्थणं मियग्गामे णगरे एगे जातिअंधे पुरिसे परिवसइ, से णं एगेणं सचक्खुतेणं पुरिसेणं पुरओ दंडएणं पगढिजमाणे २ फुटहडाहडसीसे मच्छियाचडगरपहकरेणं अण्णिजमाणमग्गे मियग्गामे नयरे गेहे २ कालुणवडियाए वितिं कप्पेमाणे विहरइ । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए जाव परिसा निग्गया। तए णं से विजए खत्तिए इमीसे कहाए लद्धढे समाणे जहा कोणिए तहा निग्गते जाव पजुवासइ, तते णं से जातिअंधे पुरिसे तं महया जणसइं जाव सुणेत्ता तं पुरिसं एवं वयासी-किन्नं देवाणुप्पिया! अन्ज मियग्गामे णगरे इंदमहेइ वा जाव निग्गच्छइ, तते णं से पुरिसे तं जातिअंधपुरिसं एवं वयासी-नो खलु देवाणुप्पिया!
१ 'रहस्सियंति राहसिके जनेनाविदिते 'फुट्टहडाहडसीसे'त्ति 'फुदृ'ति स्फुटितकेशसंचयत्वेन विकीर्णकेशं 'हडाहडं'ति अत्यर्थ शीर्ष-शिरो यस्य स तथा, 'मच्छियाचडकरपहयरेणं ति मक्षिकाणां प्रसिद्धानां चटकरप्रधानो-विस्तरवान् यः प्रहकरः-समूहः स तथा अथवा मक्षिकाचटकराणां-तद्वन्दानां यः प्रहकरः स तथा तेन 'अण्णिजमाणमग्गे'त्ति 'अन्वीयमानमार्गः' अनुगम्यमानमार्गः, मलाविलं हि वस्तु प्रायो मक्षिकाभिरनुगम्यत एवेति 'कालुणवडियाए'त्ति कारुण्यवृत्त्या 'वित्तिं कप्पेमाणे'त्ति जीविकां कुर्वाणः । २ 'जाव समोसरिए'त्ति इह यावत्करणात् 'पुव्वाणुपुर्दिवं चरमाणे गामाणुगामं दूइजमाणे इत्यादिवर्णको दृश्यः, 'तं मया जणसई च'त्ति सूत्रत्वान्महाजनशब्दं च, इह यावत्करणात् 'जणवूहं च जणबोलं चेत्यादि दृश्य, तत्र जनब्यूहः-चक्राद्याकारः समूहस्तस्य शब्दस्तदभेदाजनव्यूह एवोच्यतेऽतस्तं बोल:-अव्यक्तवर्णो ध्वनिरिति
AAAAAAA%"
For Personal & Private Use Only
Page #8
--------------------------------------------------------------------------
________________
१ मृगापु
विपाके श्रुत०१ ॥३६॥
त्रीयाध्य.
जात्यन्धागमः सू०३
इंदमहेइ वा जाव णिग्गच्छति, एवं खलु देवाणुप्पिया! समणे जाव विहरति, तते णं एते जाव निग्गच्छंति, तते णं से अंधपुरिसे तं पुरिसं एवं वयासी-गच्छामो णं देवाणुप्पिया! अम्हेवि समणं भगवं जाव पञ्जुवासामो, तते णं से जातिअंधे पुरिसे पुरतो दंडएणं पगढिजमाणे २ जेणेव समणे भगवं महावीरे तेणेव उवागए २त्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ २त्ता वंदति नमंसति २त्ता जाव पज्जुवासति, तते णं समणे० विजयस्स० तीसे य० धम्ममाइक्खति० परिसा जाव पडिगया, विजएवि गते । (सू० ३) तेणं कालेणं तेणं समएणं समणस्स० जेठे अंतेवासी इंदभूतिनामं अणगारे जाव विहरइ, तते णं
१ 'इंदमहे इ वत्ति इन्द्रोत्सवो वा, इह यावत्करणात् 'खंदमहे वा रुद्दमहे वा जाव उज्जाणजत्ताइ वा, जन्नं बहवे उग्गा भोगा जाव एगदिसिं एगाभिमुहा' इति दृश्यम्, इतो यद्वाक्यं तदेवमनुसतव्यं, सूत्रपुस्तके सूत्राक्षराण्येव सन्तीति, 'तए णं से पुरिसे तं जाइअंधपुरिसं एवं वयासी-नो खलु देवाणुप्पिया! अज मियग्गामे नयरे इंदमहे वा जाव जत्ताइ वा जन्नं एए उग्गा जाव एगदिसिं एगाभिमुहा णिग्गच्छंति, एवं खलु देवाणुप्पिया! समणे भगवं महावीरे जाव इह समागते इह संपत्ते इहेव मियगामे णगरे मिगवणुजाणे अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावमाणे विहरति, तए णं से अंधपुरिसे तं पुरिसं एवं वयासी इति, विजयस्स तीसे य धम्म'त्ति इदमेवं दृश्यं-'विजयस्स रन्नो तीसे य महइमहालियाते परिसाए विवित्तं धम्ममाइक्खइ जहा। जीवा बसंती'त्यादि परिषद् यावत् परिगता 'जाइअंधे'त्ति जातेरारभ्यान्धो जात्यन्धः, स च चक्षुरुपघातादपि भवतीत्यत आहजायअंधारूवे'त्ति जातं-उत्पन्नमन्धक-नयनयोरादित एवानिष्पत्तेः कुत्सिताङ्गं रूपं-स्वरूपं यस्यासौ जातान्धकरूपः,
.36
For Personal & Private Use Only
Page #9
--------------------------------------------------------------------------
________________
से भगवं २ गोयमे तं जातिअंधपुरिसं पासइ २त्ता जायसड्ढे जाव एवं वयासी-अस्थि णं भंते ! केई पुरिसे जातिअंधे जातिअंधारूवे?, हंता अत्थि, कहण्णं भंते! से पुरिसे जातिअंधे जातिअंधारूवे?, एवं खलु गो-15 यमा! इहेव मियग्गामे नगरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए जातिअंधे जातिअंधारूवे, नत्थि णं तस्स दारगस्स जाव आगतिमित्ते, तते णं सा मियादेवी जाव पडिजागर
माणी २ विहरति, तते णं से भगवं गोयमे समणं भगवं महावीरं वंदइ नमसति २त्ता एवं वयासी-इच्छामि दाणं भंते ! अहं तुन्भेहिं अन्भणुन्नाए समाणे मियापुत्तं दारगं पासित्तए, अहासुहं देवाणुप्पिया!, तते ।
णं से भगवं गोयमे समणेणं भगवया० अब्भणुन्नाए समाणे हढे तुढे समणस्स भगवओ० अंतियाओ पडिनिक्खमइ २ सा अतुरियं जाव सोहेमाणे २ जेणेव मियग्गामे गरे तेणेव उवागच्छति २त्ता मियग्गामं नगरं मझमज्ञण जेणेव मियादेवीए गेहे तेणेव उवागए, तते णं सा मियादेवी भगवं गोयम एजमाणं पासइ २त्ता हहतुट जाव एवं वयासी-संदिसंतुणं देवाणुप्पिया! किमागमणपयोयणं, तते णं भगवं गोयमे मियादेवि एवं वयासी-अहण्णं देवाणुप्पिए! तव पुत्तं पासितुं हव्वैमागए, तते णं सा मियादेवी
१ 'अतुरिय'ति अत्वरितं मनःस्थैर्यात् , यावत्करणादिदं दृश्यम्-'अचवलमसंभंते जुगंतरपलोयणाए दिट्ठीए पुरओ रियति तत्राचपलं-कायचापल्याभावात् क्रियाविशेषणे चैते, तथा 'असंभ्रान्तः' भ्रमरहितः युगं-यूपस्तत्प्रमाणो भूभागोऽपि युगं तस्यान्तरेदमध्ये प्रलोकनं यस्याः सा तथा तया दृष्ट्या-चक्षुषा 'रियंति ईर्या-मनं तद्विषयो मार्गोऽपीर्याऽतस्तां 'जेणेव'त्ति यस्मिन् देशे
२ 'हट्ठजाव'त्ति इह 'हट्ठतुट्ठमाणंदिए' इत्यादि दृश्यम्, एकार्थाश्चैते शब्दाः, ३ 'हवं'ति शीघ्रम ।
CAAAAAAAAACCAS
For Personal & Private Use Only
Page #10
--------------------------------------------------------------------------
________________
विपाके
श्रुत०१ ॥ ३७॥
१ मृगापुत्रीयाध्य. मृगापुत्रावलोकनं सू०४
*************
मियापुत्तस्स दारगस्स अणुमग्गजायते चत्तारि पुत्ते सव्वालंकारविभूसिए करेति २त्ता भगवतो गोय-| मस्स पादेसु पाडेति २त्ता एवं वयासी-एए णं भंते! मम पुत्ते पासह, तते णं से भगवं गोयमे मिया- देवी एवं वयासी-नो खलु देवा० अहं एए तव पुत्ते पासि हव्वमागते, तत्थ णं जे से तव जेटे मियापुत्ते| दारए जाइअंधे जातिअंधारूवे जंणं तुम रहस्सियंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहरसि तं णं अहं पासि हव्वमागए, तते णं सा मियादेवी भगवं गोयम एवं वयासी-सेकेणं गोयमा! से तहारूवे णाणी वा तवस्सी वा जेणं तव एसमढे मम ताव रहस्सिकए तुम्भं हव्वमक्खाए जओणं तुम्भे जाणह?, तते णं भगवं गोयमे मियादेवीं एवं वयासि-एवं खलु देवाणुप्पिया! मम धम्मायरिए समणे भगवं महावीरे जतो णं अहं जाणामि, जावं च णं मियादेवी भगवया गोयमेण सद्धिं एयम8 संलवति तावं च णं मियापुत्तस्स दारगस्स भत्तवेला जाया यावि होत्था, तते णं सा मियादेवी भगवं गोयम एवं वयासी -तुन्भे णं भंते! इहं चेव चिट्ठह जा णं अहं तुभं मियापुत्तं दारगं उवदंसेमित्तिकह जेणेव भत्तपाणघरे तेणेव उवागच्छति उवागच्छित्ता वत्थपरिययं करेति वत्थपरिययं करित्ता कट्ठसगडियं गिण्हति कट्ठसगडियं गिण्हित्ता विपुलस्स असणपाणखाइमसाइमस्स भरेति विपुलस्स असणपाणखाइमसाइमस्स भरित्ता
HARYANA
१ 'जओ णं'ति यस्मात् । २ 'जाया यावि होत्था' जाता चाप्यभवदित्यर्थः । ३ 'वत्थपरियदृ'ति वस्त्रपरिवर्तनम् ।
*
Jain Education international
For Personal & Private Use Only
Page #11
--------------------------------------------------------------------------
________________
महपोतियाए मुहं बंधह, तत
सवार विहाडेति, तते णं गंध निन, तते णं से मियापुरे
AAAAAAAA
तं कसगडियं अणुकद्दमाणी २ जेणामेव भगवं गोयमे तेणेव उवागच्छति उवागच्छित्ता भगवं गोयम एवं वयासी-एह णं तुम्भे भंते! मम अणुगच्छह जा णं अहं तुब्भं मियापुत्तं दारगं उवदंसेमि, तते णं से भगवं गोयमे मियं देविं पिट्ठओ समणुगच्छति, तते णं सामियादेवीतं कट्ठसगडियं अणुकद्दमाणी२ जेणेव भूमिघरे तेणेव उवागच्छइ २त्ता चउप्पुडेणं वत्थेणं मुहं बंधेति मुहं बंधमाणि भगवं गोयम एवं वयासी-तुन्भेऽवि णं भंते! मुहपोत्तियाए मुहं बंधह, तते णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेति,ततेणं सा मियादेवी परम्मुही भूमिघरस्स दुवारं विहाडेति, तते णं गंधे निग्गच्छति से जहानामए अहिमडेति वा सप्पकडेवरे इ वा जाव ततोऽविणं अणि?तराए चेव जाव गंधे पन्नत्ते, तते णं से मियापुत्ते दारए तस्स विपुलस्स असणपाणखाइमसाइमस्स गंधेणं अभिभूते समाणे तंसि विपुलंसि असणपाण. मुच्छिते. तं विपुलं असणं ४ आसएणं आहारेति आहारित्ता खिप्पामेव विद्धंसेति विद्धंसेत्ता ततो पच्छा पूयत्ताए य सोणियत्ताए य परिणामेति तंपि य णं पूयं च सोणियं च आहारेति, तते णं भगवओ गोयमस्स तं मिया
१ से जहानामए'त्ति तद्यथा नामेति वाक्यालकारे । २ 'अहिमडेइ वा सप्पकडेवरे इ वा' इह यावत्करणात् 'गोमडेइ वा सुणहमडेइ वा' इत्यादि द्रष्टव्यम् । ३ 'ततोवि णं'ति ततोऽपि-अहिकडेवरादिगन्धादपि । ४ 'अणिद्वतराए चेव'त्ति अनिष्टतर एव गन्ध | इति गम्यते, इह यावत्करणात् 'अकंततराए चेव अपियतराए चेव अमणुनतराए चेव अमणामतराए चेव'त्ति दृश्यम् , एकार्थाश्चैते । ४५ 'मुच्छिए' इत्यत्र 'गढिते गिद्धे अज्झोववन्ने इति पदत्रयमन्यद् दृश्यम् , एकार्थान्येतानि चत्वार्यपीति ।
For Personal & Private Use Only
Page #12
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
॥३८॥
पुत्तं दारयं पासित्ता अयमेयारूवे अज्झथिए समुप्पन्जित्था-अहो णं इमे दारए पुरापोराणाणं दुचिण्णाणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरति, ण मे दिट्टा णरगा वा णेरड्या वा पञ्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयतित्तिकह मियं देविं आपुच्छति |२त्ता मियाए देवीए गिहाओ पडिनिक्खमति गिहा २त्ता मियग्गामं णगरं मज्झमज्झेणं निग्गच्छति नि २ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २त्ता वंदति नमंसति २त्ता एवं वयासी-एवं खलु अहं तुम्भेहिं अन्भणुण्णाए समाणे मियग्गामं नगरं मज्झमज्झेण अणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णं सा मियादेवी ममं एजमाणं पासइ २त्ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च आहारेति, तते णं मम इमे अज्झथिए समुप्पजित्था-अहो णं इमे दारए पुरा जाव विहरइ (सू०४) से णं भंते! पुरिसे
१ मृगापुत्रीयाध्य. मृगापुत्रावलोकन सू०४
१ 'अज्झथिए' इत्यत्र चिंतिए कप्पिए पत्थिए मणोगए संकप्पे' इति दृश्यम् , एतान्यप्येकार्थानि । २ 'पुरापोराणाणं दुच्चिन्नाणं' इहाक्षरघटना 'पुराणानां जरठानां कक्खडीभूतानामित्यर्थः 'पुरा' पूर्वकाले 'दुश्चीर्णानां' प्राणातिपातादिदुश्चरितहेतुकानां 'दुप्पडिकंताणं ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानां-अनिवर्णितविपाकानामित्यर्थः, 'असुभाणं'ति असु-18 खहेतूनां 'पावाणं'ति पापानां दुष्टस्वभावानां 'कम्माणति ज्ञानावरणादीनाम् ।
For Personal & Private Use Only
Page #13
--------------------------------------------------------------------------
________________
पुव्वभवे के आसि [ किंनामए वा किंगोए वा] कयरंसि गामंसि वा नयरंसि वा किं वा दच्चा किंवा भोचा किं वा समायरिता केसिं वा पुरा जाव विहरति ?, गोयेमाइ समणे भगवं महावीरे भगवं गोयमं एवं व यासी - एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे सयदुवारे नामं नगरे होत्था रिद्धेत्थिमिए वन्नाओ, तत्थ णं सयदुवारे नगरे घणवई नाम राया हुत्था वण्णओ, तस्स णं सयदुवारस्स नगरस्स अदूरसामंते दाहिणपुरच्छिमे दिसीभाए विजयवद्धमाणे णामं खेडे होत्था रिद्धत्थिमियसमिडे, तस्स णं विजयवद्धमाणस्स खेडस्स पंच गामसयाई आभोए यावि हुत्था, तत्थ णं विजयवद्धमाणे खेडे इक्काई णामं रट्ठकूडे होत्था अहम्मिए जाव दुप्पडियाणंदे, से णं इकाई रहकूडे विजयवद्धमाणस्स खेडस्स पंचण्हं गामसयाणं
१ ‘पुब्बभवे के आसि' इत्यत एवमध्येयं - 'किंनामए वा किंगोत्तए वा' तत्र नाम - यादृच्छिकमभिधानं गोत्रं तु यथार्थं कुलं वा 'करंसि गामंसि वा नगरंसि वा किं वा दच्चा किं वा भोच्चा किं वा समायरेता केसिं वा पुरा पोराणाणं दुञ्चिन्नाणं दुप्पडिकंताणं असुहाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरइति । २ 'गोयमाइ 'ति गौतम इत्येवमामध्येति गम्यते ३ 'ऋद्धित्थिमिति ऋद्धिप्रधानं स्तिमितं च- निर्भयं यत्तत्तथा, 'वण्णओ'त्ति नगरवर्णकः, स चौपपातिकवद्रष्टव्यः, 'अदूरसामंते 'ति नातिदूरे न च समीपे इत्यर्थः, 'खेडे 'त्ति धूलीप्राकारं 'रिद्ध'त्ति 'रिद्वत्थमियसमिद्धे' इति द्रष्टव्यम्, 'आभोए 'ति विस्तार : 'रट्ठउडे' ति राष्ट्रकूटो - मण्डलोपजीवी राजनियोगिक : ४ 'अहम्मिए'त्ति अधार्मिको यावत्करणादिदं दृश्यम् - 'अधम्माणुए अधम्मिट्ठे अधम्मपलोई अधम्मपलज्जणे अधम्मसमुदाचारे अधम्मेणं चेव वित्तिं कप्पेमाणे दुस्सीले दुव्वएत्ति, तत्र अधार्मिकत्वप्रपञ्चनायोच्यते — 'अधम्माणुए '
For Personal & Private Use Only
Page #14
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
SHRESERRACK
आहेवच्चं जाव पालेमाणे विहरइ, तए णं से इक्काई विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहहिं कैरेहि १ मृगापुअधर्म-श्रुतचारित्रामा अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याह-अधर्म एव इष्टो-वल्लभः पूजितो वा यस्य सोऽधम्मिष्टः अति-18 शयेन वाऽधर्मी-धर्मवर्जित इत्यधम्मिष्टः, अत एवाधर्माख्यायी-अधर्मप्रतिपादकः अधर्मख्यातिर्वा-अविद्यमानधर्मोऽयमित्येवंप्रसिद्धिकः, मृगापुत्रतथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षते यः स तथा, अत एवाधर्मप्ररजनः-अधर्मरागी अत एवाधर्मः समुदाचार:-समाचारो यस्य
पूर्वभवः स तथा, अत एवाधर्मेण-हिंसादिना वृत्ति-जीविका कल्पयन् सन् दुःशीलः-शुभस्वभावहीनः दुर्वतश्च-व्रतवर्जितः दुष्प्रत्यानन्दः
सू०५ साधुदर्शनादिना नानन्द्यत इति । १ 'आहेवच्चं'ति अधिपतिकर्म, यावत्करणादिदं दृश्य-'पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे'त्ति तत्र पुरोवर्तित्वं-अग्रेसरत्वं स्वामित्वं-नायकत्वं भर्तृत्वं-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य-आज्ञाप्रधानस्य यत्सेनापतित्वं तदाज्ञेश्वरसेनापत्यं कारयन्-नियोगिकैर्विधापयन् पालयन् स्वयमेवेति । २ 'करेहि य'त्ति करैःक्षेत्राद्याश्रितराजदेयद्रव्यैः 'भरेहि य'त्ति तेषामेव प्राचुर्यैः 'विद्धीहि य'त्ति वृद्धिभिः-कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादेर्ग्रहणैः, वृत्तिभिरिति कचित् , तत्र वृत्तयो-राजादेशकारिणां जीविकाः, 'उक्कोडाहि य'त्ति लञ्चाभिः 'पराभएहि य'त्ति पराभवैः 'देजेहि | य' अनाभवदातव्यैः 'भेजेहि यत्ति यानि पुरुषमारणाद्यपराधमाश्रित्य प्रामादिषु दण्डद्रव्याणि निपतन्ति कौटुम्बिकान् प्रति च भेदेनोदायन्ते तानि भेद्यानि अतस्तैः 'कुंतेहि यत्ति कुन्तकम्-एतावद्र्व्यं त्वया देयमित्येवं नियत्रणया नियोगिकस्य देशादेर्यत्समर्पणमिति, 'लंछपोसेहि यत्ति लब्छाः-चौरविशेषाः संभाव्यन्ते तेषां पोषाः-पोषणानि तैः, 'आलीवणेहि य'त्ति व्याकुललोकानां मोषणार्थ प्रामादिप्रदीपनकैः ‘पंथकोद्देहि यत्ति सार्थघातैः 'उवीलेमाणे त्ति अवपीलयन्-वाधयन् ।
॥३९॥
in Education international
For Personal & Private Use Only
www.janelibrary.org
Page #15
--------------------------------------------------------------------------
________________
F
य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य दिजेहि य भेजेहि य कुंतेहि य लंछपोसेहि य आलीवणेहि य पंथकोहेहि य उवीलेमाणे २ विहम्मेमाणे २ तज्जेमाणे २ तालेमाणे २ निद्धणे करेमाणे २ विहरति । तेते णं से इक्काई रहकूडे विजयवद्धमाणस्स खेडस्स बहूणं राईसरतलवरमाडंबियकोडंबियसेहि सत्थवाहाणं अन्नसिं च बहूणं गामेल्लगपुरिसाणं बहुसु कैजेसु य कारणेसु य संतेसु य गुज्झेसु य निच्छएसु य ववहारेसु य सुणमाणे भणति-न सुणेमि असुणमाणे भणति-सुणेमि एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे, तते णं से इक्काई रहकडे एयकम्मे एयप्पहाणे एयविजे एयसमायारे सुबहुं पावकम्मं कलिकलुसं समजिणमाणे विहरति, तते णं तस्स इकाईयस्स रहकूडस्स अन्नया कयाई सरीरगंसि |
१ विहम्मेमाणे'त्ति विधर्मयन-वाचारभ्रष्टान् कुर्वन् 'तजमाणेत्ति कृतावष्टम्भान तर्जयन्-ज्ञास्यथ रे यन्मम इदं च इदं | च न दत्स्वेत्येवं भेषयन् 'तालेमाणे'त्ति कशचपेटादिमिस्ताडयन् 'निद्धणे करेमाणे'त्ति निर्द्धनान् कुर्वन् विहरति । २ 'तए णं से इकाई रहकूडे विजयवद्धमाणस्स खेडस्स सत्कानां बहूणं राईसरतलवरमाडंबियकोडुंबियसेविसत्थवाहाणं' इह तलवराः-राजप्रसादवन्तो राजोत्थासनिकाः 'माडम्बिकाः' मडम्बाधिपतयो मडम्बं च-योजनद्वयाभ्यन्तरेऽविद्यमानप्रामादिनिवेशः सन्निवेशविशेषः शेषाः प्रसिद्धाः, । ३ 'कजेसु'त्ति कार्येषु-प्रयोजनेषु अनिष्पन्नेषु 'कारणेसुत्ति सिसाधयिषितप्रयोजनोपायेषु विषयभूतेषु ये मवादयो व्यवहारान्तास्तेषु, तत्र मन्त्रा:-पर्यालोचनानि गुह्यानि-रहस्यानि निश्चया-वस्तुनिर्णयाः व्यवहारा-विवादास्तेषु विषये ४ । 'एयकम्मे' एतद्व्यापारः एतदेव वा काम्यं-कमनीयं यस्य स तथा, 'एयप्पहाणे'त्ति एतत्प्रधानः एतनिष्ठ इत्यर्थः, 'एयविजेत्ति एषैव विद्या-विज्ञानं यस्य स तथा 'एयसामायारे'त्ति एतज्जीतकल्प इत्यर्थः 'पावकम्मति अशुभं-ज्ञानावरणादि 'कलिकलुसंति कलहहेतुकलुषं मलीमसमित्यर्थः, ।
ACAGHECCALCONS
For Personal & Private Use Only
Page #16
--------------------------------------------------------------------------
________________
स रोगायंका पाउन्भूया, तंजहा
विपाके
११॥१॥ अच्छिवेयणा
१ मृगापुत्रीयाध्य.
कोडंबियपुरिसे | गात्र
॥४०॥
MAHAKAM
जमगसमगमेव सोलस रोगायंका पाउन्भूया, तंजहा-सासे १ कासे २ जरे ३ दाहे ४, कुच्छिसूले ५ भगंदरे ६। अरिसा ७ अजीरए ८ दिट्ठी ९, मुद्धसूले १० अकारए ११॥१॥ अच्छिवेयणा १२ कन्नवेयणा १३ कंडू १४ उदरे १५ कोढे १६ । तते णं से इकाई रहकूडे सोलसहिं रोगायंकेहिं अभिभूए समाणे कोडुंबियपुरिसे सद्दावेइ २त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! विजयवद्धमाणे खेडे संघाडगतिगचउक्कचचरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-इहं खलु देवाणुप्पिया! इकाईरहकूडस्स सरीरगंसि सोलस रोगायंका पाउन्भूया, तंजहा-सासे १ कासे २ जरे ३ जाव कोढे १६, तं जो णं इच्छति देवाणुप्पिया! विज्जो वा विजपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छी वा तेगिच्छिपुत्तो वा इकाईरहकूडस्स तेर्सि सोलसण्हं रोगायंकाणं एगमवि रोगायंक उवसामित्तए तस्स णं इकाई रहकूडे विपुलं अत्थसंपयाणं दलयति, दोचंपि तच्चंपि उग्रोसेह २ त्ता एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुंबियपुरिसा
१ 'जमगसमगं'ति युगपत् 'रोगार्यकत्ति रोगा-व्याधयस्त एवातङ्काः-कष्टजीवितकारिणः । 'सासे' इत्यादि श्लोकः, 'जोणिसूले'त्ति अपपाठः 'कुच्छिसूले' इत्यस्यान्यत्र दर्शनात् , 'भगंदले'त्ति भगन्दरः 'अकारए'त्ति अरोचकः, 'अच्छिवेयणा' इत्यादि श्लोकातिरिक्तं, 'उदरे'त्ति जलोदरं । शृङ्गाटकादयः स्थानविशेषाः । २ 'विज्जो वत्ति वैद्यशास्त्रे चिकित्सायां च कुशलः 'विजपुत्तो व'त्ति तत्पुत्रः 'जाणुओ वत्ति ज्ञायक:-केवलशास्त्रकुशलः 'तेगिच्छिओ वत्ति चिकित्सामात्रकुशलः 'अत्थसंपयाणं दलयइत्ति अर्थदानं करोतीत्यर्थः,
॥४०॥
For Personal & Private Use Only
Page #17
--------------------------------------------------------------------------
________________
अनु. ९
जाव पञ्चप्पिणंति, तते णं से विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोचा निसम्म बहवे विज्जा य ६ सत्यको सहत्थगया सएहिं २ गिहेहिंतो पडिनिक्खमंति २त्ता विजयवद्धमाणस्स खेडस्स मज्झमज्झेणं जे
व इक्काइरहकूडस्स गिहे तेणेव उवागच्छइ २ त्ता इक्काईरहकूडस्स सरीरंगं परामुति २ त्ता तेसिं रोगाणं निदाणं पुच्छति २ त्ता इकाईरहकूडस्स बहूहिं अभंगेहि य उव्वहणाहि य सिणेहपाणेहि य वमणेहि य | विरेयणेहि य अवद्दहणाहि य अवण्हाणेहि य अणुवासणाहि य वत्थिकम्मेहि य निरुहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य
१ 'सत्यको सहत्थगय'त्ति शस्त्रकोशो-नखरद्नादिभाजनं हस्ते गतो - व्यवस्थितो येषां ते तथा २ 'अवद्दहणाहि य'त्ति दम्भनै: 'अवण्हाणेहि य'त्ति तथाविधद्रव्यसंस्कृतजलेन स्नानैः 'अणुवासणाहि य'त्ति अपानेन जठरे तैलप्रवेशनैः 'वत्थिकम्मे हि यति चर्म्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणैः गुदे वा वत्र्यादिक्षेपणैः 'निरुहेहि य'त्ति निरुहः- अनुवास एव केवलं द्रव्यकृतो विशेष: 'सिरावेहेहि य'त्ति नाडीवेधैः 'तच्छणेहि य'त्ति क्षुरादिना त्वचस्तनूकरणैः 'पच्छणेहि य'त्ति हस्वैस्त्वचोविदारणैः 'सिरोवत्थीहि यत्ति शिरोबस्तिभिः शिरसि बद्धस्य चर्मकोशकस्य द्रव्यसंस्कृततैलाद्यापूरणलक्षणाभिः, प्रागुक्तवस्तिकर्माणि सामान्यानि अनुवासनानिरुहरिसेबस्त यस्तु तद्भेदाः 'तप्पणाहि य'ति तर्पणैः स्नेहादिभिः शरीरबृंहणै: 'पुडपागेहि य'त्ति पुटपाकाः - पाकविशेपनिष्पन्ना औषधिविशेषाः 'छल्लीहि य'त्ति छलयो- रोहिणीप्रभृतयः
For Personal & Private Use Only
Page #18
--------------------------------------------------------------------------
________________
विपाके
श्रुत०१
॥४१॥
पत्तेहि य पुष्फेहि य फलेहि य बीएहि य सिलियाहि य गुलियाहि य ओसहेहि य भेसज्जेहि य इच्छंति १ मृगापुतेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायकं उवसमावित्तए, नो चेक णं संचाएंति उवसामित्तए । ततेत्रीयाध्य.
ते बहवे विजा य विजपुत्ता य जाहे नो संचाएंति तेसिं सोलसण्हं रोगायंकाणं एगमवि रोगायक उव- मृगापुत्रसामित्तए ताहे संतो तंता परितंता जामेव दिसिं पाउन्भूया तामेव दिसि पडिगया, तते णं इकाईरहकूडे पूर्वभवः विजेहि य ६पडियाइक्खिए परियारगपरिचत्तेनिविण्णोसहभेसज्जे सोलसरोगायंकेहिं अभिभूए समाणे रज्जे य रहे य जाव अंतेउरे य मुच्छिए रजं च रहें च आसाएमाणे पत्थेमाणे पीहेमाणे अभिलसमाणे अदुहद्दवसट्टे अड्डाइज्जाई वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्को
सू० ५
१ सिलियाहि यत्ति शिलिका:-किराततिक्तकप्रभृतिकाः 'गुलियाहि यत्ति द्रव्यवटिकाः 'ओसहेहि यत्ति औषधानिएकद्रव्यरूपाणि 'भेसजेहि य'त्ति भैषज्यानि-अनेकद्रव्ययोगरूपाणि पथ्यानि चेति । २ 'संत'त्ति श्रान्ता देहखेदेन 'संत'ति तान्ता मनःखेदेन 'परितंत'त्ति उभयखेदेनेति 'रजे य रढे य' इत्यत्र यावत्करणादिदं दृश्यं'कोसे य कोट्ठागारे य वाहणे य'ति, 'मुच्छिए गढिए गिद्धे अझोववण्णे'त्ति एकार्थाः, 'आसाएमाणे त्यादय एकार्थाः, 'अदृदुहट्टवसट्टे'त्ति आर्को मनसा दुःखितो-दुःखात्तों देहेन वशास्तु-इन्द्रियवशेन पीडितः, ततः कर्मधारयः, 'उजला' इह यावत्करणादिदं दृश्यं-'विउला कक्कसा पगाढा चेडा दुहा| तिव्वा दुरहियास'त्ति एकार्था एव, 'अणिवा अकंता अप्पिया अमणुन्ना अमणामा' एतेऽपि तथैव ।।
४
॥४१॥
For Personal & Private Use Only
Page #19
--------------------------------------------------------------------------
________________
सेणं सागरोवमद्वितीएम नेरइएसु नेरइयत्ताए उववन्ने, से णं ततो अणंतरं उध्वहित्ता इहेव मियग्गामे नगरे विजयस्स खत्तियस्स मियाए देवीए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं तीसे मियाए देवीए सरीरे क्यणा पाउन्भूया उज्जला जाव जलंता, जप्पभिई च णं मियापुत्ते दारए मियाए देवीए कुच्छिसि गम्भत्ताए उववन्ने तप्पमिदं च णं मियादेवी विजयस्स अणिट्ठा अकंता अप्पिया अमणुन्ना अमणामा जाया यावि होत्था, तते णं तीसे मियाए देवीए अन्नया कयाई पुव्वरत्तावरत्सकालसमयंसि कुडुंबजागरियाए जागरमाणीए इमे एयारूवे अज्झथिए जाव समुप्पज्जित्था-एवं खलु अहं विजयस्स खत्तियस्स पुटिव इहा ६ धेजा वेसासिया अणुमया आसी, जप्पभिहं च णं मम इमे गन्भे कुच्छिसि गन्भत्ताए उववन्ने तप्पभिई च णं अहं विजयस्सा खत्तियस्स अणिट्ठा जाव अमणामा जाया यावि होत्था, निच्छति णं विजए खत्तिए मम नामं वा गोयं
१'पुव्वरत्तावरत्तकालसमयंसि'त्ति पूर्वरात्रो-रात्रेः पूर्वभागः अपररात्रो-रात्रेः पश्चिमो भागस्तल्लक्षणो य: कालसमयः -कालरूपः समयः स तथा तत्र 'कुटुंबजागरियाए'त्ति कुटुम्बचिन्तयेत्यर्थः, 'अज्झस्थिए'त्ति आध्यात्मिकः आत्मविषयः, इह चान्याम्यपि पदानि दृश्यानि, तद्यथा-चिंतिए'त्ति स्मृतिरूपः 'कप्पिए'त्ति बुद्ध्या व्यवस्थापितः 'पथिए'त्ति प्रार्थितः प्रार्थनारूपः 'मणोगए'त्ति मनस्येव वृत्तो बहिरप्रकाशितः संकल्पः-पर्यालोचः, 'इढे त्यादीनि पञ्चैकार्थिकानि प्राग्वत् , 'धिजे'त्ति ध्येया 'वेसासिय'त्ति विश्वसनीया 'अणुमय'त्ति विप्रियदर्शनस्य पश्चादपि मता अनुमतेति, 'नाम'ति पारिभाषिकी सञ्ज्ञा 'गोय'ति गोत्रं-आन्वर्थिकी सञ्झैवेति
Jain Education Interaoral
For Personal & Private Use Only
Page #20
--------------------------------------------------------------------------
________________
विपाके श्रुत०१ ॥४२॥
१ मृगापुत्रीयाध्य. मृगापुत्रपूर्वभवः
सू०५
वा गिण्हित्तए वा किमंग पुण दंसणं वा परिभोगं वा १, तं सेयं खलु मम एयं गम्भं बहूहिं गन्भसाडणाहि य| पाडणाहि य गालणाहि य मारणाहि य साडित्तए वा ४, एवं संपेहेइ संपेहित्ता बहूणि खाराणि य कडुयाणि य तूवराणि य गन्भसाडणाणि य खायमाणी य पीयमाणी य इच्छति तं गन्भं साडित्तए वा ४ नो चेव णं से गन्भे सडइ वा ४। तते णं सा मियादेवी जाहे नो संचाएति तं गन्भं साडेत्तए वा ४ ताहे संता तंता परितंता अकामिया असवसा तं गम्भं दुहंदुहेणं परिवहइ, तस्स णं दारगस्स गन्भगयस्स चेव अह नालीओ अभितरप्पवहाओ अट्ठ नालीओ बाहिरपवहाओ अट्ठ पूयप्पवहाओ अट्ट सोणियप्पवहाओ दुवे दुवे कण्णंतरेसु दुवे दुवे अच्छितरेसु दुवे दुवे नकंतरेसु दुवे दुवे धमणिअंतरेसु अभिक्खणं अभिक्खणं पूयं च सोणियं च परिसवमाणीओ२ चेव चिट्ठति, तस्स णं दारगस्स गन्भगयस्स चेव अग्गिए नामं वाही
१'किमंग पुण'त्ति किं पुनः 'अंग' इत्यामबणे 'गम्भसाडणाहि यत्ति शातना:-गर्भस्य खण्डशो भवनेन पतनहेतवः 'पाडणाहि य'त्ति पातनाः यैरुपायैरखण्ड एव गर्भः पतति 'गालणाहि यत्ति थैर्गर्भो द्रवीभूय क्षरति 'मारणाहि य'त्ति मरणहेतवः । २ 'अकामिय'त्ति निरभिलाषाः 'असयवस'त्ति अस्वयंवशा 'अट्ट नालीओ'त्ति अष्टौ नाड्यः-शिराः 'अभितरप्पवहाउ'त्ति शरीरस्याभ्यन्तर एव रुधिरादि स्रवन्ति यास्तास्तथोच्यन्ते, 'बाहिरप्पवहाउत्ति शरीरादहिः पूयादि क्षरन्ति यास्तास्तथोक्ताः, एता एव षोडश विभज्यन्ते 'अडे'त्यादि, कथमित्याह-'दुवे दुवेत्ति द्वे पूयप्रवाहे द्वे च शोणितप्रवाहे, ते च केत्याह-'कन्नंतरेसु' श्रोत्ररन्ध्रयोः, एवमेताश्चतस्रः, एवमन्या अपि व्याख्येयाः, नवरं धमन्यः-कोष्ठकहड्वान्तराणि 'अग्गियए'ति अग्निको भस्मकाभिधानो वायुविकारः ।
॥४२॥
dain Education International
For Personal & Private Use Only
Page #21
--------------------------------------------------------------------------
________________
पाउन्भूए जे णं से दारए आहारेति से णं खिप्पामेव विद्धंसमागच्छति पूयत्साए सोणियत्ताए य परिणमति, तंपिय से पूर्यच सोणियं च आहारेति, तते णं सामियादेवी अन्नया कयाइंनवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया जातिअंधे जाव आगइमित्ते, तते णं सामियादेवी तं दारगं हुंडं अंधारूवं पासति २त्ता भीया४ अम्मधाई सद्दावेति २त्ता एवं वयासी-गच्छह णं देवाणुप्पिया! तुम एयं दारगं एगते उक्कुरुडियाए उज्झाहि, तते णं सा अम्मधाई मियादेवीए तहत्ति एयमढे पडिसुणेति २ त्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ तेणेव उवागच्छित्ता करयलपरिग्गहियं एवं वयासी-एवं खलु सामि! मियादेवी नवण्हं मासाणं जाव आगतिमित्ते, तते णं सा मियादेवी तं हुंडं अंधारूवं पासति २त्ता भीया तत्था उव्विग्गा संजायभया ममं सद्दावेइ २त्ता एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! एयं दारगं एगते उक्कुरुडियाए उज्झाहि, तं संदिसह णं सामी! तं दारगं अहं एगते उज्झामि उदाहु मा?, तते णं से विजए खत्तिये तीसे अम्मधाईए अंतिए एयमह सोचा तहेव संभंते उठाए उद्देति उट्ठा २त्ता जेणेव मियादेवी तेणेव उवागच्छ। १ 'जाइअंधे' इत्यत्र यावत्करणात् 'जाइमूए' इत्यादि दृश्यं, 'हुंडति अव्यवस्थिताङ्गावयवं 'अंधारूवंति अन्धाकृतिः, 'भीया' इत्यत्रैतदृश्यं 'तत्था उब्विग्गा संजायभया' भयप्रकर्षाभिधानायैकार्थाः शब्दाः, 'करयले त्यत्र 'करयलपरिग्गहियं दसणहं मत्थए अंजलिं क? इति दृश्यं, 'नवण्हमित्यत्र 'मासाणं बहुपडिपुन्नाणमित्यादि दृश्य, तथा 'जाइअंध'मित्यादि च, 'संभं|ते'ति उत्सुकः 'उट्ठाते उट्टेइ'त्ति उत्थानेनोत्तिष्ठति, ‘पय'त्ति प्रजाः-अपत्यानि, 'रहस्सिगयंसित्ति राहस्यिके विजने इत्यर्थः ।
For Personal & Private Use Only
Page #22
--------------------------------------------------------------------------
________________
सू०७
विपाके ति २त्ता मियादेवीं एवं वयासी-देवाणुप्पिया! तुम्भं पढमं गन्भे तं जहणं तुम्भे एयं एगते उकरुडियाए| १ मृगापुश्रुत०१ | उज्झासि ततो णं तुन्भे पया नो थिरा भविस्सति, तो णं तुमं एवं दारगं रहस्सियगंसि भूमिघरंसि रह
त्रीयाध्य. स्सिएणं भत्तपाणेणं पडिजागरमाणी २ विहराहि तो गं तुम्भं पया थिरा भविस्सति, तते णं सा मियादेवी मृगापुत्र॥४३॥ | विजयस्स खत्तियस्स तहत्ति एयमढे विणएणं पडिसुणेति पडि २त्ता तं दारगं रहस्सियंसि भूमिघरंसि रहा
गत्यादि भत्तपाणेणं पडिजागरमाणी विहरति, एवं खलु गोयमा! मियापुत्ते दारए पुरापुराणाणं जाव पचणुब्भव-|| Pमाणे विहरति । (सू०६) मियापुत्ते णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गमहिति? कहिं उव
वजिहिति?, गोयमा! मियापुत्ते दारए छव्वीसं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इहेव |2|| ताजंबुद्दीवे दीवे भारहे वासे वेयड्डगिरिपायमूले सीहकुलंसि सीहत्ताए पञ्चायाहिति, सेणं तत्थ सीहे भवि
स्ससि अहम्मिए जाव साहसिए सुबहूं पावं जाव समजिणति जाव समजिणित्ता कालमासे कालं किच्चा | इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमठितीएसु जाव उववजिहिति, सेणं ततो अणंतरं उव्व१ 'पुरा पोराणाणं'ति पुरा-पूर्वकाले कृतानामिति गम्यम् अत एव 'पुराणानां' चिरन्तनानाम् , इह च यावत्करणात्
॥४३॥ 'दुच्चिन्नाणं दुप्पडिकंताणं' इत्यादि 'पावगं फलवित्तिविसेंसमित्यन्तं द्रष्टव्यम्। २ 'अहम्मिए' इत्यत्र यावत्करणाविदं दृश्यं'बहुनगरनिग्गयजसे सूरे दढप्पहारी'ति, व्यक्तं च। ३ 'कालमासे'त्ति मरणावसरे । ४ 'सागरोवम जाव'त्ति 'सागरोपमहिईएसु नेरइयत्ताए' द्रष्टव्यम् ।
t
urk
For Personal & Private Use Only
Page #23
--------------------------------------------------------------------------
________________
मामीसवेस उववजिहिति, तत्थ णं कालं किचा दोच्चाए पुढवीए उक्कोसेणं तिन्नि सागरोवमाई. मेणं ततो अणंतरं उच्चहित्ता पक्खीसु उववजिहिति, तत्थवि कालं किच्चा तचाए पुढवीए सत्त सागरोवमाई, से गं ततो सीहेसु य, तयाणंतरं चोत्थीए उरगो पंचमी० इत्थी छट्ठी० मणुआ० अहे सत्तमाए, ततोऽणंतरं उव्वहिता से जाइं इमाइं जलयरपंचिंदियतिरिक्खजोणियाणं मच्छकच्छभगाहमगरसुसुमारादीणं अद्धतेरस जातिकुलकोडिजोणिपमुहसयसहस्साई तत्थ णं एगमेगंसि जोणीविहाणंसि अणेगसतसहस्सखुत्तो उहाइत्ता २ तत्थेव भुजो २ पचायाइस्सति, से णं ततो उव्वहित्ता एवं चउपएसु उरपरिसप्पेसु भुयपरिसप्पेस खहयरेसु चउरिदिएसु तेइंदिएसु बेइंदिएसु वणप्फइएसु कड्डयरुक्खेसु कडुयदुद्धिएम वाउ० तेऊ. आऊ. पुढवी अणेगसयसहस्सखुत्तो, से णं ततो अणंतरं उव्वहित्ता सुपइट्ठपुरे नगरे गोणत्ताए पञ्चायाहिति, से णं तत्थ उम्मुक्त जाव बालभावे अन्नया कयाइं पढमपाउसंसि गंगाए महानईए खलीयमट्टियं 8 खणमाणे तडीए पेल्लिए समाणे कालगए तत्थेव सुपइढे पुरे नगरे सेहिकुलंसि पुमत्ताए पचायाइस्संति, से
१'जाइकुलकोडीजोणिप्पमुहसयसहस्साईति जाती-पञ्चेन्द्रियजातौ कुलकोटीनां योनिप्रमुखानि-योनिद्वारकाणि यो| निशतसहस्राणि तानि तथा। २ 'जोणीविहाणंसित्ति योनिभेदे। ३ 'खलीणमट्टिय'त्ति खलीना-आकाशस्थां छिन्नतटोपरिवर्तिनी मृत्तिकामिति ।
For Personal & Private Use Only
Page #24
--------------------------------------------------------------------------
________________
विपाके सणं तत्थ उम्मुक्कबालभावे जाव जोव्वणगमणुपत्ते तहारूवाणं थेराणं अंतिए धम्मं सोचा निसम्म मुंडे भवित्ता ११ मृगाएश्रुत०१ अगाराओ अणगारियं पव्वइस्सति, से णं तत्थ अणगारे भविस्सति ईरियासमिए जाव बंभयारी, सेणं
त्रीयाध्य. तत्थ बहई वासाई सामन्नपरियागं पाउणित्ता आलोइयपडिक्कते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे ॥४४॥
मृगापुत्रकप्पे देवत्ताए उववजिहिति, से णं ततो अणंतरं चयं चइत्ता महाविदेहे वासे जाई कुलाई भवंति अड्डाई
गत्यादि जहा दढपइन्ने सा चेव वत्तब्वया कलाओ जाव सिज्झिहिति । एवं खलु जंबू! समणेणं भगवया महावी
सू०७ रेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्तेत्तिबेमि (सू०७)॥१॥
१ 'उम्मुक जाव'त्ति 'उम्मुक्कबालभावे विनयपरिणयमेत्ते जोव्वणगमणुपत्ते'त्ति दृश्यं, तत्र विज्ञ एव विज्ञकः स चासौ परिण|तमात्रश्च-बुद्धयादिपरिणामापन्न एव विज्ञकपरिणतमात्रः। २ 'अणंतरं चयं चइत्त'त्ति अनन्तरं शरीरं त्यक्त्वा च्यवनं वा कृत्वा । ३ 'जहा दढपइन्नेत्ति औपपातिके यथा दृढप्रतिज्ञाभिधानो भव्यो वर्णितस्तथाऽयमपि वाच्यः, कस्मादेवमित्याह-सा चेव'त्ति सैव दृढप्रतिज्ञसम्बन्धिनी अस्यापि वक्तव्यतेति, तामेव स्मरयन्नाह-कलाओ'त्ति कलास्तेन गृहीष्यन्ते दृढप्रतिज्ञेनेव याव
करणाच्च प्रत्रज्याग्रहणादिः तस्येवास्य वाच्यं, यावत्सेत्स्यतीत्यादि पदपञ्चकमिति, ततः सेत्स्यति-कृतकृत्यो भविष्यति भोत्स्यते-केवल-1 *ज्ञानेन सकलं ज्ञेयं ज्ञास्यति मोक्ष्यति-सकलकर्मविमुक्तो भविष्यति परिनिर्वास्यति-सकलकर्मकृतसन्तापरहितो भविष्यति, किमुक्तं भ-IN४४॥
वति ?-सर्वदुःखानामन्तं करिष्यतीति ॥ प्रथमाध्ययनविवरणं ।। १ ॥
* HORAGANA
For Personal & Private Use Only
Page #25
--------------------------------------------------------------------------
________________
द्वितीये किञ्चिल्लिख्यते
जहणं भंते! समणेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते दोचस्स णं| भंते! अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अढे पण्णते?, तते णं से सुहम्मे अणगारे जंबूं अणगारं एवं वयासी-एवं खलु जंबू! तेणं कालेणं तेणं समएणं वाणियगामे नाम नयरे होत्था रिद्धिस्थिमियसमिद्धे, तस्स णं वाणियगामस्स उत्तरपुरच्छिमे दिसीभाए दुईपलासे नाम उजाणे होत्या, तत्थ णं दुइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था, तत्थ णं वाणियगामे मित्ते नामं राया होत्था वन्नओ, तस्स णं मित्तस्स रन्नो सिरीनाम देवी होत्था वण्णओ, तत्थ णं वाणियगामे कामज्झया नामं गणिया होत्था अहीण जाव सुरूवा बावत्तरिकलापंडिया चउसहिगणियागुणोववेया एगूणतीसविसेसे रममाणी
१ 'अहीणे ति अहीणपुण्णपचिंदियसरीरेत्यर्थः, यावत्करणात् 'लक्खणवंजणगुणोववेया माणुम्माणप्पमाणपडिपुन्नसुजायसव्वंहै गसुंदरंगी'त्यादि द्रष्टव्यं, तत्र लक्षणानि-वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-सौभाग्यादयः मानं-जलद्रोणमानता उन्मानं-18
अर्द्धभारप्रमाणता प्रमाणं-अष्टोत्तरशताङ्गुलोच्छ्रयतेति, 'बावत्तरीकलापंडिय'त्ति लेखाद्याः शकुनरुतपर्यन्ताः गणितप्रधानाः कलाः प्रायः पुरुषाणामेवाभ्यासयोग्याः स्त्रीणां तु विज्ञेया एव प्राय इति, 'चउसद्विगणियागुणोववेया' गीतनृत्यादीनि विशेषतः पण्यत्रीजनोचितानि यानि चतुष्षष्टिर्विज्ञानानि ते गणिकागुणाः अथवा वात्स्यायनोक्तान्यालिङ्गनादीन्यष्टौ वस्तुनि तानि च प्रत्येकमष्टभेदत्वाच्चतुःषष्टिर्भवशान्तीति, चतुःषष्ट्या गणिकागुणैरुपपेता या सा तथा, एकोनत्रिंशद्विशेषा एकविंशती रतिगुणा द्वात्रिंशच्च पुरुषोपचाराः कामशास्त्रप्रसिद्धाः,
For Personal & Private Use Only
Page #26
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
॥४५॥
एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया २२ उज्झिसिंगारागारुचारुवेसा गीयरतियगंधब्वनदृकुसला संगयगय सुंदरथण. ऊसियज्झया सहस्सलंभा विदि- |तकाध्य. पणछत्तचामरवालवीयणीया कन्नीरहप्पयाया यावि होत्था, बहूणं गणियासहस्साणं आहेवच्चं जाव विहरइ कामव..
जावेश्याक. ... 'नवंगसुत्तपडिबोहिय'त्ति द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका जिह्वा एका त्वक एकं च मनः इत्येतानि नवाङ्गानि 5 सू०८ सुप्तानीव सुप्तानि यौवनेन प्रतिबोधितानि-वार्थग्रहणपटुता प्रापितानि यस्याः सा तथा 'अट्ठारसदेसीभासाविसारयत्ति रूढिगम्यं 'सिंगारागारचारुवेस'त्ति शृङ्गारस्य-रसविशेषस्यागारमिव चारु वेषो यस्याः सा तथा, 'गीयरइगंधवनहकुसल'त्ति गीतरतिश्वासौ गन्धर्वनाट्यकुशला चेति समासः, गन्धर्व नृत्यं गीतयुक्तं नाट्यं तु नृत्यमेवेति, 'संगयगय'त्ति 'संगयगयभणियविहियविलाससललियसंलावनिउणजुत्तोवयारकुसले ति दृश्य सङ्गतानि-उचितानि गतादीनि यस्याः सा तथा, सललिताः-प्रसन्नतोपेता ये संलापास्तेषु | निपुणा या सा तथा, युक्ताः-सङ्गता ये उपचारा-व्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, 'सुंदरथण'त्ति एतेनेदं दृश्य-सुंदरथणजणवयणकरचरणनयणलावण्णविलासकलिय'त्ति व्यक्तं नवरं जघनं-पूर्वकटीभागः लावण्यं-आकारस्य स्पृहणीयता विलासः-स्त्रीणां चेष्टाविशेषः 'ऊसियज्झय'त्ति ऊकृतजयपताका सहस्रलाभेति व्यक्तं 'विदिन्नछत्तचामरवालवीयणीय'त्ति वि- ॥४५॥ | तीर्ण-राज्ञा प्रसादतो दत्तं छत्रं चामररूपा वालव्यजनिका यस्याः सा तथा, 'कन्नीरहप्पयाया यावि होत्थत्ति कीरथः-प्रवर्ण तेन प्रयातं-मनं यस्याः सा तथा 'वाऽपीति समुच्चये 'होत्थति अभवदिति, 'आहेवच्चंति आधिपत्यम्-अधिपतिकर्म, इह यावत्करणा
For Personal & Private Use Only
Page #27
--------------------------------------------------------------------------
________________
(सू०८)तत्थ णं वाणियगामे विजयमित्ते नाम सत्यवाहे परिवसति अड्डे० तस्स णं विजयमित्तस्स सभा नाम भारिया होत्था अहीण, तस्स णं विजयमित्तस्स पुत्ते सुभद्दाए भारियाए अत्तए उज्झियए नाम दारए होत्था अहीण जाव सुरूवे । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया राया निग्गओ जहा कोणिओ तहा णिग्गओ धम्मो कहिओ परिसा पडिगया राया य गओ, तेणं कालेणं तेणं समपणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभहनामं अणगारे जाव लेसे छटुंछ?णं जहा
पन्नत्तीए पढम जाव जेणेव वाणियगामे तेणेव उवा० उच्चनीयअडमाणे जेणेव रायमग्गे तेणेव ओगाढे, तत्थ है दिदं दृश्यं—'पोरेव' पुरोवर्तित्वं-अप्रेसरत्वमित्यर्थः ‘भर्तृत्व' पोषकत्वं 'स्वामित्वं' स्वस्वामिसम्बन्धमात्रं 'महत्तरगत्तं महत्तरत्वं शेष
वेश्याजनापेक्षया महत्तमताम् 'आणाईसरसेणावच्चं' आज्ञेश्वरः-आज्ञाप्रधानो यः सेनापतिः-सैन्यनायकस्तस्य भावः कर्म वा आज्ञेश्वरसेनापत्यम् आज्ञेश्वरसेनापत्यमिव आज्ञेश्वरसेनापत्यं 'कारेमाणा' कारयन्ती परैः 'पालेमाणा' पालयन्ती स्वयमिति । | १ 'अहीण'त्ति 'अहीणपुन्नपंचिंदियसरीरे'त्ति व्यक्तं च, यावत्करणादिदं दृश्यं 'लक्खणवंजणगुणोववेए' इत्यादि । २ 'इंदभूई' इत्यत्र यावत्करणात् 'नामे अणगारे गोयमगोत्तेण मित्यादि 'संखित्तविउलतेयलेसें' इत्येतदन्तं दृश्यं । ३ 'छटुंछट्टेणं जहा पन्नत्तीए'त्ति यथा भगवत्यां तथेदं वाच्यं, तञ्चैवं-'छटुंछटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणे विहरति, तए णं से भगवं गोयमे छट्ठक्खमणपारणगंसि' 'पढम' इत्यत्र यावत्करणादिदं दृश्यं पढमाए पोरिसीए सज्झायं करेति बीयाए पोरिसीए झाणं झियाति तइयाए पोरिसीए अतुरियमचवलमसंभंते मुहपोत्तियं पडिलेहेइ भायणवत्थाई पडिलेहेइ भायणाणि पमज्जति भायणाणि उग्गाहेइ जेणेव समणे भगवं महा
For Personal & Private Use Only
Page #28
--------------------------------------------------------------------------
________________
विपाके
श्रुत०१
॥४६॥
गं बहवे हत्थी पासइ सन्नद्धबद्धवम्मियगुडियउप्पीलियकच्छे उद्दामियघंटे णाणामणिरयणविविहगेविजउत्त- २ उज्झिरकंचुइज्जे पडिकप्पिए झयपडागवरपंचामेलआरूढहत्यारोहे गहियाउहप्पहरणे अन्ने य तत्थ बहवे आसे तकाध्य. वीरे तेणामेव उवागच्छति २ समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-इच्छामि णं भंते! तुज्झेहिं अब्भणुण्णाए समाणे उज्झितछट्टक्खमणपारणगंसि वाणियगामे णगरे उच्चनीयमज्झिमकुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए' गृहेषु भिक्षार्थ भिक्षाचर्यया- कावस्था भैक्षसमाचारेणाटितुमिति वाक्यार्थः, 'अहासुहं देवाणुप्पिया! मा पडिबंध' स्खलना मा कुवित्यर्थः, 'तए णं भगवं गोयमे समणेणं ३ अब्भणुन्नाते समाणे समणस्स ३ अंतियाओ पडिनिक्खमति अतुरियमचवलमसंभंते जुगतरप्पलोयणाए दिट्ठीए पुरओ रियं सोहेमाणेत्ति।
१ 'संनद्धबद्धवम्मियगुडिए'त्ति संनद्धाः-सन्नहत्या कृतसन्नाहाः तथा बद्धं वर्म-त्वकाणविशेषो येषां ते बद्धवर्माणस्त एव ||बद्धवम्मिकाः, तथा गुडा-महांस्तनुत्राणविशेषः सा संजाता येषां ते गुडितास्ततः कर्मधारयः, 'उप्पीलियकच्छे'त्ति उत्पीडिता-गाढ-18
तरबद्धा कक्षा-उरोबन्धनं येषां ते तथा तान 'उद्दामियघंटे'त्ति उद्दामिता-अपनीतबन्धना प्रलम्बिता इत्यर्थः घण्टा येषां ते तथा तान् । 'नाणामणिरयणविविहगेविजे'त्ति नानामणिरत्नानि विविधानि अवेयकानि-श्रीवाभरणानि उत्तरकञ्चुकाश्च-तनुत्राणविशेषाः सन्ति येषां ते तथा, अत एव 'पडिकप्पिए'त्ति कृतसन्नाहादिसामग्रीकान् 'झयपडागवरपंचामेल आरूढहत्थारोहे' ध्वजाः-रुडादिध्वजाः15 पताका:-रुडादिवर्जितास्ताभिर्वरा येते तथा पञ्च आमेलकाः-शेखरका येषां ते तथा आरूढा हस्त्यारोहा-महामात्रा येषु ते तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तान् , 'गहियाउहप्पहरणा' गृहीतानि आयुधानि प्रहरणाय येषु अथवा आयुधान्यक्षेप्याणि प्रहरणानि ॥४६॥ तु क्षेप्याणीति ।
RECOR
Main Education International
For Personal & Private Use Only
Page #29
--------------------------------------------------------------------------
________________
AE.
पासति सन्नद्धबद्धवम्मियगुडिए आविद्धगुडिओसारियपक्खरे उत्तरकंचुइयओचूलमुहचंडाधरचामरथासकपरिमंडियकडिए आरूढआसारोहे गहियाउहप्पहरणे अन्ने य तत्थ बहवे पुरिसे पासइ सण्णद्धबडव|म्मियकवए उप्पीलियसरासणपट्टीए पिणिद्धगेवेजे विमलवरबद्धचिंधपट्टे गहियाउहप्पहरणे, तेसिं च णं पुरिसाणं मझगयं पुरिसं पासति अवउडगबंधणं उकित्तकन्ननासं नेहतुप्पियगत्तं बज्झकक्खडियजुयनियत्थं
१ 'सन्नद्धबद्धवम्मियगुडिए'त्ति एतदेव व्याख्याति-'आविद्धगुडे ओसारियपक्खरे'त्ति आविद्धा-परिहिता गुडा येषां ते तथा, गुडा च यद्यपि हस्तिनां तनुत्राणं रूढा तथाऽपि देशविशेषापेक्षयाऽश्वानामपि संभवतीति, अवसारिता-अवलम्बिताः पक्खराःतनुत्राणविशेषा येषां ते तथा तान , 'उत्तरकंचुइयओचूलमुहचंडाधरचामरथासगपरिमंडियकडिय'त्ति उत्तरकञ्चुकः-तनुत्राणविशेष एव येषामस्ति ते तथा, तथाऽवचूलकैर्मुखं चण्डाधरं-रौद्राधरौष्ठं येषां ते तथा, तथा चामरैः थासकैश्च-दर्पणैः परिमण्डिता कटी येषां ते तथा, ततः कर्मधारयोऽतस्तान्, 'उप्पीलियसरासणपट्टीए'त्ति उत्पीडिता-कृतप्रत्यश्वारोपणा शरासनपट्टिका-धनुर्यष्टिबर्बाहुपट्टिका वा यैस्ते तथा तान् , 'पिणिद्धगेविज'त्ति पिनद्धं-परिहितं अवेयकं यैस्ते तथा तान् , 'विमलवरबद्धचिंधपट्टे' विमलो वरो बद्धश्चिह्नपट्टो-नेत्रादिमयो यैस्ते तथा तान् , 'अवउडगबंधणं'ति अवकोटकेन-कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा तम् , 'उक्खित्तकन्ननासंति उत्पाटितकर्णनासिकं 'नेहतुप्पियगत्तंति स्नेहस्नेहितशरीरं 'बज्झकक्खडियजुयणियच्छंति वध्यश्चासौ करयो:-हस्तयोः कट्यां-कटीदेशे युग-युग्मं निवसित इव नेिवसितश्चेति समासोऽतस्तम्, अथवा वध्यस्य यत्करकटिकायुगं-निन्द्यचीव| रिकाद्वयं तन्निवसितो यः स तथा तं ।
CA4%
अनु.१०
SCE
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #30
--------------------------------------------------------------------------
________________
MIRRIER
सू० १०
विपाके कंठेगुणरत्तमल्लदामं चुण्णगुंडियगत्तं चुण्णयं वज्झपाणपीयं तिलंतिलं चेव छिन्नमाणं काकणीमंसाइं खावियं- २ उज्झिश्रुत०१
हात पावं खक्खरगसएहिं हम्ममाणं अणेगनरनारीसंपरिवुडं चच्चरे चच्चरे खंडपडहएणं उग्घोसिजमाणं, इमंतकाध्य.
च णं एयारूवं उग्घोसणं पडिसुणेति-नो खलु देवा! उजिझयगस्स दारगस्स केइ राया वा रायपुत्तो वा उज्झितक॥४७॥
अवरज्म अप्पणो से सयाई कम्माई अवरज्झन्ति (सू०९) तते शं से भगवतो मोयमस्स तं पुरिसं पा- स्य पूर्वभवः सिसा इमे अज्झथिए ५ अहो णं इमे पुरिसे जाव नरयपडिरूक्यिं वेदणं वेदेतित्तिकटु वाणियगामे नयरे है १ 'कंठेगुणरत्तमल्लदाम' कण्ठे-गले गुण इव-कण्ठसूत्रमिव रक्तं-लोहितं मल्लदाम-पुष्पमाला यस्य स तथा तं 'चुन्नगुंडिय-14
गाय' गैरिकक्षोदागुण्डितशरीरं 'चुन्नय'ति संत्रस्तं 'बज्झपाणपीय'ति वथ्या वाह्या वा प्राणा:-उच्छासादयः प्रतीताः प्रिया यस्य स तथा तं 'तिलंतिलं चैव छिज्जमाणे ति तिलशश्छिद्यमानमित्यर्थः 'कागणिर्मसाई खावियंत' काकणीमांसानि तदेहोत्कृत्तहस्खमांसखण्डानि खाद्यमानं 'पा'ति पापिष्टं 'खक्खरसएहिं हम्ममा ति खर्खरा-अश्वोत्रासनाय चर्ममया वस्तुविशेषाः स्फुटितवंशावा तेर्हन्यमाम-ताड्यमानम् 'अप्पणो सेसयाईति आत्मन:-आत्मीयानि 'से' तस्य स्वकानि । २'अज्झथिए' आत्मगतः, इहेदमन्यदपि दृश्य 'कप्पिए' कल्पितो-भेदवान् कल्पिको वा-उचितः 'चिंतिए' स्मृतिरूपः 'पत्थिए' प्रार्थितो भगवदुत्तरप्रार्थनाविषयः 'मणोगए'त्ति अप्रकाशित इत्यर्थः संकल्पो-विकल्पः 'समुप्पजित्था' समुत्पन्नवान् 'अहो णं इमे पुरिसे पुरापोराणाणं दुचिन्नाणं दुप्पडिताणं असुभाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरइ, न मे दिहा णरगा का नेरइया [वा पञ्चक्खं खलु अयं पुरिसे निरयपडिरूवियं वेयणं वेएइत्तिक?' इत्येतत्प्रथमाध्ययनोक्तं वाक्यमाश्रित्याधिकृताक्षराणि गमनीयानीति ।
॥४७॥
For Personal & Private Use Only
Page #31
--------------------------------------------------------------------------
________________
उच्चनीयमज्झिमकुले जाव अडमाणे अहापज्जतं समुयाणियं गिण्हति २त्ता वाणियगामे नयरे मझमज्झेणं जाव पडिदंसेति, समर्ण भगवं महावीरं वंदा नमसइ २सा एवं बयासी-एवं खलु अहं भंते! तुज्झोहिं अन्भणुनाए समाणे वाणियगामं जाब तहेव वेदेति, से णं भंते। पुरिसे पुटवभवे के आसी? जाव पञ्चणुन्भवमाणे विहरति !, एवं खलु गोयमा। तेणं कालेणं तेणं समएम इहेव जंबुद्दीने २ भारहे वासे हस्थिणाउरे नामं नमरे होत्था रिद्ध०, तत्थ णं हस्थिणाउरे नगरे सुनंदे नामं राया होत्था महया हि, तत्थ गं हथिणारे गरे बहुमझदेसभाए एत्थ णं महं एगे गोमंडवए होत्था अणेगखंभसयसन्निविढे पासाईए ४, तस्थ ण बहबे णगरगोरूवाणं सणाहा य अणाहा य णगरगाविओ य गरवसभा य जगरबलिवद्दा य गगरफ्ड्याओ य परतणपाणिया निब्भया निरुवसग्गा सुहंसुहेणं परिवसंति, तत्थ णं हत्थिणाउरे नगरे भीमे
१ 'रिद्धि'त्ति 'रिद्धस्थिमियसमिद्धे' इत्यादि दृश्य, तत्र ऋद्धं-भवनादिमिर्वृद्धिमुपगतं स्तिमितं-भयवर्जितं समृद्धं-धनादियुक्तमिति । २ 'महया हि'त्ति इह 'महयाहिमवंतमलयमंदरमहिंदसारे' इत्यादि दृश्य, तत्र महाहिमवदादयः पर्वतास्तद्वत्सार:-प्रधानो यः स तथा, 'पासा' इत्यत्र 'पासाईए दरिसणिज्जे अमिरूवे पडिरूवेत्ति दृश्यं, तत्र प्रासादीयो-मनःप्रसन्नताहेतुः वर्शनीयो-यं पश्यञ्चक्षुर्न श्राम्यति अभिरूप:-अभिमतरूपः प्रतिरूपः-द्रष्टारं द्रष्टार प्रति रूपं यस्येति । ३ 'नगरबलीवहे'त्यादौ बलीव -वर्द्धितगवाः पड्डिकाइस्वमहिष्यो हस्खगोस्त्रियो वा वृषभाः-साण्डगवः 'कूडगाहे'त्ति कूटेन जीवान् गृह्णातीति कूटग्राहः।
For Personal & Private Use Only
Page #32
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
नाम कूडग्गाही होत्था अहम्मिए जाव दुप्पडियाणंदे । तस्स णं भीमस्स कूडग्गाहस्स उप्पला नाम भा-18| उज्झिरिया होत्था अहीण, तते णं सा उप्पला कूडग्गाहिणी अन्नया कयाई आवन्नसत्ता जाया यावि होत्था,
तकाध्य. तते णं तीसे उप्पलाए कूडगाहिणीए तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे दोहले पाउन्भूते-धन्नाओ उज्झितकणं ताओ अम्मयाओ ४ जाव सुलद्धे जम्मजीविए (यफले) जाओ णं बहूणं गरगोरुवाणं सणाहाण य जाव
॥४८॥
स्य पर्वभवः
KAARAKAR
| १ 'अहम्मिए'त्ति धर्मेण चरति व्यवहरति वा धार्मिकस्तन्निषेधादधामिकः, यावत्करणादिदं दृश्यम्-'अहम्माणुए' अधमन्-िपापलोकान् अनुगच्छतीत्यधर्मानुगः 'अहम्मिट्टे' अतिशयेनाधर्मो-धर्मरहितोऽधम्मिष्टः 'अहम्मखाई' अधर्मभाषणशीलः अधार्मिकप्रसिद्धिको वा 'अधम्मपलोई' अधर्मानेव-परसम्बन्धिदोषानेव प्रलोकयति-प्रेक्षते इत्येवंशीलोऽधर्मप्रलोकी 'अहम्मपलजणे' अधर्म एव-हिंसादौ प्ररज्यते-अनुरागवान् भवतीत्यधर्मप्ररजनः 'अहम्मसमुदाचारो' अधर्मरूपः समुदाचारः-समाचारो यस्य स तथा 'अहम्मेणं चेव वित्तिं कप्पेमाणे'त्ति अधर्मेण-पापकर्मणा वृत्ति-जीविकां कल्पयमानः-कुर्वाणः तच्छील इत्यर्थः 'दुस्सीले'| दुष्टशीलः 'दुब्बए' अविद्यमाननियम इति 'दुप्पडियाणंदे' दुष्प्रत्यानन्दः-बहुभिरपि सन्तोषकारणैरनुत्पद्यमानसन्तोष इत्यर्थः । २'अहीण'त्ति 'अहीणपुण्णपंचेंदियसरीरे'त्यादि दृश्यम् । ३ 'आवन्नसत्त'त्ति गर्भे समापन्नजीवेत्यर्थः। ४ 'धन्नाओ णं ताओ अम्मयाओ'त्ति अम्बा-जनन्यः, इह यावत्करणादिदं दृश्य-पुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ कयलक्खणाओ णं ताओ, तासिं अम्मयाणं सुलद्धे जम्मजीवियफले'त्ति व्यक्तं च ।
॥४८॥
dan Education International
For Personal & Private Use Only
Page #33
--------------------------------------------------------------------------
________________
वसभाण य ऊहेहि य थणेहि य वसणेहि य छप्पाहि य ककुहेहि य वहेहि य कन्नेहि य अच्छिहि य ना. साहि य जिन्भाहि य उठेहि य कंबलेहि य सोल्लेहि य तलिएहि य भजिएहि य परिसुक्केहि य लावणेहि य सुरं च महुंच मेरगं च जातिं च सीधुं च पसण्णं च आसाएमाणीओ विसाएमाणीओ परिभुजेमाणीओ परिभाएमाणीओ दोहलं विणयंति, तं जइणं अहमवि बहूणं नगर जाव विणिज्जामित्तिक, तंसि दोहलंसि अविणिजमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीणविमणवयणा पंडुल्लइयमुहा
१'ऊहेहि यत्ति गवादीनां स्तनोपरिभागैः 'थणेहि यत्ति व्यक्तं 'वसणेहि यत्ति वृषणैः-अण्डैः 'छप्पाहि यत्ति पुच्छैः ककुदैः-स्कन्धशिखरैः 'वहेहि यत्ति वहैः-स्कन्धैः कर्णादीनि व्यक्तानि 'कंबलेहि यत्ति सास्नाभिः 'सोल्लिएहि यत्ति पक्कैः 'तलि-3 एहि यत्ति स्नेहेन पकैः ‘भजिएहि यत्ति भ्रष्टैः 'परिसुक्केहि यत्ति स्वतः शोषमुपगतैः 'लावणेहि य'त्ति लवणसंस्कृतैः सुरातन्दुलधवादिछल्लीनिष्पन्ना मधु च-माक्षिकनिष्पन्नं मेरक-तालफलनिष्पन्नं जातिश्च-जातिकुसुमवर्ण मद्यमेव सीधु च-गुडधातकीसंभवं
प्रसन्ना-द्राक्षादिद्रव्यजन्या मनःप्रसत्तिहेतुरिति । 'आसाएमाणीओ'त्ति ईषत्स्वादयन्त्यो बहु च त्यज्यन्त्य इक्षुखण्डादेरिव 'विसाएमादणीओ'त्ति विशेषेण खादयन्त्योऽल्पमेव त्यजन्त्य खर्जूरादेरिव 'परिभाएमाणीओ'त्ति दत्यः 'परिभुजमाणीओ'त्ति सर्वमुपभुजानाः
अल्पमप्यपरित्यज्यन्त्यः शुष्का-शुष्केव शुष्का रुधिरक्षयात् 'भुक्ख'त्ति भोजनाकरणाद्धीनबलतया बुभुक्षायुक्तेव बुभुक्षा अत एव निमासा 'ओलुग्ग'त्ति अवरुग्णा-भानमनोवृत्तिः ओलुग्गसरीरा' भग्नदेहा 'णित्तेय'त्ति गतकान्तिः 'दीणविमणवयण'त्ति दीना-दैन्यवती |
For Personal & Private Use Only
Page #34
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
॥४९॥
ओमंथियनयणवयणकमला जहोइयं पुप्फवस्थगंधमल्लालंकाराहारं अपरिभुञ्जमाणी करयलमलियब्द कमलमा- २ उज्झिला ओहय जाव झियायति । इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवाग-1 |तकाध्य. च्छति २त्ता ओहय जाव पासति ओहय जाब पासिसा एवं बयासी-किं णं तुमे देवाणुप्पिए! ओहय। उज्झितकझियासि, तते णं सा उप्पला भारिया भीमं कूड० एवं क्यासी-एवं खलु वेवापुप्पिया! ममं लिण्हं| मासाणं बहुपडिपुन्नाणं दोहला पाउन्भूया धन्नाणं ताओ जाओ णं बरणंगो० ऊह० लावणपहि य सुरं च ४ सू०१० आसाएमाणी ३दोहलं विणेति, सते णं अहं देवाणुप्पिया! तंसि दोहलंसि अविणिजमाणंसि जाव झियामि।
विमनाः-शून्यचित्ता हीणा च-भीतेति कर्मधारयः, 'दीणविमणवयण'त्ति पाठान्तरं, तत्र विमनस इव-विगतचेतस इव वदनं यस्याः सा तथा, दीना चासौ विमनवदना चेति समासः, 'पंडुल्लइयमुहा' पाण्डुकितमुखी पाण्डुरीभूतवदनेत्यर्थः 'ओमंथियणयणवयणकमले'ति 'ओमंथियत्ति अधोमुखीकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, 'ओहय'त्ति 'ओहयमणसंकप्पा विगतयुक्तायुक्त| विवेचनेत्यर्थः, इह यावत्करणादिदं दृश्यं करतलपल्लत्थमुहा' करतले पर्यतं-निवेशितं मुखं यया सा तथा 'अट्टमाणोवगया भूमीगयदिट्ठीया झियाईत्ति ध्यायति-चिन्तयति ।
१'इमं च णति इतश्चेत्यर्थः 'भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाही तेणेव उवागच्छति उवागच्छित्ता उप्पलं कूड- ग्गाहिणि ओहयमाणसंकल्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्ण कृत्वाऽध्येयं, सूचामात्रस्वात्पुस्तकस्य ।
॥४९॥
For Personal & Private Use Only
Page #35
--------------------------------------------------------------------------
________________
CANCE+%A4AA
तते णं से भीमे कूडग्गाही उप्पलं भारियं एवं वयासी-मा णं तुमं देवाणुप्पिया! ओह. झियाहि, अहन्नं तं तहा करिस्सामि जहा णं तव दोहलस्स संपत्ती भविस्सति, ताहिं इहाहिं ५ जाय वम्यूहि समासासेति, तते णं से भीमे कूडग्गाही अद्धरत्तकालसमयंसि एगे अबीए सन्नद्ध जाव पहरणे सयाओ गिहाओ निग्गच्छइ सयाओ गिहाओ निग्गच्छित्ता हत्षिणाउरे नगरे मझमज्झेणं जेणेव गोमंडवे तेणेव उवागते बहणं णगरगोरुवाणं जाव वसभाण य अप्पेगइयाणं आहे छिदति जाव अप्पेगतियाणं कंबले छिंदति अप्पे
गइयाणं अण्णमण्णाणं अंगोवंगाणं वियंगेतिरजेणेव सए गिहे तेणेव उवागच्छति २ उप्पलाए कूडग्गाहिणीए है उवणेति, तते णं सा उप्पला भारिया तेहिं बहूहिं गोमंसेहि य सूलेहि य सुरं च आसाएमाणी तं दोहलं विणेति, तते णं सा उप्पला कूडग्गाही संपुंन्नदोहला संमाणियदोहला विणीयदोहला बोच्छिन्नदोहला संपनदोहला तं गम्भ सुहंसुहेणं परिवहइ, तते णंसा उप्पला कूडग्गाहिणी अन्नया कयाइं मवण्डं मासाणं बहुप
ताहि इटाहिं' इत्यत्र पञ्चकलक्षणादकादिदं दृश्यं-'कैताहिं पियाहिं मणुन्नाहिं मणामाहिं' एकार्थाश्चैते, 'यम्गूर्हिति वाग्भिः 'एगे'त्ति सहायाभावात् 'अबीए'त्ति धर्मरूपसहायाभावात् । २ 'सन्नद्धबद्धवम्मियकवए' पूर्ववत् यावत्करणात् 'उप्पीलियसरासणपट्टीए' इत्यादि 'गहियाउहपहरणे' इत्येतदन्तं दृश्यम् । ४ 'संपुन्नदोहल'ति समस्तवाञ्छितार्थपूरणात् 'सम्माणियदो. हल'त्ति बाञ्छितार्थसमानयनात् 'विणीयदोहल'त्ति वाञ्छाविनयनात् 'विच्छिन्नदोहल'त्ति विवक्षितार्थवाञ्छाऽनुबन्धविच्छेदात् |'संपन्नदोहल'त्ति विवक्षितार्थभोगसंपाद्यानन्दप्राप्तेरिति ।
For Personal & Private Use Only
Page #36
--------------------------------------------------------------------------
________________
विपाके डिपुन्नाणं दारयं पयाया (सू०१०) तते णं तेणं दारए णं जायमेत्तेणं चेव महया महया सद्देणं विघुढे विसरे 8/२ उजिनश्रुत०१
आरसिते, तते णं तस्स दारगस्स आरसियसई सोचा निसम्म हस्थिणाउरे नगरे बहवे णगरगोरुवा जावतकाध्य. वसभा य भीया उब्विग्गा सव्वओ समंता विप्पलाइत्था, तते णं तस्स दारगस्स अम्मापियरो अयमेयारूवं गोत्रास
नामधेनं करेंति, जम्हा णं अम्हे इमेणं दारएणं जायमेत्तेणं चेव महया महया (चिच्ची) सद्देणं विधुढे विस्सरे आर- नामहेतुः द सिए तते णं एयस्स दारगस्स आरसियं सदं सोचा निसम्म हस्थिणाउरे बहवे णगरगोरुवा जाव भीया ४ सू० ११
सव्वओ समंता विप्पलाइत्था तम्हा णं होउ अम्हं दारए गोत्तासए नामेणं, तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाते यावि होत्या, तते णं से भीमे कूडग्गाहे अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से गोत्तासे दारए बहूणं मित्तणाइनियगसयणसंबंधिपरिजणेणं सद्धिं संपरिबुडे रोयमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहिस्स नीहरणं करेति नीहरणं करित्ता बहूई लोइयमयकजाई करेति, तते णं से सुनंदे
GARLSARAMM
॥५०॥
१ 'भीया' इत्यत्र 'तत्था तसिया संजायभया' इति दृश्यं, भयोत्कर्षप्रतिपादनपराण्येकार्थिकानि चैतानि । २ 'सव्वओ'त्ति सर्वदिक्षु 'समंत'त्ति विदिक्षु चेत्यर्थः, 'विपलाइत्थति विपलायितवन्तीति । ३ 'अयमेयारूवंति इदमेवंप्रकारं वक्ष्यमाणस्वरूपमि-
त्यर्थः । ४ "महया २ चिच्ची'त्ति महता २ चिच्चीत्येवं चित्कारेणेत्यर्थः । ५ 'आरसिय'ति आरसितं-आरटितम् । ६ 'सोच'त्ति त अवधार्य ।
AR
For Personal & Private Use Only
Page #37
--------------------------------------------------------------------------
________________
4%%%
%
राया गोत्तासं दारयं अन्नया कयाइ सयमेव कूडग्गाहित्ताए ठावेति, तते णं से गोत्तासे दारए कूडग्गाहे जाए यावि होत्था अहम्मिए जाव दुप्पडियाणंदे, तते णं से गोत्तासे दारए कूडग्गाहित्ताए कल्लाकल्लिं अद्धरत्तियकालसमयंसि एगे अबीए सन्नद्धबद्धकवए जाव गहिआउहपहरणे सयातो गिहाओ निग्गच्छति जे
व गोमंडवे तेणेव उवागच्छति तेणेव उवागच्छित्ता बहुणं णगरगोरुवाणं सणाहाण य जाव वियंगेति २ जेणेव सए गेहे तेणेव उवागते, तते णं से गोत्तासे कूड० तेहिं बहहिं गोमंसेहि य सूलेहि य सुरं च मजं च आसाएमाणे विसाएमाणेजाव विहरति, ततेणं से गोत्तासे कूड० एयकम्मे एयविजेएयप० एयसमायारे] सुबहुं पावकम्मं समजिणित्ता पंचवाससयाई परमाउयं पालइत्ता अदुहहोवगए कालमासे कालं किच्चा दोच्चाए पुढवीए उक्कोसं तिसागरोवमठिइएसु नेरइएसु णेरइयत्ताए उववन्ने (सू०११) तते णं सा विजयमित्तस्स सत्यवाहस्स सुभद्दा नामं भारिया जायनिंदुया यावि होत्था जाया जाया दारगा विणिहायमावजंति, तते णं से गोत्तासे कूड० दोचाओ पुढवीओ अणंतरं उव्वहित्ता इहेव वाणियगामे नगरे विजयमित्तस्स सत्थ
%
SARANAGAR
A
१ 'एयकम्मे' इत्यत्रेदं दृश्यम्-'एयप्पहाणे एयविजे एयसमायारेत्ति । २ 'अदृदुहट्टोवगए'त्ति आर्त्त-आर्तध्यानं दुर्घट-| दुःखस्थगनीयं दुर्वार्यमित्यर्थः उपगतः-प्राप्तो यः स तथा। ३ 'जायणिंदुया यावित्ति जातानि-उत्पन्नान्यपत्यानि निर्वृतानि-निर्यातानि मृतानीत्यर्थो यस्याः सा जातनिर्द्वता वाऽपीति समर्थनार्थः, एतदेवाह-जाता जाता दारका विनिघावमापद्यन्ते तस्या इति गम्यम् ।
1
For Personal & Private Use Only
Page #38
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
वाहस्स सुभद्दाए भारियाए कुच्छिसि पुत्तत्ताए उववन्ने, तते णे सा सुभद्दा सत्थवाही अण्णया कयाई नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तते णं सा सुभद्दा सत्थवाहीतं दारगं जायमेतयं चेव एगते उकुरुडियाए उज्झावेइ उज्झावेत्ता दोच्चपि गिण्हावेइ २त्ता आणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्डेति, तते णं तस्स दारगस्स अम्मापियरो ठिइवडियं चंदसूरदसणं च जागरियं महया इड्डीसकारसमुदएणं करेंति, तते णं तस्स दारगस्स अम्मापियरो इक्कारसमे दिवसे निव्वत्ते संपत्ते वारसमे दिवसे इममेयारूवं गोण्णं गुणनिप्फन्नं नामधेजं करेंति, जम्हा णं अम्हं इमे दारए जायमित्तए चेव एगते उक्कुरुडियाए उज्झिते तम्हा णं होउ अम्हं दारए उज्झियए नामेणं, तते णं से उज्झियए दारए पंचधातीपरिग्गहीए तंजहा-खीरधाईए १ मजणधाईए २ मंडणधाईए ३ कीलावणधाईए ४ अंकधाईए ५ जहा दहपाइन्ने जाव निव्वाघाए गिरिकंद
२ उज्झितकाध्य. अग्रतोभवः सू० १२
॥५१॥
। १ 'सारक्खमाणी'ति अपायेभ्यः 'संगोवेमाणी'ति वनाच्छादनगर्भगृहप्रवेशनादिमिः। २ 'ठिइवडियं वत्ति स्थितिपतितां कुलक्रमागतां बर्द्धमानकादिकां पुत्रजन्मकियां 'चंदसूरपासणियं बत्ति अन्वर्थानुसारिणं तृतीयदिवसोत्सवं 'जागरिय'ति षष्ठीरा|त्रिजागरणप्रधानमुत्सवम् । ३ 'गोणं गुणनिष्फन'न्ति गौणं अप्रधानमपि स्यादत उक्त-गुणनिष्पन्नमिति । ४ 'जहा दढपइन्नेत्ति ||॥५१॥
औपपातिके यथा दृढप्रतिज्ञो वर्णितस्तथाऽयमपीह वाच्यः, किमवधिकं तत्र तत्सूत्रमित्याह-यावत् 'निव्वापातगिरिकंदरमल्लीणेव्व चंपगपायवे सुहं विहरईत्ति ।
ACEAERAkRA
For Personal & Private Use Only
Page #39
--------------------------------------------------------------------------
________________
रमल्लीणे व चंपयपायवे सुहंसुहेणं विहरति, तते णं से विजयमित्ते सत्थवाहे अन्नया कयाई गणिमं च १ धरिमं च २ मेज्जं च ३ पारिच्छेज्जं च ४ चउब्विहं भंडगं गहाय लवणसमुहं पोयवहणेणं उवागते, तते णं से विजयमि से तत्थ लवणसमुद्दे पोयविवत्तीय निबुड्डुभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते, तते णं तं विजयमित्तं सत्थवाहं जे जहा बहवे ईसरतलवरमाडंबियकोडुंबियहन्भसेद्विसत्थवाहा लवणसमुद्दे पोयविवत्तीए छूट निब्बुड्डुभंडसारं कालधम्मुणा संजुत्तं सुर्णेति ते तहा हैत्थनिक्खेवं च बाहिर भंडसारं च ग हाय एगंते अवक्कमंति । तते णं सा सुभद्दा सत्थवाही विजयमित्तं सत्यवाहं लवणसमुद्दे पोयविवत्तीए निब्बुड्डु कालधम्मुणा संजुत्तं सुणेति २त्ता महया पइसोएणं अप्फुण्णा समाणी परसुणियत्ताविव चंपगलता वसत्ति धरणीतलंसि सव्वंगेण सन्निवडिया, तते णं सा सुभद्दा सत्यवाही मुहुत्तंतरेण आसत्था समाणी बहूहिं
१ 'कालधम्मुण'त्ति मरणेन । २ ' लवणसमुद्दपोयविवत्तियं' लवणसमुद्रे पोतविपत्तिर्यस्य स तथा तं, 'निबुड्डुभंडसारं ' निमग्नसारभाण्डमित्यर्थः, 'कालधम्मुणा संजुत्तं 'ति मृतमित्यर्थः शृण्वन्ति ते तथेति ये यथेत्यतदपेक्ष्यं । ३ ' हत्थनिक्खेवं' ति हस्ते निक्षेपो-न्यास: समर्पणं यस्य द्रव्यस्य तद्धस्तनिक्षेपं, 'बाहिरभंडसारं च' हस्तनिक्षेपव्यतिरिक्तं च भाण्डसारं सारभाण्डं गृहीत्वा एकान्तदूरम पक्रामन्ति - विजयमित्र सार्थवाह भार्यायास्तत्पुत्रस्य च दर्शनं ददति - तदर्थमपहरन्तीतियावत् । ४ 'परसुणियत्ता इव'त्ति परशुनिकृत्तेव- कुठारच्छिन्नेव ' चम्पकलते 'ति ।
For Personal & Private Use Only
Page #40
--------------------------------------------------------------------------
________________
विपाके मित्तं जाव परिवुडा रोयमाणी कंदमाणी विलवमाणी विजयमित्तसत्थवाहस्स लोइयाई मयकिच्चाई करेति, तते २ उज्झिश्रुत०१ णं सा सुभद्दा सत्थवाही अन्नया कयाइं लवणसमुद्दोत्तरणं च लच्छिविणासं च पोयविणासं च पतिमरणं तकाध्य.
|च अणुचिंतेमाणी २ कालधम्मुणा संजुत्ता (सू०१२) तते णं ते णगरगुत्तिया सुभई सत्थवाहं कालगयं जा- वेश्यागा॥५२॥ प्रणित्ता उज्झियगं दारगं सयाओ गिहाओ निच्छुभंति निच्छुभित्ता तं गिहं अन्नस्स दलयंति, तते णं से उज्झियए दारए सयाओ गिहाओ निच्छूढे समाणे वाणियगामे णगरे सिंघाडग जाव पहेसु जूयखलएसु वे
सू०१३ सिताघरेसु पाणागारेसु य सुहंसुहेणं परिवति, तते णं से उज्झियए दारए अणोहट्टिए अणिवारिए सच्छं
दमती सइरपयारे मज्जप्पसंगी चोरजूयवेसदारप्पसंगी जाते यावि होत्था, तते णं से उज्झियते अन्नया क-4 दयाई कामज्झयाए गणियाए सद्धिं संपलग्गे जाते यावि होत्था, कामज्झयाए गणियाए सद्धिं विउलाई उरा
मिता
MAHARSAARC
CAAAAAC
१ 'मित्त' इत्यत्र यावत्करणादिदं दृश्यं-'णाइणियगसंबंधि'त्ति, तत्र मित्राणि-सुहृदः ज्ञातयः-समानजातयः निजकाःहै पितृव्यादयः सम्बन्धिनः-श्वशुरपाक्षिकाः, 'रोयमाणी'त्ति अणि मुञ्चन्ती 'कंदमाणी'ति आक्रन्दं महाध्वनि कुर्वाणा 'विलवमा
णी'त्ति आर्तस्वरं कुर्वन्ती। २'अणोहट्टए'त्ति यो बलाद्धस्तादौ गृहीत्वा प्रवर्त्तमानं निवारयति सोऽपघट्टकस्तभावादनपघट्टकः, 'अणिवारिए'ति निषेधकरहितः, अत एव 'सच्छंदमइ'त्ति स्वच्छन्दा स्ववशेन वा मतिरस्य स्वच्छन्दमतिः, अत एव 'सइरप्पयारे' खैरंअनिवारिततया प्रचारो यस्य स तथा 'वेसदारपसंगीति वेश्याप्रसङ्गी कलत्रप्रसङ्गी चेत्यर्थः, अथवा वेश्यारूपा ये दारास्तत्प्रसङ्गीति ।
॥५३॥
For Personal & Private Use Only
Page #41
--------------------------------------------------------------------------
________________
लाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तते णं तस्स विजयमित्तस्स रन्नो अन्नया कयाइं सिरीए देवीए जोणिसूले पाउन्भूए यावि होत्था, नो संचाएइ विजयमित्ते राया सिरिए देवीए सद्धिं उरालाई माणुस्समाई भोगभोगाई भुंजमाणे विहरिसए, तत्ते से विजयमिते राया अन्नया कयाई उज्झिबदारयं कामज्झयाए गणियाए गिहाओ निच्छुभावेति २त्ता कामज्झयं गणियं अभितरियं ठाघेति २सा कामझ-I याए मणियाए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरति । तते णं से उज्झियए दारए कामझयाए गणियाए गिहाओ निच्छुभेमाणे कामज्झयाए गणियाए मुच्छिए गिद्धे गढिए अज्झोववन्ने अन्नत्थ कत्थइ सुई चरहं च घिइंच अविंदमाणे तच्चित्तेतम्मणे तल्लेसे तदज्झवसाणे तदहोवउत्ते तयप्पियकरणे तब्भावणाभाविए
१'भोगभोगाईति भोजनं भोगः-परिभोगः भुज्यन्त इति भोगाः-शब्दादयो भोगार्हाः भोगा भोगभोगा-मनोज्ञाः शब्दादय इत्यर्थः। २'मुच्छितेत्ति मूञ्छितो-मूढो दोषेष्वपि गुणाध्यारोपात् 'गिद्धे'त्ति तदाकाडावान् 'गढिए'त्ति प्रथितस्तद्विषयनेतन्तुसंदर्भितः 'अज्झोववन्ने'त्ति आधिक्येन तदेकाग्रतां गतोऽध्युपन्नः, अत एवान्यत्र कुत्रापि वस्त्वन्तरे 'सुई चोति स्मृति स्मरणं 'रईस चत्ति रति-आसक्तिं 'धिई च'त्ति धृति वा चित्तस्वास्थ्यम् 'अविंदमाणे'त्ति अलभमानः 'तच्चित्ते'त्ति तस्यामेव चित्तं-भावमनः सामान्येन वा मनो यस्य स तथा 'तम्मणेत्ति द्रव्यमनः प्रतीत्य विशेषोपयोगं वा 'तल्लेस'त्ति कामध्वजागताशुभात्मपरिणामविशेषः, |लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणाम इति, 'तदज्झवसाणेत्ति तस्यामेवाध्यवसानं-भोगक्रियाप्रयत्नविशेषरूपं यस्य स ला तथा, 'तदट्ठोवउत्ते'त्ति तदर्थ-तत्प्राप्तये उपयुक्तः-उपयोगवान् यः स तथा, 'तयप्पियकरणे'त्ति तस्यामेवार्पितानि-ढौकितानि करमणानि इन्द्रियाणि येन स तथा, 'तभावणाभाविए'चि तद्भावमया-कामध्वजाचिन्तया भाक्तिो-बासिनो यास तथा,
Alam
अनु.११
Jain Education Interational
For Personal & Private Use Only
Page #42
--------------------------------------------------------------------------
________________
सन
विपाके
कामज्झयाए गणियाए बहणि अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणे २विहरति, तते णं से २ उज्झिश्रुत०१
उज्झियए दारए अन्नया कयाई कामज्झयं गणियं अंतरं लन्भेति, कामज्झयाए गणियाए गिहं रहसियं अ- तकाध्य.
णुप्पविसइ २त्ता कामज्झयाए गणियाए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति । इम | वेश्याव्य॥५३॥
च णं मित्ते राया हाते जाव पायच्छित्ते सव्वालंकारविभूसिए मणुस्सवागुरापरिक्खित्ते जेणेव कामज्झयाए गिहे तेणेव उवागच्छति २त्ता तत्थ णं उज्झियए दारए कामज्झयाए गणियाए सद्धिं उरालाई भोगभोगाई सू० १३ जाव विहरमाणं पासति २त्ता आसुरुत्ते तिवलियभिडिं निडाले साहव उज्झिययं दारयं पुरिसेहिं गिण्हावेइ
१ कामध्वजाया गणिकाया बहून्यन्तराणि च-राजगमनस्यान्तराणि 'छिद्दाणि यत्ति छिद्राणि राजपरिवारविरलत्वानि 'विवराणि है यत्ति शेषजनविरहान 'पडिजागरमाणे'त्ति गवेषयन्निति । २ 'इमं च णत्ति इतश्चेत्यर्थः । ३ 'हाए' इत्यत्र यावत्करणादिदं दृश्यं 'क-दू
यबलिकम्मे देवतानां विहितबलि विधानः 'कयकोउयमंगलपायच्छित्तेत्ति कृतानि-विहितानि कौतुकानि च-मषीपुण्ड्रादीनि मङ्गलानि । च-सिद्धार्थकध्यक्षतादीनि प्रायश्चित्तानीव दुःखप्नादिप्रतिघातहेतुत्वेनावश्यकरणीयत्वाद्येन स तथा। ४ 'मणुस्सवग्गुरापरिक्खित्ते'त्ति मनुष्या वागुरेव-मृगबन्धनमिव सर्वतो भवनात् तया परिक्षिप्तो यः स तथा। ५ 'आसुरुत्ते'त्ति आशु-शीघ्रं रुप्तः-क्रोधेन विमोहितो यः स आशुरुप्तः आसुरं वा-असुरसत्कं कोपेन दारुणत्वादुक्तं भणितं यस्य स आसुरोक्तः रुष्टः-रोषवान् 'कुविए'त्ति मनसा कोपवान् 'चंडिक्किए'त्ति चाण्डिक्यितो-दारुणीभूतः 'मिसिमिसीमाणे'त्ति क्रोधज्वालया ज्वलन् 'तिवलियभिउडिं णिडाले साहटु'त्ति त्रिवलीकां8/
आशुत भृकुटि लोचनविकारविशेष ललाटे संहृत्य-विधायेति 'अवउडगबंधणं अवकोटनेन च-ग्रीवायाः पश्चाद्भागनयनेन बन्धनं यस्य स तथा तं ।
dan Education International
For Personal & Private Use Only
Page #43
--------------------------------------------------------------------------
________________
XHAUSSURES
२त्ता अद्विमुट्ठिजाणुकोप्परपहारसंभग्गमहितगत्तं करेति करेत्ता अवउडगबंधणं करेति २त्ता एएणं विहाणणं वज्झं आणावेति, एवं खलु गोयमा! उज्झियते दारए पुरापोराणाणं कम्माणं जाव पच्चणुभवमाणे विहरति । (सू०१३) उज्झियए णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गच्छिहिति? कहिं उववजिहिति?, गोतमा! उज्झियते दारए पणवीसं वासाइं परमाउयं पालइत्ता अजेव तिभागावसेसे दिवसे सूलीभिन्ने कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए रइयत्ताए उववजिहिति, से णं ततो अणंतरं उध्वद्वित्ता इहेव जंबुद्दीवे दीवे भारहे वासे वेयडगिरिपायमूले वानरकुलंसि वाणरत्ताए उववन्जिहिति, से णं तत्थ उम्मुक्कबालभावे तिरियभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने जाते जाते वानरपेल्लए वहेइ तं ऐयकम्मे [एयप्पहाणे एयविजे एयसमुदायारे] कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे णगरे गणियाकुलंसि पुत्तत्ताए पच्चायाहिति, तते णं तं दारयं अम्मापियरो जायमित्त वद्धेहिति नपुंसगकम्मं सिक्खावेहिंति, तते णं तस्स दारयस्स अम्मापियरो णिवत्तबारसाहस्स इमं एयारूवं णामधेनं करेंति तं०-होऊ णं पियसेणे णामं णपुंसए, तते णं से पियसेणे णपुंसए उम्मुक्कबालभावे
१ 'पुरापोराणाणं' इत्यत्र यावत्करणात् 'दुच्चिन्नाणं दुष्पडिकंताणं' इत्यादि दृश्यम् । २ 'वानरपेल्लए'त्ति वानरडिम्भान् ।। |३ 'तं एयकम्मे'त्ति तदिति-तस्मात् एतत्कर्मा, इहेदमपरं दृश्यम्-'एयप्पहाणे एयविजे एयसमुदाचारे'त्ति । ४ 'वद्धेहिंति'त्ति ४ वर्द्धितकं करिष्यतः।
CCCCCESSSSSSROCESSESSAGA
CAUSA
Jain Education Intematonal
For Personal & Private Use Only
Page #44
--------------------------------------------------------------------------
________________
विपाके श्रुत० १ ॥ ५४ ॥
जोव्वणगमणुप्पत्ते विण्णयपरिणयमित्ते रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठे उक्किहसरीरे भविस्सह, तते णं से पियसेणे णपुंसए इंदपुरे णगरे बहवे राईसर जाब पभिइओ बहूहि य विजापओगेहि य मंतचुन्नेहि यहियेउड्डावणाहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिओगिएहि य अभिओगित्ता उरालाई माणुस्साई भोग भोगाई भुंजमाणे विहरिस्सति, तते णं से पियसेणे णपुंसए एयकम्मे० सुबहुं पावकम्मं समज्जिणित्ता एकवीसं वाससयं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए रइयत्ताए उववज्जिहिति, तत्तो सिरिसिवेसु सुंसुमारे तहेव जहा पढमो जाव पुढवि० से णं तओ
१ 'उक्किट्ठेत्ति उत्कर्षवान्, किमुक्तं भवति ? – 'उक्विट्टसरीरे 'ति । २ विद्यामन्त्रचूर्णप्रयोगैः, किंविधैः ? इत्याह- 'हिययुड्डावणेहि यत्ति हृदयोड्डापनैः - शून्यचित्तताकारकैः 'निण्हवणेहि य'त्ति अदृश्यताकारकैः किमुक्तं भवति ? - अपहृतधनादिरपि परो धनापहारादिकं यैरपहुते-न प्रकाशयति तदपहवता अतस्तै: 'पण्हवणेहि य'त्ति प्रस्नवनैः यैः परः प्रस्तुतिं भजते प्रहृत्तो भवतीत्यर्थः ' वसीकरणेहि य'त्ति वश्यताकारकैः किमुक्तं भवति ? - ' आभिओगिएहिं 'ति अभियोगः - पारवश्यं स प्रयोजनं येषां ते आभियोगिकाः अतस्तैः, अभियोगश्च द्वेधा, यहाह - "दुविहो खलु अभिओगो दव्वे भावे य होइ नायव्वो । दुब्बंमि होंति जोगा विज्जा मंता य- भाबंमि ॥ १ ॥” [ द्विविधः खल्वभियोगो द्रव्ये भावे च भवति ज्ञातव्यः । द्रव्ये भवन्ति योगाः विद्या मन्त्रा भावे ॥ १ ॥ ] 'अभितोगित्त'श्चि वशीकृत्य ।
For Personal & Private Use Only
२ उज्झितकाध्य. उज्झितक=
भवाः
सू० १४
॥ ५४ ॥
Page #45
--------------------------------------------------------------------------
________________
अणंतरं उब्वहित्ता इहवे जंबुद्दीबे दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पञ्चायाहिति, से णं तत्य अन्नया कयाइं गोहिल्लएहिं जीविआओ ववरोविए समाणे तत्थेष चंपाए नयरीए सेडिकुलसि पुत्तसाए पञ्चायाहिति, से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिते केवलं बोहिं अणगारे सोहम्मे कप्पे जहा पढमे जाव अंतं करेहिति । निक्खेवो॥ (सू०१४) बितियं अज्झयणं सम्मत्तं ॥२॥
DOE
१ 'निक्खेवो'त्ति निगमनं वाच्यं, तद्यथा-एवं खलु जंबू! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं बिइअस्स अज्झयणस्स अयमढे पन्नत्तेत्तिबेमि' अत्र च इतिशब्दः समाप्तौ 'बेमी ति ब्रवीम्यहं भगवत उपश्रुत्य न यथाकथञ्चिदिति ॥ विपाकश्रुते 3 द्वितीयाध्ययनविवरणम् ॥
For Personal & Private Use Only
Page #46
--------------------------------------------------------------------------
________________
३ अमनसेनाध्य. शालाचौ. रपल्ली
ANUSAKA
विपाके
अथ तृतीयमभग्नसेनाध्ययनम् । श्रुत०१
अथ तृतीये किञ्चिल्लिख्यतेतेचस्स उक्खेवो-एवं खलु जंबू! तेणं कालेणं तेणं समएणं पुरिमताले णामं णगरे होत्था, रिद्ध०, तस्स णं पुरिमतालस्स णगरस्स उत्तरपुरच्छिमे दिसीभाए एत्थ णं अमोहदंसणे उजाणे तत्थ णं अमोहदंसिस्स
जक्खस्स जक्खाययणे होत्था, तत्थ णं पुरिमताले महब्बले नामं राया होत्या, तत्थ णं पुरिमतालस्स द नगरस्स उत्तरपुरच्छिमे दिसीभाए देसप्पंते अडवी संठिया, एत्थ णं सालानामं अडवी चोरपल्ली
होत्था विसमगिरिकंदरकोलंबसण्णिविट्ठा वंसीकलंकपागारपरिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा | १ 'तच्चस्स उक्खेवो'त्ति तृतीयाध्ययनस्योत्क्षेपः-प्रस्तावना वाच्या, सा चैवं-'जइ णं भंते! समणेणं भगवया जाव संपत्तेणं दुहृविवागाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते ! के अढे पन्नत्ते । 'एवं खलु'त्ति 'एवं वक्ष्यमाणप्रकारेणार्थः प्रज्ञप्तः 'खलु' वाक्यालङ्कारे 'जंबु'त्ति आमत्रणं । २ 'देसप्पंते'त्ति मण्डलप्रान्ते । ३ 'विसमगिरिकंदरकोलंबसन्निविट्ठा' विषमं यद्रेिः कन्दरं-कुहरं तस्य यः कोलम्बः-प्रान्तस्तत्र सन्निविष्टः-सन्निवेशिता या सा तथा, कोलंबो हि लोके अवनतं वृक्षशाखाप्रमुच्यते इहोपचारतः कन्दरप्रान्तः कोलम्बो व्याख्यातः, 'वंसीकलंकपागारपरिक्खित्ता' वंशीकलङ्का-वंशीजालीमयी वृत्तिः सैवप्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, 'छिन्नसेलविसमप्पवायफरिहोवगूढा' छिन्नो-विभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता:-स्ति एव परिखा तयोपगूढा-वेष्टिता या सा तथा,
सू०१५
POSSESEGENERA
का॥५५॥
L
For Personal & Private Use Only
Page #47
--------------------------------------------------------------------------
________________
अभितरपाणीया सुदुल्लभजलपेरंता अणेगखंडीविदितजणदिन्ननिग्गमपवेसा सुबहुयस्सवि कुवियस्स जणस्स दुष्पहंसा यावि होत्था, तत्थ णं सालाडवीए चोरपल्लीए विजए णामं चोरसेणावई परिवसति अहम्मिए जाव (हणछिन्नभिन्नवियत्तए) लोहियपाणी बहुणगरणिग्गयजसे सूरे दढप्पहारे साहसिए सद्दवेही परिवसइ अह
१ 'अभितर पाणीये 'ति व्यक्तं, 'सुदुल्लभजलपेरंता' सुष्ठु दुर्लभं जलं पर्यन्तेषु यस्याः सा तथा, 'अणेगखंडी' अनेका नश्यतां नराणां मार्गभूताः खण्डयः - अपद्वाराणि यस्यां साऽनेकखण्डीति 'विदियजणदिन्ननिग्गमप्पवेसा' विदितानामेव - प्रत्यभि - ज्ञातानां जनानां दत्तो निर्गमः प्रवेशश्च यस्यां सा तथा, 'सुबहुस्सवि' सुबहोरपि 'कुवियजणस्सवि' मोषव्यावर्त्तकलोकस्य दुष्प्रध्वस्या चाप्यभवत् २ 'अहम्मिए'त्ति अधर्मेण चरतीत्याधम्मिकः, यावत्करणात् 'अधम्मिट्टे' अतिशयेन निर्द्धर्म्मः अधर्मिष्टो निस्तूंशकर्म्मकारित्वात् 'अधम्मक्खाई' अधर्म्ममाख्यातुं शीलं यस्य स तथा 'अधम्माणुए' अधर्म्मकर्त्तव्यम् अनुज्ञा - अनुमोदनं यस्यासावधर्मानुज्ञः अधर्मानुगो वा 'अधम्मप्पलोयई' अधर्म्ममेव प्रलोकयितुं शीलं यस्यासावधर्म्मप्रलोकी 'अधम्मपलज्जणे' अधर्म्मप्रायेषु कर्म्मसु प्रकर्षेण रज्यते इति अधर्म्मप्ररजनः, रलयोरैक्यमिति कृत्वा रस्य स्थाने लकारः, 'अधम्मसीलसमुदायारे' अधर्म एव शीलं - स्वभावः समुदाचारच-यत्किञ्चनानुष्ठानं यस्य स तथा 'अधम्मेणं चैव वित्तिं कप्पेमाणे विहरइ' अधर्मेण - पापेन सावद्यानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिना कर्म्मणा 'वृत्तिं' वर्त्तनं 'कल्पयन' कुर्वाणो 'विहरती 'ति आस्ते स्म, 'हणछिंदर्भिदवियत्तए' 'हन' विनाशय 'छिन्धि' द्विधा कुरु 'मिन्द' कुन्तादिना भेदं विधेहीत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनछिंदभिन्दविकर्त्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धाः अनुकरणरूपत्वादेषां, 'लोहियपाणी' प्राणिविकर्त्तनेन लोहितौ रक्तरक्ततया पाणी - हस्तौ यस्य स तथा
For Personal & Private Use Only
Page #48
--------------------------------------------------------------------------
________________
विपाके मम्मिए० असिलहिपढममल्ले, से णं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चोरसताणं आहेवचं जाव विहरति श्रुत०१ (सू०१५) तते णं से विजए चोरसेणावई बहणं चोराण य पारदारियाण य गंठिभेयाण य संधिच्छेयाण य
खंडपहाण य अन्नेसिं च बहूणं छिन्नभिन्नबाहिराहियाणं कुडंगे यावि होत्था, तते णं से विजए चोरसेणावई पुरिमतालस्स णगरस्स उत्तरपुरच्छिमिलं जणवयं बहूहिं गामघातेहि य नगरघातेहि य गोग्गहणेहि य
३ अभग्नसेनाध्य. अभग्नसेनस्यापराधः फलंच
AAAAAA
'बहुणगरणिग्गयजसे' बहुषु नगरेषु निर्गतं-विश्रुतं यशो यस्य स तथा, इतो विशेषणचतुष्कं व्यक्तम् , 'असिलट्ठिपढममल्ले' असि| यष्टिः-खड्गलता तस्यां प्रथम:-आद्यः प्रधान इत्यर्थः मल्लो-योद्धा यः स वथा, 'आहेवञ्चति अधिपतिकर्म यावत्करणात् 'पोरेवच्चं सा|मित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावञ्चति दृश्य, व्याख्या च पूर्ववत् । | १ 'गठिभेयगाण येति घुघुरादिना ये ग्रन्थीः छिन्दन्ति ते प्रन्थिभेदकाः 'संधिच्छेयगाण येति ये भित्तिसन्धीन मिन्दन्ति । |ते सन्छिच्छेदकाः 'खंडपट्टाण यत्ति खण्डः-अपरिपूर्णः पट्टः-परिधानपट्टो येषां मद्यद्यूतादिव्यसनामिभूततया परिपूर्णपरिधानाप्राप्तेः |ते खण्डपट्टा:-यूतकारादयः, अन्यायव्यवहारिण इत्यन्ये, धूर्ता इत्यपरे, 'खंडपाडियाण'मिति कचिदिति, 'छिन्नभिण्णबाहिराहियाणं'ति |छिन्ना हस्तादिषु मिन्ना नासिकादिषु 'बाहिराहिय'त्ति नगरादेर्बाह्यकृताः, अथवा 'बाहिर'त्ति बाह्याः स्वाचारपरिभ्रंशाद्विशिष्टजनबहिर्वर्तिनः 'अहिय'त्ति अहिता प्रामादिदाहकत्वाद् अतो द्वन्द्वस्ततस्तेषां 'कुडंग' वंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधर्म्यात्स तथा।
For Personal & Private Use Only
Page #49
--------------------------------------------------------------------------
________________
वज
बंदिग्गहणेहि य पंथकोहेहि य खत्तखणणेहि य उचीलेमाणे २ विद्धंसेमाणे तजेमाणे तालेमाणे नित्थाणे निद्धणे निकणे कप्पायं करेमाणे विहरति, महब्बलस्स रन्नो अभिक्खणं २ कप्पायं गेण्हति, तस्स णं विजयस्स चोरसेणावइस्स खंदसिरिनाम भारिया होत्था अहीण, तस्स णं विजयचोरसेणावइस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे णामं दारए होत्था अहीणपुन्नपंचेंदियसरीरे विण्णायपरिणयमित्ते जोव्वणगमणुपत्ते । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमताले नयरे समोसढे परिसा निग्गया राया निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमग्गं समोगाढे, तत्थ णं बहवे हत्थी पासति बहवे आसे पुरिसे सन्नद्धबद्धकवए तेसिंणं पुरिसाणं मझगयं एगं पुरिसं पासति अवउडय जाव उग्घोसेजमाणं, तते णं तं
धम्मो
तणं समएणं समस्या अहीणपुन्नपं.
विचारसेणावइस
KASSASSUOSTOSOSLASHES
णं पुरिसा, जाव रायमगंगओ, तेणं कालेताले ।
| १ 'उवीलेमाणे'त्ति उपपीडयन् 'विहम्मेमाणे'त्ति विधर्मयन्-विगतधर्म कुर्वन् , अर्थापहारे हि दानादिधाभावः स्यादेवेति, 'तज्जमाणे'त्ति तर्जयन ज्ञास्यसि रे इत्यादि भणनतः 'तालेमाणे'त्ति ताडयन् कषादिघातैः 'णिच्छाणे'त्ति प्राकृतत्वात् निःस्थानं -स्थानवर्जितं 'निद्धणे' निर्द्धनं गोमहिष्यादिरहितं कुर्वन्निति, कल्पः-उचितो य आयः-प्रजातो द्रव्यलाभः स कल्पायोऽतस्तम् ।। |२ 'अहीण' इत्यत्र 'अहीणपुन्नपंचेंदियसरीरा लक्खणवंजणगुणोववेए'यादि द्रष्टव्यम्। ३ 'अवउडय' इत्यत्र यावत्करणात् 'अवउडगब|धणबद्धं उक्खत्तकन्ननासं नेहुत्तुप्पियगत्त' इत्यादि द्रष्टव्यं व्याख्या च प्राग्वदिति ।
For Personal & Private Use Only
Page #50
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
॥५७॥
सेनाध्य. अभग्नसेनस्यापराधः फलंच सू० १६
पुरिसं रायपुरिसा पढमंमि चच्चरंसि निसियाति निसियावेत्ता अट्ठ चुल्लप्पियए अग्गओ घाएंति अग्गओ घाएत्ता कसप्पहारेहिं तालेमाणा २ कैलुणं काकणिमंसाई खावेंति खावेत्ता रुहिरपाणीयं च पायंति तदा- णंतरं च णं दोचंसि चच्चरंसि अट्ट चुल्लमाउयाओ अग्गओ'घायंति ऍवं तच्चे चच्चरे अट्ठ महापिउए चउत्थे अट्ठ महामाउयाओ पंचमे पुत्ते छठे सुण्हा सत्तमे जामाउया अट्टमे धूयाओ णवमे णत्तुया दसमे णत्तुईओ| एक्कारसमे णत्तुयावई बारसमे णतुइणीओ तेरसमे पिउस्सियपतिया चोद्दसमे पिउसियाओ पण्णरसमे
१ 'पढमंमि चच्चरंसि' प्रथमे चर्चरे-स्थानविशेषे 'निसियावंति'त्ति निवेशयन्ति, 'अट्ट चुल्लपिउए'त्ति अष्टौ लघुपितॄन्-पितुर्लघुभ्रातून इत्यर्थः । २ 'कलुणं'ति करुणं-करुणास्पदं तं पुरुषं, क्रियाविशेषणं चेदं, 'काकणिमसाईति मांसश्लक्ष्णखण्डानि । ३ 'दोच्चंसि चच्चरंसि'त्ति द्वितीये चर्चरे 'चुल्लमाउयातो'त्ति पितृलघुभ्रातृजायाः अथवा मातुर्लघुसपत्नीः। ४ 'एवं तच्च'त्ति | तृतीये चर्चरे 'अट्ठ महापिउए'त्ति अष्टौ महापितॄन्-पितुज्येष्ठभ्रातॄन् , एवं यावत्करणात् 'अग्गओ घायतीति वाच्यम् , 'चउत्थे'त्ति चतुर्थे चर्चरे 'अट्ठ महामाउयाओ'त्ति पितुज्येष्ठभ्रातृजायाः, अथवा मातुज्येष्ठाः सपत्नीः, पञ्चमे चत्वरे पुत्रानप्रतो घातयन्ति, षष्ठे 'स्नुषाः' वधूः सप्तमे 'जामातृकान्' दुहितुर्भर्तृन् अष्टमे 'धूयाओ'त्ति दुहितः नवमे 'नत्तुए'त्ति नप्तृन्पौत्रान् दौहित्रान् वा दशमे 'नत्तुईओ'त्ति नप्तः-पत्रिीदौहित्रीर्वा एकादशे 'नत्तुयावई'त्ति नप्तकापतीन् द्वादशे 'नत्तुइणी
ओ'त्ति नकिनीः पौत्रदौहित्रभार्याः, त्रयोदशे "पिउसियपइय'त्ति पितृष्वसापतिकान् तत्र पितुः खसारो-भगिन्यस्तासां पतय एव प-18 तिका-भारः 'चउद्दसे पिउसियाओ'त्ति पितृष्वसृः-जनकभगिनीः पञ्चदशे
॥५७॥
For Personal & Private Use Only
Page #51
--------------------------------------------------------------------------
________________
RASSHOLEHOGRAPHIGORA
मासियापतिया सोलसमे माउस्सियाओ सत्तरसमे मासियाओ अट्ठारसमे अवसेसं मित्तनाइनियगसयणसंबंधिपरियणं अग्गओ घातेंति २त्ता कसप्पहारेहिं तालेमाणे २ कलुणं काकणिमंसाई खावेंति रुहिरपाणीयं च पाएंति। (सू०१६) तते णं से भगवं गोयमे तं पुरिसं पासेइ २त्ता इमे एयारूवे अज्झथिए पत्थिए समुप्पन्ने जाव तहेव निग्गते एवं वयासि-एवं खलु अहन्नं भंते! तं चेव जाव से णं भंते! पुरिसे पुत्वभवे के आसी? जाव विहरति, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे पुरिमताले नाम नगरे होत्था रिद्ध०, तत्थ णं पुरिमताले नगरे उदिओदिए नाम राया होत्था महया०, तत्था णं पुरिमताले निन्नए नाम अंडयवाणियए होत्था अड्डे जाव अपरिभूते अहम्मिए जाव दुप्पडियाणंदे, तस्स णं णिण्णयस्स अंडयवाणियगस्स बहवे पुरिसा दिग्णभतिभत्तवेयणा कल्लाकल्लिं कोहालियाओ य
१ 'माउसियापइय'त्ति मातृष्वसुःपतिकान्-जननीभगिनीभर्तृन् षोडशे 'माउसियाओ'त्ति मातृष्वसः-जननीभगिनीः सप्तदशे 'मासियाओ'त्ति मातुलभार्याः, अष्टादशे अवशेष 'मित्तणाइणियगसंबंधिपरियण'ति मित्राणि-सुहृदः ज्ञातयःसमानजातीयाः निजका:-स्वजनाः मातुलपुत्रादयः सम्बन्धिनः-श्वशुरशालकादयः परिजनो-दासीदासादिः, ततो द्वन्द्वोऽतस्तत् । २ 'अड्डे' इह यावत्करणात् 'दित्ते विच्छड्डियविउलभत्तपाणे इत्यादि 'बहुजणस्स अपरिभूते' इत्येतदन्तं दृश्यम् । ३ 'दिसभइभत्तवेयण'त्ति दत्तं भृतिभक्तरूपं वेतन-मूल्यं येषां ते तथा, तत्र भृतिः-द्रम्मादिवर्त्तनं भक्तं तु घृतकणादि 'कल्लाकलिंति कल्ये च कल्ये च कल्याकल्यि-अनुदिनमित्यर्थः 'कुद्दालिकाः' भूखनित्रविशेषाः।
CCCCCCCCCCCCESCACASS
For Personal & Private Use Only
Page #52
--------------------------------------------------------------------------
________________
C
विपाके श्रुत०१
अभग्नसेनाध्य. पूर्वभवः सू०१७
॥५८॥
आपत्थियापिडए गेण्हंति, पुरिमतालस्सणगरस्स परिपेरंतेसुबहवे काइअंडए य घूघूअंडए य पारेवइटिहिभि३ डए य खग्गिअ०मयूरि०कुक्कुडिअंडए य अण्णसिंच बहूणं जलयरथलयरखयरमाईणं अंडाइं गेण्हंति गेण्हेत्ता पत्थियपिडगाइं भरेंति जेणेव निन्नयए अंडवाणियए तेणामेव उवागच्छह २ निन्नयगस्स अंडवाणियस्स उवणेति, तते णं से तस्स निन्नयस्स अंडवाणियस्स बहवे पुरिसा दिण्णभति. बहवे काइअंडए य जाव कुकुडिअंडए य अन्नेसिं च बहूणं जलयरथलयरखहयरमाईणं अंडयए तेवएसु य कवल्लीसु य कंडुएसु य भज्जणएसु य इंगालेसु य तलिंति भब्जेति सोल्लिंति तलेता भजंता सोल्ता रायमग्गे अंतरावणंसि अंडयएहि य पणिगएणं वितिं कप्पेमाणा विहरंति, अप्पणावि य णं से निन्नयए अंडवाणियए तेहिं बहहिं काइयअंडएहि य जाब कुक्कुडिअंडएहि य सोल्लेहि य तलिएहि य भज्जेहि य सुरंच आसाएमाणे विसाएमाणे
ORSICA COSTESSA Cles
___ १ 'पत्थिकापिटकानि च वंशमयभाजनविशेषाः, काकी घूकी टिटिभी बकी मयूरी कुर्कुटी च प्रसिद्धा, अण्डकानि च प्रतीतान्येवेति। २ 'तवएसु यत्ति तवकानि-सुकुमारिकादितलनभाजनानि 'कवल्लीम यत्ति कवल्यो-गुडादिपाकभाजनानि 'कंडुसु'त्ति कन्दवो-मण्डकादिपचनभाजनानि, 'भजणएसु यत्ति भर्जनकानि कर्पराणि धानापाकभाजनानि, अङ्गाराश्च प्रतीताः, 'तलिंति' अग्नौ | स्नेहेन, भजन्ति-धानावत्पचन्ति 'सोल्लिंति यत्ति ओदनमिव राध्यन्ति खण्डशो वा कुर्वन्ति 'अन्तरावर्णसि'त्ति राजमार्गमध्य-18॥५८॥ भागवर्तिहट्टे 'अंडयपणिएणं'ति अण्डकपण्येन । ३ ५ 'सुरं चे'त्यादि प्राग्वत् ।
For Personal & Private Use Only
Page #53
--------------------------------------------------------------------------
________________
GORAA5%
विहरति, तते णं से निन्नए अंडवाणियए एयकम्मे ४.सुबह पावकम्मं समन्जिणित्ता एगं वाससहस्सं परमाउयं पालइत्ता कालमासे कालं किच्चा तच्चाए पुढवीए उक्कोससत्तसागरोवमठितीएसु रइएसु णेरइयत्ताए उववन्ने (सू०१७) से णं तओ अणंतरं उव्वहित्ता इहेव सालाडवीए चोरपल्लीए विजयस्स चोरसेणावइस्स खंदसिरीए भारियाए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं तीसे खंदसिरीए भारियाए अन्नया कयाई तिण्हं मासाणं बहुपडिपुण्णाणं इमे एयारूवे दोहले पाउब्भूए-धण्णाओणं ताओ अम्मयाओ जाओ णं बहूहिं मित्तणाइणियगसयणसंबंधिपरियणमहिलाहिं अण्णाहि य चोरमहिलाहिं सद्धिं संपरिबुडा पहाया कयबलिकम्मा जाव पायच्छित्ता सव्वालंकारविभूसिया विपुलं असणं पाणं खाइमं साइमं सुरं च आसाएमाणी विसाएमाणी विहरंति जिमियभुत्तुत्तरागयाओ पुरिसनेवत्थिया सन्नद्धबद्ध जाव पहरणावरणा भरिएहि य फलि-18 एहिं णिकिट्ठाहिं असीहिं अंसागतेहिं तोणेहिं सजीवहिं धणूहिं समुक्खित्तेहिं सरेहिं समुल्लालियाहि य
१ 'जिमियभुत्तुत्तरागयाओ'त्ति जेमिताः-कृतभोजनाः भुक्तोत्तरं-भोजनानन्तरमागता उचितस्थाने यास्तास्तथा । २ 'पुरिसनेवत्थिज्ज'त्ति कृतपुरुषनेपथ्याः। ३ 'सन्नद्ध' इत्यत्र यावत्करणादिदं दृश्यं सन्नद्धबद्धवम्मियकवइया उप्पीलियसरासणपट्टिया पिणद्धगे विज्जा विमलवरचिंधपट्टा गहियाउहपहरणावरणत्ति व्याख्या तु प्रागिवेति, 'भरिएहिंति हस्तपाशितैः ‘फलिएहिंति स्फटिकेः 'निक्कहाहिंति कोशकादाकृष्टैः 'असीहिंति खङ्गैः 'अंसागएहिंति स्कन्धमागतैः पृष्ठदेशे बन्धनात् 'तोणेहिंति शरधीभिः 'सजीवहिति स. | जीवैः-कोट्यारोपितप्रत्यञ्चैः 'धणूहिं'ति कोदण्डकैः समुक्खित्तेहिं सरेहिति निसर्गार्थमुत्क्षिप्तैर्बाणैः 'समुल्लासियाहिं'ति समुल्लासिताभिः
अनु.१२
For Personal & Private Use Only
Page #54
--------------------------------------------------------------------------
________________
-
-
विपाके श्रुत०१
सेनाध्य.
॥ ५९॥
त से विजए चोरसेगाव जाव झियासि?, तते सावंशाप्रन्यस्तदात्ररूपैः 'ओसार
सू०१८
दामाहिं लंबियाहि य ओसारियाहिं ऊरुघंटाहिं छिप्पतूरेणं वजमाणेणं २ महया उक्किट्ठ जाव समुहरव-12 |३ अभन्नभूयंपिव करेमाणीओ सालाडवीए चोरपल्लीए सव्वओ समंता ओलोएमाणीओ २ आहिंडमाणीओ २ दोहलं विणेति, तं जइ णं अहंपि जाव विणिज्जामित्तिकट्ट तंसि दोहलंसि अविणिजमाणंसि जाव झियाति ।
दोहदो तते णं से विजए चोरसेणावई खंदसिरिभारियं ओहय जाव पासति, ओहयजावपासित्ता एवं वयासी-1 जन्म च किण्णं तुमं देवाणुप्पिया! ओहय जाव झियासि?, तते णं सा खंदसिरी विजयं एवं वयासी-एवं खलु
१ 'दामाहिति पाशकविशेषैः 'दाहाहिं'ति क्वचित् तत्र प्रहरणविशेषैः दीर्घवंशानन्यस्तदात्ररूपैः 'ओसारियाहिं'ति प्रलम्बिताभिः 'ऊरुघंटाहिं'ति जङ्घाघण्टिकाभिः 'छिप्पतूरेणं वजमाणेणं' द्रुततूर्येण वाद्यमानेन, 'महता उक्किहि' इत्यत्र यावत्करणादिदं | दृश्यं'महया उक्किटिसीहनायबोलकलयलरवेणं' तत्र उत्कृष्टिश्च-आनन्दमहाध्वनिः सिंहनादश्च प्रसिद्धः बोलश्व-वर्णव्यक्तिवर्जितो ध्वनिः कलंकलश्च व्यक्तवचनः स एव तल्लक्षणो यो रवः स तथा तेन 'समुहरवभूयंपिव'त्ति जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर्थः गगनमण्डलमिति गम्यते । २ 'तं जइ अहंपित्ति तत्-तस्माद्यद्यहमपि, इह यावत्करणादिदं दृश्यं-'बहूहिं मित्तणाइणियगसयणसंबं| धिपरियणमहिलाहिं अन्नाहि येत्यादि, 'दोहलं विणिएजामी'त्ति दोहदं व्यपनयामित्तिकट्ट-इतिकृत्वा-इतिहेतोः 'तंसि दोहलंसि'त्ति | तस्मिन् दोहदे, इह यावत्करणात् 'अविणिजमाणंमि सुक्का भुक्खा ओलग्गा' इत्यादि 'अट्टज्झाणोवगया झियाई' इत्येतदन्तं दृश्यमिति ।।
३ 'तते णं से विजयश्चौरसेनापतिः स्कन्दश्रियं भार्यामुपहतमनःसंकल्पां भूमिगतदृष्टिकामार्तध्यानोपगतां ध्यायन्तीं पश्यति, दृष्ट्वा | |एवमवादीत्-किं णं त्वं देवानांप्रिये ! उपहतमनःसङ्कल्पेत्यादिविशेषणा ध्यायसीति, इदं वाक्यमनुश्रित्य सूत्रं गमनीयम् ।
Jain Educatioal
l ronal
For Personal & Private Use Only
Page #55
--------------------------------------------------------------------------
________________
SANSAR
देवाणप्पिया! मम तिण्हं मासाणं जाव झियामि, तते णं से विजए चोरसेणावई खंदसिरीए भारियाए अंतिए एयमढे सोचा जाव निसम्म० खंदभारियं एवं वयासी-अहासुहं देवाणुप्पियत्ति एयम€ पडिसुणेति, तते णं सा खंदसिरिभारिया विजएणं चोरसेणावतिणा अन्भणुण्णाया समाणी हहतुट्ठ. बहहिं मित्त जाव|5|| अण्णाहि य बहूहिं चोरमहिलाहिं सद्धिं संपरिखुडा ण्हाया जाव विभूसिया विपुलं असणं ४ सुरं च आसाएमाणा विसाएमाणा ४ विहरइ जिमियभुत्तुत्तरागया पुरिसनेवत्था सन्नद्धबद्ध जाव आहिंडमाणी दोहलं विणेति, तते णं सा खंद० भारिया संपुन्नदोहला संमाणियदो. विणीयदोहला वोच्छिन्नदोहला संपन्नदोहला तं गम्भं सुहंसुहेणं परिवहति, तते णं सा खंदसिरी चोरसेणावतिणी णवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तते णं से विजयए चोरसेणावती तस्स दारगस्स महया इंड्डिसकारसमुदएणं दसरतं ठिइव|डियं करेति, तते णं से विजए चोरसेणावई तस्स दारगस्स एक्कारसमे दिवसे विपुलं असणं ४ उवक्खडावेति मित्तणाति० आमंतेति २ जाव तस्सेव मित्तनाइ० पुरओ एवं वयासी-जम्हा णं अम्हं इमंसि दारगंसि गब्भगयंसि समाणंसि इमे एयारूवे दोहले पाउन्भूते तम्हा णं होउ अम्हं दारगे अभग्गसेणे णामेणं,
१-'इड्डिसक्कारसमुदएणं'ति ऋद्ध्या-वस्त्रसुवर्णादिसम्पदा सत्कारः-पूजाविशेषस्तस्य समुदायो यः स तथा तेन, 'दसरतं जाठिइपडिय'ति दशरात्रं यावत् स्थितिपतितं-कुलक्रमागतं पुत्रजन्मानुष्ठानं तत्तथा ।
Jain Education Intemanona
For Personal & Private Use Only
Page #56
--------------------------------------------------------------------------
________________
विपाके
श्रुत०१
तते णं से अभग्गसेणे कुमारे पंचधातीए जाव परिवड्डइ (सू० १८) तते णं से अभग्गसेणे कुमारे उम्मुक्कबा-18 ३ अभग्नलभावे यावि होत्था अट्ट दारियाओ जाव अट्ठओ दाओ उप्पि पासाए भुंजमाणे विहरइ, तते णं से वि-16 सेनाध्य. जए चोरसेणावई अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से अभग्गसेणे कुमारे पंचहिं चोरसतेहिं सद्धिं अभग्नसेसंपरिवुडे रोयमाणे कंदमाणे विलवमाणे विजयस्स चोरसेणावइस्स महया इड्डिसकारसमुदएणं णीहरणं नस्य पल्लीकरेति २त्ता बहई लोइयाइं मयकिच्चाई करेतिर केवइकालेणं अप्पसोए जाए यावि होत्था, तते गं ते पंच चो- पतिता रसयाई अन्नया कयाई अभग्गसेणं कुमारं सालाडवीए चोरपल्लीए महया २ चोरसेणावइत्ताए अभिसिं
सू० १९
FACRETRACTORS
पा १ 'अट्ठदारियाओ'त्ति, अस्यायमर्थः-'तए णं तस्स अभग्गसेणस्स कुमारस्स अम्मापियरो अभग्गसेणं कुमारं सोहणंसि
| तिहिकरणणक्खत्तमुहुत्तंसि अट्रहिं दारियाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविंसुत्ति, यावत्करणादिदं दृश्यं-'तए णं तस्स अभग्गसे. प्राणस्स कुमारस्स अम्मापियरो इमं एयारूवं पीईदाणं दलयंति'त्ति 'अट्रओ दाओ'त्ति अष्ट परिमाणमस्येति अष्टको दायो-दानं वाच्य । इति शेषः, स चैवम्-'अट्ठ हिरण्णकोडीओ अट्ठ सुवण्णकोडीओं' इत्यादि यावत् 'अट्ठ पेसणकारियाओ अन्नं च विपुलधणकणगरयण
मणिमोत्तियसंखसिलप्पवालरत्तरयणमाइयं संतसारसावएज'मिति, 'उप्पिं भुंजइ'त्ति अस्थायमर्थः-'तए णं से अभग्गसेणे कुमारे| द उप्पि पासायवरगते फुट्टमाणेहिं मुयंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धेहिं नाडएहिं उवगिज्जमाणे विउले माणुस्सए कामभोगे पञ्च
गुब्भवमाणे विहरईत्ति ।
॥६
॥
For Personal & Private Use Only
Page #57
--------------------------------------------------------------------------
________________
है चंति । तते णं से अभग्गसेणे कुमारे चोरसेणावई जाते अहम्मिए जाव कप्पायं गेण्हति, तते णं से जाण
वया पुरिसा अभग्गसेणेणं चोरसेणावइणा बहुगामघातावणाहिं ताविया समाणा अण्णमन्नं सद्दावेंति २ त्सा एवं वयासी-एवं खलु देवाणुप्पिया! अभग्गसेणे चोरसेणावई पुरिमतालस्स णगरस्स उत्तरिल्लं जणवयं बहहिं गामघातेहिं जाव निद्धणं करेमाणे विहरति, तं सेयं खलु देवाणुप्पिया। पुरिमताले गरे महब्बलस्स रन्नो एयम8 विनवित्तते, तते गं ते जाणवया पुरिसा एयमढे अन्नमपणेणं पडिसुणेति २ महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हेंति २त्ता जेणेव पुरिमताले णगरे तेणेव उवागते २ जेणेव महब्बले राया | तेणेव उवागते २ महब्बलस्स रन्नो तं महत्थं जाव पाहुडं उवणेति करयलअंजलिं कहु महब्बलं रायं एवं वयासी-एवं खलु सामी! सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई अम्हे बहूहिं गामघातेहि य जाव निद्धणे करेमाणे विहरति, तं इच्छामि णं सामी! तुज्झं बाहुच्छायापरिग्गहिया निन्भया निरुवसग्गा सुहेणं परिवसित्तएत्तिकडे पादपडिया पंजलिउडा महब्बलं रायं एतमहं विण्णवेंति, तते णं से महब्बले राया तेसिं जणवयाणं पुरिसाणं अंतिए एयमहूं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं |भिडिं निलाडे साहव दंडं सद्दावेति २त्ता एवं वयासी-गच्छह णं तुम देवाणुप्पिया! सालाडविं चोरपल्लिं
__१ 'महत्थंति महाप्रयोजनं 'महग्य'ति बहुमूल्यं 'महरिह ति महतो योग्यमिति । २ 'दंड ति दण्डनायकम् ।
in Education International
For Personal & Private Use Only
www.janelibrary.org
Page #58
--------------------------------------------------------------------------
________________
A
विपाके विलुपाहि २ अभग्गसेणं चोरसेणावई जीवग्गाहं गेण्हाहि २ ममं उवणेहि, तते णं से दंडे तहत्ति एयमहूँ । ३ अभग्नश्रुत०१ पडिसुणेति, तते णं से दंडे बहूहिं पुरिसेहिं सण्णद्धबद्ध जाव पहरणेहिं सद्धिं संपरिबुडे मग्गइतेहिं फल
सेनाध्य. एहिं जाव छिप्पतूरेणं वजमाणेणं महया जाव उक्किहिँ जाव करेमाणे पुरिमतालं णगरं मझमज्झेणं निग्ग- अभग्नसे॥६१॥
इच्छति २त्ता जेणेव सालाडवीए चोरपल्लीए तेणेव पहारेत्थ गमणाते, तते णं तस्स अभग्गसेणस्स चोरसे- नस्य पल्ली
णावतियस्स चारपुरिसा इमीसे कहाए लट्ठा समाणा जेणेव सालाडवी चोरपल्ली जेणेव अभग्गसेणे चो-8 पतिता * रसेणावई तेणेव उवागच्छंति २त्ता करयल जाव एवं वयासी-एवं खलु देवाणुप्पिया ! पुरिमताले गरे सू० १९
महब्बलेणं रन्ना महाभडचडगरेणं डंडे आणत्ते-गच्छहणं तुमे देवाणुप्पिया! सालाडविं चोरपल्लिं विलुपाहिर अभग्गसेणं चोरसेणावतिं जीवगाहं गेण्हाहि २त्ता मम उवणेहि, तते णं से दंडे महया भडचडगरेणं जेणेव सालाडवी चोरपल्ली तेणेव पहारेत्य गमणाए, तते णं से अभग्गसेणे चोरसेणावई तेसिं चारपुरिसाणं अंतिए एयमहूं सोचा निसम्म पंच चोरसताई सद्दावेति सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया! पुरिमताले गरे महब्बले जाव तेणेव पहारेत्थ गमणाए आगते, तते णं से अभग्गसेणे ताई पंच चोरसताई एवं वयासी-तं सेयं खलु देवाणुप्पिया! अम्हं तं दंडं सालाडविं चोरपल्लिं असंपत्ते अंतरा चेव प
॥६१॥ १ 'जीवगाहं गेण्हाहित्ति जीवन्तं गृहाणेत्यर्थः। २ 'भडचडगरेणं ति योधवृन्देन ।
ACARRIAAAAAA
For Personal & Private Use Only
Jain due on Internet
Page #59
--------------------------------------------------------------------------
________________
डिसेहित्तए, तए णं ताई पंच चोरसताई अभग्गसेणस्स चोरसेणावइस्स तहत्ति जाव पडिसुर्णेति, तते णं से अभग्गसेणे चोरसेणावई विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति २ त्ता पंचहिं चोरसएहिं सद्धिं हाते जाव पायच्छित्ते भोयणमंडवंसि तं विपुलं असणं ४ सुरं च ६ आसाएमाणा ४ विहरति, जिमियमुत्तुत्त| रागतेवि अ णं समाणे आयंते चोक्खे परमसुइभूए पंचहिं चोरसएहिं सद्धिं अलं चम्मं दुरूहति अलं चम्मं दुरूहइत्ता सण्णबद्ध जाव पहरणेहिं मग्गइएहिं जाव रवेणं पुव्वावरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ णिग्गच्छह चोरपल्लीओ णिगच्छत्ता विसंमदुग्गगहणं ठिते गहियभत्तपाणे तं दंडं पडिवालेमाणे चिट्ठति, तते णं से दंडे जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागच्छति तेणेव उवागच्छित्ता अभ ग्गसेणेणं चोरसेणावतिणा सद्धिं संपलग्गे यावि होत्था, तते णं से अभग्गसेणे चोरसेणावई तं दंडं खिप्पामेव हयमहिय जाव पडिसेहिए, तते णं से दंडे अभग्गसेणेण चोरसेणावइणा हैय जाव पडिसेहिए स१ ' मग्गइते हिं' हस्तपाशितैः, यावत्करणात् 'फलिएही त्यादि दृश्यम् । २ 'विसमदुग्गगहणं' ति विषमं - निम्नोन्नतं दुर्गंदुष्प्रवेशं गहनं - वृक्षगह्वरम् । ३ 'संपलग्गे'त्ति योद्धुं समारब्धः । ४ 'हयमहिय'ति यावत्करणादेवं दृश्यम् —'यम हियपवरवीरघाइयविवडियचिंधधयपडागं' हतः सैन्यस्य हतत्वात् मथितो मानस्य मथनात् प्रवरवीराः - सुभटाः घातिताः - विनाशिता यस्य स तथा, विपतिताः चिह्नयुक्त केतवः पताकाश्च यस्य स तथा ततः पदचतुष्टयस्य कर्म्मधारयः, 'दिसोदिसिं विप्पडिसेहिति'त्ति सर्वतो रणान् निवर्त्तयति ।
For Personal & Private Use Only
Page #60
--------------------------------------------------------------------------
________________
विपाके माणे अथामे अवले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमितिकटु जेणेव पुरिमताले नगरे जेणेव महब्ब-II ३ अभन्नश्रुत०१ ले राया तेणेव उवागच्छति २ करयल एवं वयासी-एवं खलु सामी! अभग्गसेणे चोरसेणावई विसमदु- सेनाध्य.
ग्गगहणं ठिते गहितमसपाणीते नो खलु से सक्का केणति सुबहुएणावि आसबलेण वा हत्थिवलेण वा | अभग्नसे॥६२॥
जोहबलेण वा रहबलेण वा चाउरिंगिणिपि० रंउरेणं गिण्हित्तए ताहे सामेण य भेदेण य उवप्पदाणेण य नस्य पल्लीविसंभमाणे उपयते यावि होत्था, 'जेवि य से अभितरगा सीसगभमा मित्तनातिणियगसयणसंबंधिपरि- पतिता यणं च विपुलधणकणगरयणसंतसारसावइज्जेणं भिंदति अभग्गसेणस्स य चोरसेणावइस्स अभिक्खणं २ सू. १९
१'अथामे'त्ति तथाविधस्थावमर्जितः 'अबले'त्ति शारीरबलवर्जितः 'अवीरिय'त्ति जीववीर्यरहितः 'अपुरिसक्कारपरक्कमेति ६ पुरुषकारः-पौरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः तयोनिषेधादपुरुषकारपराक्रमः 'अधारणिजमितिकटु'त्ति अधारणीयं |-धारयितुमशक्यं स्थातुं वाऽशक्यमितिकृत्वा-हेतोः। २ 'उरउरेणं'ति साक्षादित्यर्थः। ३ 'सामेण य'सि साम-प्रेमोत्पादक
वचनं 'भेदेण यत्ति भेदः-स्वामिनः पदातीनां च स्वामिन्यविश्वासोत्पादनम् 'उवप्पयाणेण यति उपप्रदान-अमिमतार्थदान । |४ 'जेवि य से अभितरगा सीसगभम'त्ति येऽपि च से तस्याभग्नसेनस्याभ्यन्सरका:-आसन्ना मनिप्रभृतयः, किंभूताः
॥६२॥ HI'सीसगभम'त्ति शिष्या एव शिष्यकास्तेषां भ्रमा-भ्रान्तिर्येषु ते शिष्यकभ्रमाः, विनीततया शिष्यतुल्या इत्यर्थः, अथवा शीर्षक-शिर
एव शिरःकवचं वा तस्य भ्रमः-अव्यभिचारितया शरीररक्षत्वेन वा ते शीर्षभ्रमाः, इह सानिति शेषः, मिनत्तीति योगः। ५ तथा| दा"मित्तनाइणियगे'त्यादि पूर्ववत् 'भिंदईत्ति चोरसेनापतौ स्नेहं मिनत्ति, आत्मनि प्रतिबद्धान् करोतीत्यर्थः ।
dain Education International
For Personal & Private Use Only
Page #61
--------------------------------------------------------------------------
________________
महत्वाइं महग्याइं महरिहाई पाहुडाइं पेसेइ अभंगसेणं चोरसेणावतिं विसंभमाणेति (सू०१९) तते णं से महब्बले राया अन्नया कयाई पुरिमताले गरे एगं महं महतिमहालियं कूडागारसालं करेति अणेगक्खंभसयसन्निविटे पासाइए दरसणिज्जे, तते णं से महब्बले राया अन्नया कयाई पुरिमताले णगरे उस्सुक्कं जाव
१'महत्थाई ति महाप्रयोजनानि 'महग्याईति महामूल्यानि 'महरिहाई ति महता योग्यानि महं वा-पूजामर्हन्ति महान् वाऽर्हः -पूज्यो येषां तानि तथा, एवंविधानि च कानिचित्केषाश्चिद्योग्यानि भवन्तीत्यत आह-(रायारिहाईति राज्ञामुचितानि ) । २ 'महं महइमहालियं कूडागारसालं'ति महती-प्रशस्ता महती चासौ अतिमहालिका च-गुर्वी महातिमहालिका ताम्, अत्यन्तगुरुकामित्यर्थः 'कूडागारसालं'ति कूटस्येव-पर्वतशिखरस्येवाकारो यस्याः सा तथा स चासौ शाला चेति समासोऽतस्ताम् , 'अणेगखंभसयसन्निविडं पासाईयं दरसणिजं अभिरूवं पडिरूवं'ति व्याख्या प्राग्वत् । ३ 'उस्सुक्क'ति अविद्यमानशुल्कग्रहणं, यावत्करणादिदं दृश्यम्-'उकरं' क्षेत्रगवादि प्रति अविद्यमानराजदेयद्रव्यम् 'अभडप्पवेसं' कौटुम्बिकगेहेषु राजवर्णवतां भटानामविद्यमानप्रवेशम् 'अडंडिमकुदंडिम' दण्डो-निग्रहस्तेन निर्वृत्तं राजदेयतया व्यवस्थापितं दण्डिमं कुदण्ड:-असम्यग्निग्रहस्तेन निर्वृत्तं द्रव्यं कुदंडिमं ते अविद्यमाने यत्र प्रमोदेऽसावदण्डिमकुदण्डिमोऽतस्तम् 'अधरिमं ति अविद्यमानं धरिमं-ऋणद्रव्यं यत्र स तथा तम् 'अधारणिज' अविद्यमानाधमर्णम् 'अणुदुयमुइंगं' अनुभृता-आनुरूप्येण वादनार्थमुत्क्षिप्ता अनुभृता वा-वादनार्थमेव वादकैरत्यक्ता मृदङ्गा यत्र स तथा 'अमिलायमल्लदाम' अम्लानपुष्पमालं 'गणियावरनाडइजकलिय' गणिकावरैर्नाटकीयैः-नाटकपात्रैः कलितो यः स तथा तम् 'अणेगतालाचराणुचरिय' अनेकैः प्रेक्षाकारिमिरासेवितमित्यर्थः, 'पमुइयपक्कीलियाभिराम' प्रमुदितैः प्रक्रीडितैश्च जनैरभिरमणीयं 'जहारिहंति यथायोग्यम् ।
********=*EASCAIRKRY
For Personal & Private Use Only
Page #62
--------------------------------------------------------------------------
________________
विपाके श्रुत० १
॥ ६३ ॥
दसरत्तं पमोयं घोसावेति २ कोडुंबियपुरिसं सद्दावेति २ एवं वयासी - गच्छह णं तुभे देवाणुप्पिया ! सालाडवीए चोरपल्लीए तत्थ णं तुम्हे अभग्गसेणं चोरसेणावई करयल जाव एवं वयासी - एवं खलु देवाणुप्पिया ! पुरिमताले णयरे महाबलस्स रन्नो उस्सुक्के जाव दसरते पमोदे उग्घोसेति तं किन्नं देवाणुप्पिया ! विउलं असणं ४ पुष्कवत्थमल्लालङ्कारं ते इहं हव्वमाणिज्जउ उदाहु सयमेव गच्छित्ता ?, तते णं कोडुंबियपुरिसा महब्बलस्स रन्नो करयल जाव पडिसुर्णेति २ पुरिमतालाओ णगराओ पडि० णातिविकट्ठेहिं अद्धाणेहिं सुहेहिं वसहिं पायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति अभग्गसेणं चोरसेनापतिं करयल जाव एवं वयासी — एवं खलु देवाणुप्पिया ! पुरिमताले नगरे महबलस्स रन्नो उस्स्रुक्के जाव उदाहु सयमेव गच्छित्ता ?, तते णं से अभग्गसेणे चोरसेणावई ते कोटुंबियपुरिसे एवं वयासी - अहन्नं दे वाणुपिया ! पुरिमतालनगरं सयमेव गच्छामि, ते कोडुंबियपुरिसे सक्कारेति पडिविसज्जेति तते णं से अभ ग्गसेणे चोर० बहूहिं मित्त जाव परिबुडे पहाते जाव पायच्छिते सव्वालंकारविभूसिए सालाडवीओ चोर| पल्लीओ पडिनिक्खमति २ त्ता जेणेव पुरिमताले नगरे जेणेव महब्बले राया तेणेव उवागच्छति २ त्ता कर
१ 'उदाहु सयंमेव गच्छत्ता' उताहो स्वयमेव गमिष्यसीत्यर्थः । २ 'नाइविगिट्ठेहिं'ति अनत्यन्तदीधै: 'अद्धाणेहिं' ति प्रयाणकैः 'सुहेहिं 'ति सुखै:- सुखहेतुभिः, 'बसहिपायरा से हिं'ति वासिकप्रातर्भोजनैः ।
For Personal & Private Use Only
३ अभग्नसेनाध्य.
अभग्नसे
नस्य ग्रहो मृतिर्गत्यादि च
सू० २०
॥ ६३ ॥
Page #63
--------------------------------------------------------------------------
________________
SALAAMSAROSAUGARCISE
यल० महब्बलं रायं जएणं विजएणं वद्धावेंति २त्ता महत्थं जाव पाहुडं उवणेति। तते णं से महब्बले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं जाव पडिच्छति, अभग्गसेणं चोरसेणावति सकारेति सम्माणेति पडिविसज्जेति कूडागारसालं च से आवसहं दलयति, तते णं अभग्गसेणे चोरसेणावती महब्बलेणं रन्ना विसज्जिए समाणे जेणेव कूडागारसाला तेणेव उवागच्छइ, तते णं से महब्बले राया कोडुंबियपुरिसे सद्दावेति २त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! विपुलं असणं पाणं खाइमं साइमं उवक्खडावेह २तं विउलं असणं ४ सुरं च ६ सुबहुं फुप्फगंधमल्लालंकारं च अभग्गसेणस्स चोरसेणावइस्स कूडागारसालं उवणेह तते णं ते कोडुंबियपुरिसा करयल जाव उवणेति, तते णं से अभग्गसणे चोरसेणावई बहहिं |मित्तनाइ सद्धिं संपरिवुडे पहाते जाव सव्वालंकारविभूसिए तं विउलं असणं ४ सुरं च ६ आसाएमाणा प-13 मत्ते विहरंति, तते णं से महब्बले राया कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया! पुरिमतालस्स णगरस्स दुवाराई पिहेह अभग्गसेणं चोरसेणावतिं जीवगाहं गिण्हह ममं उवणेह, तते णं ते कोडुंबियपुरिसा करयल जाव पडिसुणेति २ पुरिमतालस्स गरस्स दुवाराई पिहेंति अभग्गसेणं चोरसेणावई जीवगाहं गिण्हति महब्बलस्स रण्णो उवणेति, तते णं से महब्बले राया अभग्गसेणं चोरसे० एतेणं विहाणेणं वज्झं आणवेति, एवं खलु गोतमा! अभग्गसेणे चोरसेणावई पुरापुराणाणं जाव विहरति ।
१ 'जएणं विजएणं वद्धावेइत्ति जयेन विजयेन च रिपूणां वर्द्धस्खेत्येवमाशिषं प्रयुङ्क्ते इत्यर्थः ।
For Personal & Private Use Only
Page #64
--------------------------------------------------------------------------
________________
विपाके अभग्गसेणे णं भंते! चोरसेणावई कालमासे कालं किच्चा कहिं गच्छिहिति? कहिं उववजिहिति?, गोयमा ३ अभग्नश्रुत०१ अभग्गसेणे चोरसेणावई सत्तत्तीसं वासाई परमाउयं पालइत्ता अजेव तिभागावसेसे दिवसे सूलभिन्ने कए
सेनाध्य. समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसनेरइएसु उववजिहिति, से णं ततो अणं- अभग्नसे॥ ६४ ॥ीतरं उव्वहित्ता एवं संसारो जहा पढमो जाव पुढवीए, ततो उव्वहित्ता वाणारसीए नयरीए सूयरत्ताए पञ्चा-121 नस्य ग्रहो तयाहिति, से णं तत्थ सूयरिएहिं जीवियाओ ववरोविए समाणे तत्थेव वाणारसीए नयरीए सेट्टिकुलंसि पु
मृतिर्गत्तत्ताए पचायाहिति, सेणं तत्थ उम्मुकबालभावे एवं जहा पढमे जाव अंतं काहिति। निक्खेवो ॥ (सू०२०)
त्यादि च ४॥ ततियं अज्झयणं सम्मत्तं ॥३॥
सू० २० | १ ननु तीर्थकरा यत्र विहरन्ति तत्र देशे पञ्चविंशतेर्योजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादयोऽनर्था भवन्ति, यदाह-"पुव्वुप्पन्ना रोगा पसमंति इइवेरमारीओ । अइबुट्ठी अणावुट्ठी न होइ दुभिक्ख डमरं च ॥ १॥” इति [ पूर्वोत्पन्ना रोगाः प्रशाम्यन्ति इतिवैरमार्यः । अतिवृष्टिरनावृष्टिर्न भवति दुर्भिक्षं डमरं च ॥ १॥] तत्कथं श्रीमन्महावीरे भगवति पुरि-18 मताले नगरे व्यवस्थित एवाभग्नसेनस्य पूर्ववर्णितो व्यतिकरः संपन्नः ? इति, अत्रोच्यते, सर्वमिदमननर्थजावं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते, कर्म च द्वेधा-सोपक्रम १ निरुपक्रमं च २, तत्र यानि वैरादीनि सोपक्रमकर्मसंपाद्यानि तान्येव जिनातिशयादुपशाम्यन्ति सदोषधात् साध्यव्याधिवत् , यानि तु निरुपक्रमकर्मसंपाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकारणविष पाणि |असाध्यव्याधिवत् , अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान् विहितवन्तः ॥ इति विपाकश्रुते अभङ्गसेनाख्यतृतीयाध्ययनविवरणम् ॥ ३॥
SARKASCARRIE
ARASANGALORE
R
For Personal & Private Use Only
Page #65
--------------------------------------------------------------------------
________________
अथ चतुर्थं शटकाख्यमध्ययनम् ।
9-000
अथ चतुर्थे किञ्चिल्लिख्यते
जइणं भंते! चउत्थस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं साहंजनीनामं नयरी होत्था रिथिमियसमिद्धा, तीसे णं साहंजणीए बहिया उत्तरपुरच्छिमे दिसीभाए देवरमणे णामं उजाणे होत्था, तत्थ णं अमोहस्स जक्खस्स जक्खाययणे होत्था पुराणे, तत्थ णं साहंजणीए णयरीए महचंदे नामं राया होत्था महया०, तस्स णं महचंदस्स रनो सुसेणे नामं अमचे होत्था सामभेयदंड. निग्गहकुसले, तत्थ णं
१'जइ णं भंते! चउत्थस्स उक्खेवउत्ति 'जइ णं भंते!' इत्यादि चतुर्थाध्ययनस्योत्क्षेपकः-प्रस्तावना वाच्या इति गम्यं, स चायं-'जह णं भंते! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं तच्चस्स अज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं भंते! के अहे पन्नत्ते 'त्ति, 'महता' इत्यनेन 'महताहिमवतमहंतमलयमंदरमहिंदसारे इत्यादि राजवर्णको दृश्यः, 'साम १ भेद २ दण्ड ३' इत्येत
पदमेवं दृश्यं, 'सामभेददंडवप्पयाणनीईसुपउत्तनयविन्नू' सामः-प्रियवचनं १ भेदः-नायकसेवकयोश्चित्तभेदकरणं २ दण्डः-शरी|रधनयोरपहारः ३ उपप्रदान-अभिमतार्थदानम् ४ एतान्येव नीतयः सुप्रयुक्ता येन स तथा अत एव नयेषु विधाज्ञ:-प्रकारवेदिता य इत्यादिरमात्यवर्णको दृश्यः ।
अनु.१३
For Personal & Private Use Only
ww.jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
४ शकटा. छणिकभव: सू०१८
CHARACARROS
साहंजणीए नयरीए सुदंसणाणामं गणिया होत्था वन्नओ, तत्थ णं साहंजणीए नयरीए सुभद्दे नाम सत्थ|वाहे परिवसइ अड्डे०, तस्स णं सुभद्दस्स सत्थवाहस्स भद्दानामं भारिया होत्था अहीण, तस्स णं सुभ-13 इसत्थ० पुत्ते भद्दाए भारियाए अत्तए सगडे नामं दारए होत्था अहीण, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं परिसा राया य निग्गए धम्मो कहिओ परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स० जेठे अंतेवासी जाव रायमग्गमोगाढे तत्थ णं हत्थी आसे पुरिसे तेसिं च णं पुरिसाणं मज्झगए पासति एगं सइत्थीयं पुरिसं अवउडगबंधणं उक्खित्त जाव घोसेणं चिंता तहेव जाव भगवं वागरेति, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे छगलपुरे नाम गरे होत्था, तत्थ सीहगिरिनामं राया होत्था महया, तत्थ णं छगलपुरे णगरे छणिए नामं छगलीए परिवसति अढे० अहम्मिए जाव दुप्पडियाणंदे,तस्स णं छणियस्स छगलियस्स बहवे अयाण य एलाण य रोज्झाण य वसभाण य ससयाण य सूयराण य पसयाण य सिंघाण य हरिणाण य मयूराण य महिसाण य सतबद्धाण य सहस्सबद्धाण य जूहाणि वाडगंसि सन्निरुद्धाई चिट्ठति, अन्ने य तत्थ बहवे पुरिसा दिन्नभइभत्तवेयणा बहवे य अए जाव महिसे य सारक्खमाणा संगोवेमाणा चिट्ठति, अण्णे य से बहवे पुरिसा अयाण य जाव गिहंसि निरुद्धा चिटुंति, अन्ने य से बहवे पुरिसा दिनभइ बहवे सयए य सहस्से य जीवियाओ ववरोविंति मंसाईकप्पिणीकप्पियाई करेंति छणीयस्स छगलीयस्स उवणेति, अन्ने य से बहवे पुरिसा
% 25A
For Personal & Private Use Only
Page #67
--------------------------------------------------------------------------
________________
साई बहयाई अयमंसाई जाव महिसमसाई तवएसु य कवल्लीसु य कंदूएसु य भजणेसु य इंगालेस यतलंति य भजेंति य सोल्लयंति य २ ततो रायमग्गंसि वित्तिं कप्पेमाणा विहरंति, अप्पणाविय णं से छन्नियए छागलीए तेहिं बहुविह० मंसेहिं जाव महिसमंसेहिं सोल्लेहि यतलेहि य भज्जेहि य सुरं च ६आसाएमाणे विहरति, तते णं से छन्नीए य छगलीए एयकम्मे प०वि० स०सुबहुं पावकम्मं कलिकलुसं समजिणित्ता सत्तवाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा चोत्थीए पुढवीए उक्कोसेणं दससागरोवमठिइएसु नेरइयत्ताए उववन्ने (सू०२१) तते णं तस्स सुभद्दसत्यवाहस्स भद्दा भारिया जाव निंदुया यावि होत्था, जाया जाया दारगा विनिहायमावजंति, तते णं से छन्नीए छागले चोत्थीए पुढवीए अणंतरं उव्वहित्ता इहेव साहं|जणीए नयरीए सुभद्दस्स सत्थवाहस्स भद्दाए भारियाए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं सा भद्दा सत्थवाही अन्नया कयाइं नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तए णं तं दारगं अम्मापियरो जायमेत्तं चेव सगडस्स हेटातो ठावेंति दोचंपि गिण्हावेंति अणुपुव्वेणं सारक्खंति संगोवेति संवड्डेति जहा उज्झियए जाव जम्हाणं अम्हं इमे दारए जायमेत्ते चेव सगडस्स हेट्ठा ठाविए तम्हा णं होऊ णं अम्हं एस दारए सगडे नामेणं, सेसं जहा उज्झियते, सुभद्दे लवणसमुद्दे कालगते मायावि कालगया, सेवि सयाओ गिहाओ नि
ACCARRCACACAMAC
१ 'सुभद्दे लवणे काल'त्ति अयमर्थः-'सुभद्दे सत्यवाहे लवणसमुद्दे कालधम्मुणा संजुत्ते यावि होत्थ'त्ति ।
dan Education International
For Personal & Private Use Only
Page #68
--------------------------------------------------------------------------
________________
%
विपाके श्रुत०१
%
४ शकटा. वेश्यातो नाशा सू० १९
10
॥६६॥
%%%%%
%%%%
च्छूढे तते णं से सगडे दारए सयातो गिहाओ निच्ढ़े समाणे संघाडगतहेव जाव सुदरिसणाए गणि- याए सहिं संपलग्गे यावि होत्या, तते णं से सुसेणे अमचे तं सगडं दारगं अन्नया कयाई सुदरिसणाए ग|णियाए गिहाओ निच्छुभावेति सुदंसणियं गणियं अभितरियं ठावेति २ सुदरिसणाए गणियाए सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तते णं से सगडे दारए सुदरिसणाओ गिहाओ निच्ढे समाणे अन्नस्थ कत्थवि सुर्ति वा अलभ० अन्नया कयाई रहसियं सुदरिसणागेहं अणुप्पविसइ २ सुदरिसिणाए सद्धिं उरालाई भोगभोगाई मुंजमाणे विहरइ, इमं च णं सुसेणे अमचे पहाते जाव विभूसाए मणुस्सबरगुराए जेणेव सुदरिसणागणियाए गेहे तेणेव उवागच्छति तेणेव उवागच्छइत्ता सगडं दारयं सुदंसणाए गणियाए सद्धिं उरालाई भोगभोगाइं भुंजमाणं पासह २ आसुरुत्ते जाव मिसमिसेमाणे तिवलियं मिउर्दि निडाले साइह सगडं दारयं पुरिसेहिं गिण्डाविति अहि जाच महियं करेति अपउडगपंधणगं करेति २ जेणेव महचंदे राया तेणेव उवागच्छद उवागच्छित्ता करयलजाव एवं बयासी-एवं खलु सामी! सगडे दारए मम अंतेपुरंसि अवरद्धे, तते णं से महचंदे राया सुसेर्ण अमचं एवं बयासी-तुम.चेष णं देवाणुप्पिया! सगडस्स दारगस्स दंड बसेहि, तए णं से सुसेणे अमचे महचंदेणं रना अम्मणुनाए समाणे सगडं दारयं सुदरिसणं च गणियं एएणं बिहाणेणं वज्झं आणति, तं एवं खलु गोयमा! सगडे दारगे पोरापुराणाणं पचणुभबमाणे विहरति (सू० २२) सगडेणं भंते! दारए कालगए कहिंगच्छिहिति? कहिं उव
%%%%
६६॥
For Personal & Private Use Only
Page #69
--------------------------------------------------------------------------
________________
वजिहिह, सगडे णं दारए गोयमा! सत्तावपणं वासाइं परमाउयं पालइत्ता अजेव तिभागावसेसे दिवसे एग महं अओमयं तत्तसमजोहभूयं इत्थिपडिमं अवयासाविते समाणे कालमासे कालं किच्चा इमीसे रयण-3 प्पभाए पुढवीए रइयत्ताए उववजिहिति, से णं ततो अणंतरं उच्चहित्ता रायगिहे णगरे मातंगकुलंसि द जुगलत्ताए पचायाहिति, तते णं तस्स दारगस्स अम्मापियरो णिवत्तबारसगस्स इमं एयारूवं गोण्णं ना
मधेनं करिस्संति, तं होऊणं दारगं सगडे नामेणं होऊ णं दारिया सुदरिसणानामेणं, तते णं से सगडे दारए उम्मुक्कबालभावे जोव्वण [गमणुपत्ते.] भविस्सइ, तए णं सा सुदरिसणावि दारिया उम्मुक्कबालभावा (विण्णय) जोव्वणगमणुप्पत्ता स्वेण य जोव्वणेण य लावणेण य उकिट्ठा उकिट्ठसरीरा यावि भविस्सइ, तए णं से सगडे दारए सुदरिसणाए स्वेण य जोवणेण य लावणेण य मुछिए सुदरिसणाए सद्धिं उरा. लाई भोगभोगाई भुंजमाणे विहरिस्सति, तते णं से सगडे दारए अन्नया कयाई सयमेव कूडगाहित्तं उवसंपजिसाणं विहरिस्सति, तते णं से सगडे दारए कूडगाहे भविस्सइ अहम्मिए जाव दुप्पडियाणंदे एय
SHESHWASNA
१ 'अओमयं' ति अयोमयीं 'तत्वं' वप्तां, कथम् ? इत्याह 'समजोइभूयंति समा-तुल्या ज्योतिषा-वहिना भूता या सा तथा वाम् । 'अवयासाविए'त्ति अवयासितः-आलिङ्गितः। २ 'जोवण भविस्सइ'त्ति 'जोव्वणगमणुपत्ते अलं भोगसमत्थे यावि भविस्सति' इत्येवं द्रष्टव्यम् । ३ 'त सति 'तए णं सा' इत्येवं दृश्यम् । 'विन्नय'त्ति एतदेवं दृश्य-विण्णयपरिणयमेत्ता'।
Jan Education International
For Personal & Private Use Only
Page #70
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
कम्मे० सुबहुं पावकम्मं समजिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए रइयत्ताए उववन्ने, संसारो तहेव जाव पुढवीए, सेणं ततो अणंतरं उव्वहित्ता वाणारसीए नयरीए मच्छत्ताए उववजिहिति, से णं तत्थ णं मच्छबंधिएहिं वहिए तत्थेव वाणारसीए नयरीए सेहिकुलंसि पुत्तत्ताए पच्चायाहिति बोहिं बुज्झे० पव्व० सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निक्खेवो दुहविवागाणं चोत्थस्स अज्झयणस्स अयमढे पन्नत्ते ॥ (सू०२३) चोत्थं अज्झयणं सम्मत्तं ॥४॥
४ शकटा. भवान्त
राणि | सू०२०
AAAAASAASAASAASAS
RAMA
१ 'निक्लेवो'त्ति एवं खलु जंबू! समणेणं भगवया महावीरेणं चउत्थस्स अज्झयणस्स अयमढे पन्नत्ते' इत्येवंरूपं निगमनं वा-13॥६७ ॥ च्यमिति । शेषमुपयुज्य प्रथमाध्ययनानुसारेण व्याख्येयमिति चतुर्थाध्ययनविवरणम् ॥ ४ ॥
dain Education International
For Personal & Private Use Only
Page #71
--------------------------------------------------------------------------
________________
अथ बृहस्पतिदत्ताख्यं पञ्चममध्ययनम् ।
CUSSAGESAACARAMA
- अथ पञ्चमे किञ्चिल्लिख्यते
जइ णं भंते! पंचमस्स अज्झयणस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं कोसंबीनाम नयरी होत्था रिद्धत्थिमिय० बाहिं चंदोतरणे उज्जाणे सेयभद्दे जक्खे, तत्थ णं कोसंबीए नयरीए सयाणीए ना गया होत्था महता मियावती देवी, तस्स णं सयाणीयस्स पुत्ते मियादेवीए अत्तए उदायणे णामं कमारे होत्था अहीण. जुवराया, तस्स णं उदायणस्स कुमारस्स पउमावतीनामं देवी होत्था, तस्स णं सयाणीयस्स सोमदत्ते नाम पुरोहिए होत्था रिउवेय०, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नाम भारिया होत्था, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए वहस्सतिदत्ते नामं दारए होत्था अहीण, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गमोगाढे तहेव पासइ हत्थी आसे पुरिसमज्झे पुरिसं चिंता तहेव पुच्छति पुव्वभवं भगवं! वागरेति, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सव्वतोभद्दे नाम नयरे होत्था रिद्धत्थिमियसमिद्धे, तत्थणं सव्वतोभद्दे नगरेजियसत्तू नामं राया, तस्स णं जियसत्तुस्स रन्नो महेसरदत्ते नामं पुरो
FACANA
For Personal & Private Use Only
Page #72
--------------------------------------------------------------------------
________________
विपाके हिए होत्था रिउब्वेय ४ जाव अथव्वणकुसले आवि होत्या, तते णं से महेसरदत्ते पुरोहिए जियसत्तुस्स रन्नो ४५ बृहस्पश्रुत०१
रजबलविवद्धणअट्ठआए कल्लाकल्लिं एगमेगं माहणदारयं एगमेगं खत्तियदारयं एगमेगं वइस्सदारयं एग- ति.महेश्व
मेगं सुद्ददारगं गिण्हावेति रतेसिं जीवंतगाणं चेव हियउंडए गिण्हावेति जियसत्तुस्स रन्नो संतिहोमं करेति, रभवः ॥६८॥ तए णं से महेसरदत्ते पुरोहिए अहमीचोद्दसीसु दुवे माहण १ खत्तिय २ बेस ३ मुद्दे४ चोण्हं मासाणं च
सू० २१ दूत्तारि २ छपहं मासाणं अह २ संवच्छरस्स सोलस २ जाहे जाहेऽविय णं जियसतू राया परबलेणं अभिजुंजइ
साहे ताहेविय णं से महेसरदत्ते पुरोहिए अट्ठसयं माहणदारगाणं अट्ठसयं खसियदारगाणं अढसयं सुद्ददारगाणं अट्ठसयं वेसदारगाणं पुरिसे गिण्हावेति गिण्हावेत्ता तेसिं जीवंताणं चेव हियडीओ गिहाबेति २ जियसत्तुस्स रणो संतिहोमं करेति, तते णं से परबले खिप्पामेव विद्धसिजइ वा पडिसेहिलइ वा (सू०२४)सते णं से महेसरदत्ते पुरोहिए एयकम्मे सुबहुं पावकम्मं समजिणिसा तीसं वाससयं परमाउयं पालइत्ता कालमासे कालं किचा पंचमाए पुढवीए उक्कोसेणं सत्तरससागरोवमडिएएनरगे उवयन्ने, सेणं सतो अण्णंतरं उन्वद्वित्ता इद्देव कोसंबीए नयरीए सोमदत्तस्स पुरोहियस्स वसुदत्ताए पुत्तत्ताए उववन्ने, तते णं तस्स है
Restartettent
CASSAGACर स्कार
१ 'रिउब्वेय'त्ति एतेनेदं दृश्य-रिउब्वेयजजुब्वेयसामवेयअथव्वणवेयकुसले ति दृश्यं व्यक्तं च । २ 'हिययउंडीओ'त्ति हृदयमांसपिण्डान् ।
dain Education International
For Personal & Private Use Only
Page #73
--------------------------------------------------------------------------
________________
C*XXUPIGA CALIPASCHICA
दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इमं एयारूवं नामधेनं करेंति, जम्हा णं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए तम्हा णं होउ अम्हं दारए वहस्सइदत्ते नामेणं, तते णं से वहस्सतिदत्ते दारए पंचधातिपरिग्गहिए जाव परिवहइ, तते णं से वहस्सति० उम्मुक्कबालभावे जुब्वण विण्णय होत्था से णं उदायणस्स कुमारस्स पियबालवयस्सए यावि होत्था सहजायए सहवड्डीयए सह-II |पंसुकीलियए, तते पां से सयाणीए राया अन्नया कयाइं कालधम्भुणा संजुत्ते, तते णं से उदायणकुमारे बहु
राईसर जाव सत्यवाहप्पभिहहिं सद्धिं संपरिखुडे रोयमाणे कंदमाणे विलवमाणे सयाणीयस्स रन्नो महया त इड्डीसक्कारसमुदएणं नीहरणं करेति, बहूई लोइयाई मयकिच्चाई करेति, तते णं ते बहवे राईसर जाव सत्य-14 प्रवाह उदायणं कुमारं महया रायाभिसेएणं अभिसिंचा, तते णं से उदायणे कुमारे राया जाते महया०,
तते णं से वहस्सलिदत्ते दारए उदायणस्स रन्नो पुरोहियकम्मं करेमाणे सव्वट्ठाणेसु सव्वभूमियासु अंतेउदारे य दिनवियारे जाए यावि होत्या, तते णं से वहस्सतीदत्ते पुरोहिए उदायणस्स रपणो अंडरंसि वेलासु
य अवेलासु य काले य अकाले य राओ य वियाले य पविसमाणे अन्नया कयाई पउमावईए देवीए सद्धिं
१ 'वेलासु'त्ति अवसरेषु-भोजनशयनादिकालेष्वित्यर्थः 'अवेलासुचि अनवसरेषु 'काले' तृतीयप्रथमप्रहरादौ 'अकाले च' मध्याह्नादौ, अकालं विशेषेणाह-राओ'त्ति रात्रौ 'वियाले'त्ति सन्ध्यायां 'संपलग्गो'त्ति आसक्तः ॥ पञ्चमाध्ययनं बृहस्पतिदत्तस्येति ॥५॥81
For Personal & Private Use Only
Page #74
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
AASHASANCHAR
संपलग्गे यावि होत्था पउमावईए देवीए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरइ, इमं च णं उदायणे
५ बृहस्प. राया पहाए जाब विभूसिए जेणेव पउमावई देवी तेणेव उवागच्छइ, वहस्सतिदत्तं पुरोहियं पउमावतीदेवीए
| परस्त्रीतोसद्धिं उरालाई भोगभोगाई भुंजमाणं पासति आसुरुत्ते तिवलिं भिउडि साहडवहस्सतिदत्तं पुरोहियं पु
नाशः रिसेहिं गिण्हावेति जाव एएणं विहाणेणं वज्झं आणाविए, एवं खलु गोयमा! वहस्सतिदत्ते पुरोहिए
सू०२२ पुरापोराणाणं जाव विहरइ । वहस्सतिदत्ते णं भंते! दारए इओ कालगए समाणे कहिं गच्छिहिति कहिंद उववजिहिति?, गोयमा! वहस्सतिदत्ते णं दारए पुरोहिए चोसहि वासाइं परमाउयं पालइत्ता अजेव तिभागावसेसे दिवसे सूलीयभिन्ने कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए संसारो तहेव पुढवी, ततो हथिणाउरे नगरे मिगत्ताए पञ्चायाइस्सति, से णं तत्थ वाउरितेहिं वहिए समाणे तत्थेव हत्थिणाउरे नगरे सेढिकुलंसि पुत्तत्ताए०, बोहिं. सोहम्मे कप्पे विमाणे० महाविदेहे वासे सिज्झिहिति निक्खेवो । (सू०२५)॥ पंचमं अज्झयणं सम्मत्तं ॥५॥
MANESACRECACANCEX
॥६९॥
For Personal & Private Use Only
Page #75
--------------------------------------------------------------------------
________________
॥ अथ नन्दिवर्धनाख्यं षष्ठमध्ययनम् ॥
अथ षष्ठे किञ्चिल्लिख्यते
जह णं भंते! छहस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं महुरा नाम नयरी, भंडीरे उजाणे सुदंसणे जक्खे सिरीदामे राया बंधुसिरी भारिया पुत्ते शंदिवद्धणे कुमारे अहीणे जुवराया, तस्स है। सिरीदामस्स सुबन्धु नाम अमच्चे होत्था सामदंड०, तस्स णं सुबन्धुस्स अमच्चस्स बहुमित्तपुत्ते नाम दारए होत्था अहीण, तस्स णं सिरिदामस्स रण्णो चित्ते नाम अलंकारिए होत्था, सिरिदामस्स रन्नो चित्त बहुविहं अलंकारियकम्मं करेमाणे सव्वट्ठाणेसु य सव्वभूमियासु य अंतेउरे य दिनवियारे यावि होत्था, तेणं कालेणं तेणं समएणं सामी समोसढे परिसा निग्गया रायावि निग्गओ जाव परिसा पडिगया, तेणं कालेणं तेणं समएणं समणस्स जेट्टे जाव रायमग्गं ओगाढे तहेव हत्थी आसे पुरिसे, तेसिं च णं पुरिसाणं
१'चित्तं बहुविहति आश्चर्यभूतं बहुप्रकारं चेत्यर्थः 'अलंकारियकम्मति क्षुरकर्म 'सव्वट्ठाणेसु'त्ति शय्यास्थानभोजनस्थानमत्रस्थानादिषु आयस्थानेषु वा शुल्कादिषु 'सव्वभूमियासु'त्ति प्रासादभूमिकासु सप्तमभूमिकावसानासु पदेषु वा-अमात्यादिषु । है.२ 'दिनवियारे'त्ति राज्ञाऽनुज्ञातसंचरणः अनुज्ञातविचारणो वा ।
SCSSSSSSSSSAGACASSA
Jan Education International
For Personal & Private Use Only
Page #76
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
॥७
॥
मझगयं एगं पुरिसं पासति जाव नरनारिसंपरिखुडं, तते णं तं पुरिसं रायपुरिसा चच्चरंसि तत्तंसि अयोम- नन्दिवर्धयसि समजोईभूयसिहासणंसि निविसावेंति, तयाणंतरं च णं पुरिसाणं मज्झगयं बहुविहं अयकलसेहिं त- ना. कुमात्तेहिं समजोहभूएहिं अप्पेगइया तंबभरिएहिं अप्पेगइया तउयभरिएहिं अप्पेग० सीसगभरिएहिं अप्पेगरलोभः कलकलभरिएहिं अप्पेग खारतेल्लभरिएहिं महयाररायाभिसेएणं अभिसिंचिते, तयाणंतरंच णं तत्तं अयो
सू० २३ मयं समजोइभूयं अयोमयसंडासएणं गहाय हारं पिणद्धति तयाणंतरं च णं अडहारं जाव पद मउडं चिंता ★ तहेव जाव वागरेति, एवं खलु गोयमा! तेणे कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सीहपुरे नाम
। १'कलकलभरिएहिंति कलकलायत इति कलकलं-चूर्णादिमिश्रजलं तद्भुतैः, तप्तं अयोमयमित्यादि विशेषणम् । २ 'हारदा पिणद्धति'त्ति परिधापयन्ति, किं कृत्वा ? इत्याह-अयोमयं संदंशकं गृहीत्वेति, तत्र हारः अष्टादशसरिकः। ३ 'अड्डहार'ति नवसरिकः,
यावत्करणात् 'तिसरियं पिमद्धति पालंबं पिणद्धति कडिसुत्तयं पिणद्धति' इत्यादि, त्रिसरिकं प्रतीतं प्रालम्बो-झुम्बनकं कटीसूत्रं व्यक्त दिपट्ट'ति ललाटाभरणं मुकुट-शैखस्कः 'चिंता तहेव'त्ति तं पुरुषं दृष्ट्वा गौतमस्य विकल्पस्तथैवाभूत् यथा हि प्रथमेऽध्ययने, तथाहि
| 'न मे दिहा नरया वा नेरइया वा, अयं पुण पुरिसे निरयपडिरूवियं वेयणं वेएइत्ति, यावत्करणादेवं दृश्यम्-'अहापजत्तं भत्तपाणं पडिगाहेति २ जेणेव समणं भगवं तेणेव उवागच्छई' इत्यादि वाच्यं 'वागरेति'त्ति कोऽसौ 'जन्मान्तरे आसीदित्येवं गौतमः पृच्छति ॥७०॥ भगवांस्तु व्याकरोति-कथयति ।
For Personal & Private Use Only
Page #77
--------------------------------------------------------------------------
________________
नगरे होत्था रिद्ध०, तत्थ णं सीहपुरे नयरे सीहरहे नामं राया होत्था, तस्स णं सीहरहस्स रन्नो दुजोहणे नामे चारगपालए होत्था अहम्मिए जाव दुप्पडियाणंदे, तस्स णं दुजोहणस्स चारगपालगस्स इमेयारूवे चारगभंडे होत्था बहवे अयकुंडीओ अप्पेगइयाओ तंबभरियाओ अप्पेगइयाओ तउयभरियाओ अप्पेग० सीसगभरियाओ अप्पेग० कलकलभरियाओ अप्पेग खारतेल्लभरियाओ अगणिकायंसि अद्दहिया चिट्ठति, तस्स णं दुजोहण. चारग० बहवे उहियाओ आसमुत्तभरियाओ अप्पेग० हत्थिमुत्तभरिआओ अप्पेग. गोमुत्तभरियाओ अप्पेग० महिसमुत्तभरियाओ अप्पेग उमुत्तभरियाओ अप्पेग. अयमुत्तभरियाओ अप्पेग० एलमुत्तभरियाओ बहुपडिपुन्नाओ चिट्ठति। तस्स णं दुजोहण चारगपालगस्स. बहवे हत्थुडुयाण य पायंदुयाण य हडीण य नियलाण य संकलाण य पुंजा निगरा य सन्निक्खित्ता चिट्ठति, तस्स णं दुजोहण चारग० स्स बहवे वेणुलयाण य वेत्तलयाण य चिञ्चालयाण य छियाणं कसाण य वायरासीण य पुंजा गिरा
भारआओ अप्पेगा
पुन्नाओ चिट्ठतिमुत्तभरियाओ
| १'चारगपाले'त्ति गुप्तिपालकः । २ 'चारगभंडे'त्ति गुप्युपकरणम् । ३ 'हत्धुंडुयाण'त्ति अण्डूनि-काष्ठादिमयबन्धनविशेषाः, & एवं पादान्दुकान्यपि, 'हडीण यत्ति हडयः-खोटकाः 'पुंज'त्ति सशिखरो राशिः 'निगर'त्ति राशिमात्रम् । ४ 'वेणुलयाण यत्ति स्थूलवंशलतानां 'वेत्तलयाण यत्ति जलजवंशलतानां 'चिंच'त्ति चिञ्चालतानाम् अम्बिलिकाकम्बानां 'छियाण'त्ति श्लक्ष्णचर्मकशानां कसाण यत्ति चर्मयष्टिकानां 'वायरासीणं'ति वल्करश्मयो बटादित्वगमयसिंदुराणि ताडनप्रयोजनानि तेषां पुजास्तिष्ठन्तीति योगः ।
न
अनु.१४
dain Education International
For Personal & Private Use Only
Page #78
--------------------------------------------------------------------------
________________
विपाके श्रुत० १
॥ ७१ ॥
चिति, तस्स णं दुज्जोहण० चारग॰स्स बहवे सिलाण य लउडाण य मोग्गराण य कनगराण य पुंजा णिगरा चिति, तस्स णं (तए णं से) दुज्जोहण० चारग。स्स बहवे तंताण य वरताण य वागरजाण य वालयसुतरज्जूण य पुंजा निगरा त चिट्ठेति, तस्स णं दुज्जोहण० चारग० स्स बहवे असिपत्ताण य करपत्ताण य खुर पत्ताण य कलंबचीरपत्ताण य पुंजा णिगरा चिति, तस्स णं दुज्जोहण० चारग०स्स बहवे लोहखीलाण य | कैडगसक्कराण य चम्मपट्टाण य अल्लपल्लाण य पुंजा निगरा चिति, तस्स णं दुज्जोहण० चारग०स्स बहवे सूतीण य डंभणाण य कोहिल्लाण य पुंजा निगरा चिद्वंति, तस्स णं दुज्जोहण० चारगस्स बहवे संस्था ( पच्छा )ण य पिप्पलाण य कुहाडाण य नहच्छेयणाण य दग्भतिणाण य पुंजा निगरा चिट्ठति, तते णं से दुज्जोहणे
१ 'सिलाण यति दृषदां 'लउलाण य'त्ति लगुडानां 'मुग्गराण य'त्ति व्यक्तं 'कनंगराण य'ति काय - पानीयाय नङ्गराः - बोधिस्थनिश्चलीकरणपाषाणास्ते कनङ्गराः कानंगरा वा- ईषन्नंगरा इत्यर्थः । 'तए णं से'त्ति एतस्य स्थाने 'तस्स णं'ति मन्यामहे एतस्यैव सङ्गतत्वात् पुस्तकान्तरे दर्शनाच्चेति । २ 'असिपत्ताण य'त्ति असीनां 'करपत्ताण य'त्ति क्रकचानां 'खुरपत्ताण य'त्ति क्षुराणां 'कलंबचीरपत्ताण य'त्ति कडु (ल)म्बचीरः - शस्त्रविशेषः । ३ 'कडि ( कडग ) सक्कराण य' वंशशलाकानां 'चम्मपट्टाण यत्ति वर्द्धाणाम् 'अल्लपल्लाण य'त्ति अलीनां - वृश्चिकपुच्छाकृतीनां 'डंभणाण य'त्ति यैरग्निप्रतापितैर्लोहशलाकादिभिः परशरीरेऽङ्क उत्पाद्यते तानि दम्भकानि 'कोहिल्लाणं 'ति ह्रस्वमुद्गरविशेषाणां । ४ ' पच्छाण य'त्ति प्रच्छनकानां 'पिप्पलाण य'त्ति ह्रस्वक्षुराणां कुठारा नखछेदनकानि दर्भाच प्रतीताः ।
For Personal & Private Use Only
६ नन्दिवधना. कु
मारलोभः सृ० २६
1162 11
Page #79
--------------------------------------------------------------------------
________________
AAAAAA
चारगपाले सीहरथस्स रन्नो बहवे चोरे य पारदारिए य गंठिभेदे य रायावकारी य अणधारए य बालघातए |य विसंभघाते य जुतिकरे य खंडपट्टे य पुरिसेहिं गिण्हावेति २सा उत्ताणए पाडिति लोहदंडेणं मुहं विहाडेइ अप्पेगतिए तत्ततंब पजेति अप्पेगतिया तयं पजेति अप्पेगतिए सीसगं प० अप्पेग कल.२ अप्पे० खारतेल्लं अप्पेगइयाणं तेणं चेव अभिसेयगं करेति, अप्पे० उत्ताणए पाडेति आसमु० पजेति अप्पे० हत्थिमुत्तं पजेति जाव एलमुत्तं पजेति, अप्पेगतिए हेट्ठामुहे पाडेति, छडछडस्स वम्मावेति, अप्पेग० तेणं| चेव उवीलं दलयति अप्पे० हत्थुडुयाई बंधावेति अप्पे० पायंदुडियं बंधावेति अप्पे० हडिबंधणं करेति अम्पेनियडबंधणं करेति अप्पे० संकोडियमोडिययं करेति अप्पेग० संकलबंधणं करेति अप्पेग हत्थछिनए करेति जाव सत्थोवाडियं करेति अप्पेग वेगुलयाहि य जाव वायरासीहि य हणावेति अप्पेग० उत्ता
AAAAAAAA
१'अणहारए यत्ति ऋणधारकान् 'संडपट्टे यत्ति धूर्तान् । २ 'अप्पेगइय'त्ति अप्येककान् कांश्चिदपीत्यर्थः 'पजेति'त्ति पाययति 'अप्पेगइयाणं तेणं चेव ओवीलं दलयति' तेनैव अवपीडं-शेखरं मस्तके तस्यारोपणात् उपपीडां वा-वेदना दलयति-क18/रोति 'संकोडियमोडिए'त्ति सङ्कोटिताश्च-सङ्कोचिताङ्गा मोटिताश्च-चलिताङ्गाः इति द्वन्द्वोऽतस्तान 'अप्पेगइए हत्थच्छिन्नए करेति'3
इत्यत्र यावत्करणादिदं दृश्यं-'पायच्छिन्नए एवं नक्कउद्वजिन्भसीसछिन्नए' इत्यादि, 'सत्थोवाडियए'त्ति शस्त्रावपाटितान्-खड्गादिना विदारितान् 'अप्पेगइया वेणुलयाहिं' इत्यत्र यावत्करणात् 'वेत्तलयाहि य चिंचलयाहि' इत्यादि दृश्यम् ,
dan Education International
For Personal & Private Use Only
Page #80
--------------------------------------------------------------------------
________________
विपाके
श्रुत०१
६नन्दिव. धना. कुमारलोभसू० २६
॥७२॥
AAAAAAAAC
णए कारवेति उरे सिलं दलावेति तओ लउलं छुभावेइ २ पुरिसेहिं उकंपावेति अप्पेग तंतीहि य जाव सुत्तरज्जूहि य हत्थेसु पाएसु य बंधावेति अगडंसि ओचूलयालगं पजेति अप्पेग असिपत्तेहि य जाव कलंबचीरपत्ते हि य पच्छाति खारतेल्लेणं अभिगावेति अप्पे० निलाडेसु य अवदूसु य कोप्परेसु य जाणुसु य खलुएसु अ लोहकीलए य कडसक्कराओ य दवावेति अलए भंजाति अप्पेग० सुतीओ य दंभणाणि य हत्थंगुलियासु य पायंगुलियासु य कोहिल्लएहिं आउडावेति २ भूमि कंड्यावेति अप्पेग सत्थेहि य जाव नहच्छेदणेहि य अंगं पच्छावेइ दब्भेहि य कुसेहि य उल्लवद्धेहि य वेढावेति आयवंसि दलयति सुक्के समाणे चडचडस्स उप्पाडेंति । तते णं से दुजोहणे चारगपालए एयकम्मे सुबहुं पावकम्मं समजिणित्ता एगतीसं
. १ 'उरे सिलं दलावे' इत्यादि, उरसि पाषाणं दापयति तदुपरि लगुडं दापयति ततस्तं पुरुषाभ्यां लगुडोभयप्रान्तनिविष्टाभ्यां लगुडमुत्कम्पयति-अतीव चलयति यथाऽपराधिनोऽस्थीनि दल्यन्त इति भावः । 'तंतीहि य' इत्यत्र यावत्करणादिदं दृश्य-'वरत्ताहि य वागरजूहि' इत्यादि, 'अगडंसित्ति कूपे 'उचूलयालगति अधःशिरस उपरि पादस्य कूपजले बोलणाकर्षणं 'पजेइ'त्ति पाययति खादयतीत्यादिलौकिकीभाषा कारयतीति तु भावार्थः, “अवसु यत्ति कृकाटिकासु खलुएसुत्ति पादमणिबन्धेषु 'अलिए भंजावेइ'त्ति वृश्चिककण्टकान् शरीरे प्रवेशयतीत्यर्थः 'सूईओ'त्ति सूचीः 'डंभणाणि यत्ति सूचीप्रायाणि डम्भकानि हस्ताङ्गल्यादिषु 'कोहिल्लएहिंति मुद्गरकैः ‘आओडावेईत्ति आखोटयति प्रवेशयतीत्यर्थः 'भूमि कंडुयावेइ'त्ति अङ्गुलीप्रवेशितसूचीकैः हस्तैः भूमि कण्डूयते, महादुःखमुत्पद्यते इतिकृत्वा भूमिकण्डूयनं कारयतीति । 'दन्भेहि यत्ति दर्भाः-समूलाः 'कुसेहि यत्ति कुशाः-निर्मूलाः ।
॥७२॥
For Personal & Private Use Only
Page #81
--------------------------------------------------------------------------
________________
ECORRIGANGACASSACACANCARNA
वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमठिती-1 एसु णेरइत्ताए उववन्ने (सू. २६) से णं ततो अणंतरं उव्वहित्ता इहेव महुराए णगरीए सिरीदामस्स रण्णो बंधुसिरीए देवीए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं बंधुसिरी णवण्हं मासाणं बहुपडिपुन्नाणं जाव दारगं पयाया, तते णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहे इमं एयाणुरूवं नामधेज करेंति होऊ णं अम्हं दारगाणं नंदिसेणे नामेणं, तते णं से नंदिसेणे कुमारे पंचधातीपरिखुडे जाव परिवुडइ, तते णं से नंदिसेणे कुमारे उम्मुक्कबालभावे जाव विहरति जोव्व० जुवराया जाते यावि होत्था, तते णं से गंदिसेणे कुमारे रज्जे य जाव अंतेउरे य मुच्छिते इच्छति सिरिदामं रायं जीवियातो ववरोवित्तए सयमेव रजसिरिं कारेमाणे पालेमाणे विहरित्तए, तते णं से णंदिसेणे कुमारे सिरीदामस्स रन्नो बहूणि अंतराणि य छिदाणि य विवराणि य पडिजागरमाणे विहरति, तते णं से नंदिसेणे कुमारे सिरीदामस्स रन्नो अंतरं अलभमाणे अ
नया कयाई चित्तं अलंकारियं सद्दावेति २ एवं क्यासी-तुम्हे णं देवाणुप्पिया! सिरीदामस्स रनो सव्व8 हाणेसु य सव्वभूमीसु य अंतेउरे दिण्णवियारे सिरीदामस्स रन्नो अभिक्खणं २ अलंकारियं कम्मं करेमाणे विहरसि, तण्णं तुम्हं देवाणुप्पिया! सिरीदामस्स रन्नो अलंकारियं कम्मं करेमाणे गीवाए खुरं निवेसेहि तो णं अहं तुम्हें अद्धरज्जयं करेस्सामि तुम्हं अम्हेहिं सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरिस्ससि, १ 'कुमारे'त्ति कुमारः। २ 'अंतराणि यत्ति अवसरान् 'छिड्डाणि यत्ति अल्पपरिवारत्वानि, 'विरहाणि यत्ति विजनत्वानि ।
Jan Education Internal
For Personal & Private Use Only
Page #82
--------------------------------------------------------------------------
________________
सू०२७
विपाके
तते णं से चित्ते अलंकारिए नंदिसेणस्स कुमारस्स वयणं एयमद्वं पडिसुणेति, तए णं तस्स चित्तस्स अलं- ६ नन्दिषेश्रुत०१
४ कारियस्स इमेयारूवे जाव समुप्पजित्था-जइ णं मम सिरीदामे राया एयमई आगमेति सतेणे मममण-18 णा. पुरतो है। जति केणति असुभेणं कुमरणर्ण मारिस्सतित्तिकह भीए जेणेव सिरीदामे राया तेणेव उवागच्छति सिरी- भवाः
दामं रायं रहस्सियगं करयल० एवं वयासी-एवं खतु सामी! दिसणे कुमारे रजेय जाव मुच्छिते इच्छति 8 तुम्भे जीवियातो ववरोवित्ता सयमेव रजसिरिं कारेमाणे पालेमाणे विहरित्तए, तते से सिरिदामे राया चित्तस्स अलं० अंतिए एयमढे सोचा निसम्म आसुरुत्ते जाव साहव णंदिसेणं कुमारं पुरिसेहिं सद्धिं गिण्हा-दा वेति, एएणं विहाणेणं बज्झं आणवेति, तं एवं खलु गोयमा! दिसणे पुत्ते जाव विहरति, मन्दिसेणे कुमारे | PI इभी चुए कालमासे कालं किच्चा कहिं गच्छिहिइ कहिं उववजिहिइ, गोयमा ! णंदिसेणे कुमारे सहि वा-६॥
साई परमाउयं पालइत्ता कालमासे कालं किचा इमीसे रयणप्पभाए पुढवीए संसारो तहेव लतो हस्थिणाका उरे गरे मच्छत्ताए उववजिहिति, से णं तत्थ मच्छीएहि वधिए समाणे तत्व सैट्टिकुले बोहिं सोहम्मे
कप्पे महाविदेहे वासे सिज्झिहिति बुझिहिति मुचिहिति परिनिव्यिहिति सव्वदुक्खाणमंत करेहिति, एवं खलु जंबू। निक्खेवो छट्ठस्स अज्झयणस्स अयमढे पन्नत्तेसिबेमि (सू०२७) छहमन्झयणे सम्मत ॥६॥
१'एवं खलु जंबू!' इत्यादि 'निक्षेपो' निगमनम् षष्टाध्ययनस्य यावत् 'अयमः'त्यादि 'बेमित्ति ब्रवीभ्यह भगवतः समीपे ॥७३॥ अM व्यतिकर विदित्वेत्यर्थः ॥ षष्ठाध्ययनविवरणं, नन्दिवर्द्धनस्याधिकारो हि समाप्तः॥३॥ । . .
SARAKHAND
For Personal & Private Use Only
Page #83
--------------------------------------------------------------------------
________________
अथ सप्तममुम्बरदत्ताख्यमध्ययनम् ।
6
अथ सप्तमे किञ्चिख्यिते
जति णं भंते । उक्खेवो सत्तमस्स एवं खलु जंबू । तेणं कालेां तेणं समएणं पाडलसंडे णगरे वणसंडे बाम उज्जाणे उंबरदत्तो जक्खो, तत्थ णं पाडलसंडे णगरे सिद्धत्थे राया तत्थ णं पाडलसंडे णगरे सागरदत्ते सत्थवाहे होत्था अड्डे० गंगदत्ता भारिया, तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए बरदत्ते नामं दारए होत्था अहीण० जाव पंचिंदियसरीरे, तेणं कालेणं तेणं स० समोसरणं जाव परिसा पङिगया, तेणं कालेणं तेणं सम० भगवं गोयमे तहेव जेणेव पाडलसंडे पागरे तेणेव जबागच्छति पाबलसंड नगरं पुरथिमिल्लेणं दुवारेणं अणुप्पविसति तत्थ णं पासति एवं पुरिसं केच्छुलं कोढियं दोडयरियं भगंदरियं अरिसिलं कासिलं सासिलं सोगिलं सुयमुहसुयहत्थं सुयपायं सुयहत्थंगुलियं सडियपायंगुलियं सडियक
१ 'जइ णं भंते!" इत्यादिरुत्क्षेपः सप्तमस्याध्ययनस्य वाच्य इति । २ 'कच्छुल' ति कण्डूमन्तं 'दोष, यरियं ति जलदरिकं 'भदलियं 'ति भगन्दरवन्तं 'सोगिल' न्ति शोफवन्तं एतदेव सविशेषमाह - 'सुयमुहसुयहत्थे 'ति शूनमुखशूनहतं ।
For Personal & Private Use Only
Page #84
--------------------------------------------------------------------------
________________
विपाके श्रुत० १
45
ननासियं रसीयाए वा पूईएण य थिविथिवितवणमुहकिमिउत्तयंतपगलंतपूयरुहिरं लालापगलंतकन्ननासं अ-15७ उम्बरभिक्खणं २ पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई विसराई कुवमाणं मच्छि- दत्ता-धन्वयाचडगरपहकरेणं अण्णिजमाणमग्गं फुहडाहडसीसं दंडिखंडवसणं खंडमल्लगखंडघडहत्थगयं गेहे देह-IN
न्तरीभवः बलियाए वित्तिं कप्पेमाणं पासति, तदा भगवं गोयम उच्चनीय जाव अडति अहापज्जतं गिण्हति
सू० २८ पाड पडिनिक्खमति जेणेव समणे भगवं० भत्तपाणं आलोएति भत्तपाणं पडिदंसेति समणेणं अन्भणु
॥७४॥
SSASSAUSAMSUSA
१'थिविथिविंत'त्ति अनुकरणशब्दोऽयं 'वणमुहकिमिउत्तयंतपगलंतपूयरुहिरंति व्रणमुखानि कृमिभिरुत्तुद्यमानानि-ऊर्द्धव्यथ्यमानानि प्रगलत्पूयरुधिराणि च यस्य स तथा तम् । २ 'लालापगलंतकन्ननासंति लालाभिः-छेदतन्तुभिः प्रगलन्तौ करें नासा च यस्य स तथा तम्, 'अभिक्खणं'ति पुनः पुनः 'कट्ठाईति केशहेतुकानि 'कलुणाई'ति करुणोत्पादकानि 'वीसराई'ति | विरूपध्वनीनीति गम्यते, 'कृयमाण'ति कूजन्तम्-अव्यक्तं भणन्तं, शेषं सर्व प्रथमाध्ययनवत् नवरं 'देहंबलियाए' देहबलिमित्यस्याभिधानं प्राकृतशैल्या देहंबलिया तीए देहबलियाए 'पाड'त्ति पाइलिसंडाओ नगराओ 'पडिणि'त्ति पडिनिक्खमईत्ति दृश्य, S | 'जेणेव समणे भगवं महावीरे तेणामेव उवागच्छति २ गमणागमणाए पडिकमई' र्यापथिकी प्रतिक्रामतीत्यर्थः ‘भत्तपाणं आलोएइ २ भत्तपाणं पडिदंसेइ २ समणेणं भगवया अब्भणुनाएं' यावत्करणात् 'समाणे इत्यादि दृश्य,
en
dain Education International
For Personal & Private Use Only
Page #85
--------------------------------------------------------------------------
________________
नाए समाणे जाव बिलमिव पन्नगभूते ( अप्पाणेणं ) संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से भगवं गोयमे दोचंपि छट्ठक्खमणपारणगंसि पढमाए पोरसीए सज्झाए जाव पाडलिसंड नगरं दाहिपिल्लेणं दुवारेणं अणुष्पविसति तंचेव पुरिसं पासति कच्छुल्लं तहेव जाव संजमेणं तवसा विहरति, तते णं से गोयमे तच्च० छ० तहेव जाव पञ्चत्थिमिल्लेणं दुवारेणं अणुपविसमाणे तंचेव पुरिसं कच्छुल्लं पासति चोत्थछट्ट० उत्तरेणं० इमीसे अज्झत्थिए समुत्पन्ने अहो णं इमे पुरिसे पुरापोराणाणं जाव एवं वयासीएवं खलु अहं भंते! छट्ठस्स पारण० जाव रीयंते जेणेव पाडलसंडे नगरे तेणेव उवागच्छइ २ ता पाडलि० पुरच्छिमिल्लेणं दुवारेणं पविट्ठे, तत्थ णं एगं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं तं अहं दोचछट्ठपारणगंसि दाहिणिलेणं दुवारेणं तच्चछट्ठक्खमण० पच्चत्थिमेणं तहेव तं अहं चोत्थछट्ट० उत्तरदुवारेण अणुप्पविसामि तं चैव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणे विहरति चिंता मम पुव्वभवपुच्छा वागरेति । एवं खलु गोयमा । तेणं कालेणं तेणं सम० इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे नाम नगरे होत्था रिद्ध०, तत्थ णं विजयपुरे नगरे कणगरहे नामं राया हो०, तस्स णं कणगरहस्स रन्नो धन्नंतरी नामं विज्जे
१ 'बिलमिव पन्नगभूए अप्पाणेणं आहारमाहारेइ'त्ति आत्मना आहारयति, किंभूतः सन् ? इत्याह- ' पन्नगभूतः' नागकल्पो भगवान् आहारस्य रसोपलम्भार्थमचर्वणात् कथम्भूतमाहारम् ? - बिलमिव असंस्पर्शनात्, नागो हि बिलमसंस्पृशन् आत्मानं तत्र प्रवेशयति, एवं भगवानप्याहारम संस्पृशन् रसोपलम्भानपेक्षः सन्नाहारयतीति । २ ' दोपि त्तिद्विरपि द्वितीयां वाराम् ।
For Personal & Private Use Only
Page #86
--------------------------------------------------------------------------
________________
विपाके श्रुत० १
1104 11
हो, अटुंगाउव्वेयपाढए, तंजहा - कुमारभिर्च १ सालागे २ सल्लकहते ३ कायतिगिच्छा ४ जंगोले ५ भूयविज्जे ६ | रसायणे ७ वाजीकरणे ८ सिवहत्थे सुहहत्थे लहुहत्थे, तते णं से धन्नंतरी विज्जे विजयपुरे नगरे कणगरहस्स रन्नो
१ 'अ÷गाउब्वेयपाढए'त्ति आयुर्वेदो - वैद्यकशास्त्रं 'कुमारभिच्चं 'ति कुमाराणां - बालकानां भृतौ-पोषणे साधु कुमारभृत्यं, तद्धि शास्त्रं कुमारभरणस्य-क्षीरस्य दोषाणां संशोधनार्थं दुष्टस्तन्यनिमित्तानां व्याधीनामुपशमनार्थं चेति १ 'सलाग' त्ति शलाकायाः कर्म शालाक्यं तत्प्रतिपादकं तत्रमपि शालाक्यं तद्धि ऊर्द्धजन्तुगतानां रोगाणां श्रवणवदनादिसंश्रितानामुपशमनार्थमिति २ 'सल्लहत्ते' ति शल्यस्य हत्या हननमुद्धार इत्यर्थः शल्यहत्या तत्प्रतिपादकं शास्त्रं शल्यद्दत्यमिति ३ 'कायतिगिच्छि'ति कायस्थ - ज्वरादिरोगग्रस्त शरीरस्य चिकित्सा - रोगप्रतिक्रिया यत्राभिधीयते तत्कायचिकित्सैव तत्तत्रं हि मध्याङ्गसमाश्रितानां ज्वरातीसारादीनां शमनार्थमिति ४ 'जंगोले 'त्ति विषघातक्रियाऽभिधायकं जङ्गोलं- अगदं तत्तनं तद्धि सर्पकीटलूतादृष्टविनाशार्थं विविधविषसंयोगोपशमनार्थं चेति ५ 'भूयवेज्ज' त्ति भूतानां निग्रहार्था विद्या - शास्त्रं भूतविद्या, सा हि देवासुरगन्धर्व्वयक्षराक्षसाद्युपसृष्टचेतसां शान्तिकर्म्मबलिकरणादिभि - होपशमनार्था ६ ' रसायणे' त्ति रसः - अमृतरसस्तस्यायनं - प्राप्तिः रसायनं तद्विधयः - स्थापनमायुर्मेधाकरं रोगोपहरणसमर्थं च तदमिधायकं तत्रमपि रसायनम् ७ 'वाईकरणे'त्ति अवाजिनो वाजिनः करणं वाजीकरणं - शुक्रवर्द्धनेनाश्वस्येव करणमित्यर्थः तदभिधायकं शास्त्रम्, अल्पक्षीणविशुष्करेत सामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थं चेति ८ । 'सिवहत्थे'त्ति आरोग्यकरहस्तः 'सुहहत्थे 'ति शुभहस्तः- प्रशस्तकरः सुखहेतुहस्तो वा 'लहुहत्थे 'ति दक्षहस्तः ।
For Personal & Private Use Only
७ उम्बर
दत्ता. धन्वन्तरीभवः सू० २८
॥ ७५ ॥
Page #87
--------------------------------------------------------------------------
________________
GAR
LOCIRSCIEOSAROGRECORN
अंतेउरे य अन्नेसिं च बहूणराईसर जाव सत्थवाहाणं अन्नेसिं च बहुणं दुब्बलाण य १ गिलाणाण य२ वाहियाण य रोगियाण य अणाहाण य सणाहाण यसमणाण यमाहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगतियाणं मच्छमंसाइं उवदंसेति अप्पे० कच्छपमंसाई अप्पे० गाहामं अप्पे० मगरम० अ० सुंसुमारमं० अप्पे० अयमंसाइं एवं एलारोज्झसुयरमिगससयगोमंसमहिसमंसाइं अप्पे० तित्तरमंसाई अप्पे० वह कलाव० कपोत० कुक्कुड०मयूर० अन्नेसिंच बहूणं जलयरथलयरखहयरमादीणं मंसाई उवदंसेति अप्पणाविय णं से धन्नंतरीविजे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य अन्नेहि य बहूहिं जलयरथलयर-I
१ 'राईसर' इत्यत्र यावत्करणात् 'तलवरमाडंबियकोडुंबियसेट्ठी ति दृश्यं, 'दुब्बलाण यत्ति कृशानां हीनबलानां वा 'गिलाणाण य'त्ति क्षीणहर्षाणां शोकजनितपीडानामित्यर्थः 'वाहियाण यत्ति व्याधिः-चिरस्थायी कुष्ठादिरूपः स संजातो येषां ते व्याथिता | व्यथिता वा-उष्णादिभिरभिभूता अतस्तेषां 'रोगियाण'ति संजाताचिरस्थायिज्वरादिदोषाणां, केषामेवंविधानाम् ? इत्याह-'सणाहाण य'त्ति सखामिनाम् 'अणाहाण यत्ति निःस्वामिनां 'समणाण यत्ति गैरिकादीनां 'भिक्खगाण यत्ति तद्न्येषां 'करोडियाण यत्ति कापालिकानाम् ‘आउराणति चिकित्साया अविषयभूतानाम् 'अप्पेगइयाणं मच्छमंसाई उवइसति' इत्येतस्य वाक्यस्यानुसारेणारेतनानि वाक्यानि ऊह्यानि, मत्स्याः कच्छपा पाहाः मकराः सुंसुमाराः अजाः एलकाः रोज्झाः शूकराः मृगाः शशकाः गावः महिषाः तित्तिराः वर्तकाः लावकाः कपोताः कुर्कुटाः मयूराश्च प्रतीताः ।
OUR AREA SPAISAGOPAG
For Personal & Private Use Only
Page #88
--------------------------------------------------------------------------
________________
विपाके
७ उम्बर
श्रुत०१
दत्ता.धन्वन्तरीभवः सू० २८
॥७६॥
AGRECREGA
खहयरमंसेहि य सोल्लेहि य तलेहि य भिजेहिं सुरं च ६ आसाएमाणे विसाएमाणे विहरति । तते णं से धन्नंतरी विजे एयकम्मे सुबहुं पावं कम्मं समजिणित्ता बत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छडीए पुढवीए उक्कोसेणं बावीससागरोवमा० उववण्णे । तते णं गंगदत्ता भारिया जायणिं
दुया यावि होत्था जाया जाया दारगा विनिघायमावजंति, तते णं तीसे गंगदत्ताए सत्थवाहीए अन्नया ४कयाई पुब्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमा० अयं अन्भस्थिए. समुप्पन्ने-एवं खलु अहं
सागरदत्तेणं सत्थवाहेणं सद्धिं यहूई वासाइं उरालाई मणुस्सगाई भोगभोगाई भुंजमाणी विहरामि, णो चेव
णं अहं दारगं वा दारियं वा पयामि, तं धण्णाओ णं ताओ अम्मयाओ सपुन्नाओ कयत्थाओ कयलक्खदूणाओ सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासिं मन्ने नियगकुच्छिसंभूगाई थणदुद्धलुद्ध
गाई महुरसमुल्लावगाइं मम्मणं पयंपियाई थणमूलकक्खदेसभागं अतिसरमाणगाति मुद्धगाई पुणो य कोमलकमलोवमेहि य हत्थेहिं गिण्हेऊण उच्छंगं निवेसियाति दिति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभ
१ 'मन्ने'त्ति अहमेवं मन्ये 'नियगकुच्छिसंभूताईति निजापत्यानीत्यर्थः, स्तनदुग्धे लुब्धकानि यानि तानि तथा, मधुरसमुल्ला|पकानि-मन्मनप्रजल्पितानि स्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानीति, पुनश्च कोमलं यत्कमलं तेनोपमा ययोस्तौ तथा ताभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेशितानि ददति समुल्लापकान् सुमधुरान् शब्दतः पुनः पुनर्म जुलप्रभणितान्-म जुलानि-कोमलानि प्रभणितानि-भणनारम्भा येषु ते तथा तान् ,
R CASSA
॥ ७६॥
dain Education International
For Personal & Private Use Only
Page #89
--------------------------------------------------------------------------
________________
अनु. १५
णिते, अहं णं अधन्ना अपुन्ना अकयपुन्ना एत्तो एगमवि न पत्ता, तं सेयं खलु मम कल्ले जाव जलते सागरदत्तं सत्थवाहं आपुच्छित्ता सुबहुं पुष्कवत्थगंध मल्लालंकारं गहाय बहुमित्तणाइणियगसयणसंबंधिपरिजन महिलाहिं सद्धिं पाडलसंडाओ णगराओ पडिनिक्खमित्ता बहिया जेणेव उंबरदत्तस्स जक्खस्स जक्खायतणे तेणेव | उवागच्छइ उवागच्छित्ता तत्थ णं उंबरदत्तस्स जक्खस्स महारिहं पुष्फञ्चणं करेइत्ता जाणुपायवडियाए ओयावित्तए - जति णं अहं देवाणुप्पिया ! दारगं वा दारियं वा पयामि तो णं अहं तुन्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवहस्सामित्तिकहु ओवाइयं ओवाइणित्तए, एवं संपेहेइ २ ता कल्लं जाव जलते जेणेव सागरदन्ते सत्थवाहे तेणेव उवागच्छति २ त्ता सागरदत्तं सत्यवाहं एवं वयासी - एवं खलु अहं देवाणु
१ 'अपुन्न'त्ति अविद्यमानपुण्या यतः 'अकयपुन्न'त्ति अविहितपुण्या अथवा 'अपुन्न'त्ति अपूर्णमनोरथत्वात् 'एत्तो 'ति एतेषां बालकचेष्टितानाम् ' एगयरमवि' एकतरमपि - अन्यतरदपीति, 'कलं' इत्यत्र यावत्करणात् 'पाउप्पभायाए रयणीए फुडुप्पल कमलकोमलुम्मिलिए अहपंडुरे पभाए' इत्यादि दृश्यम् 'उट्टिए सहस्सरस्सिमि दिणयरे तेयसा जलते' इत्येतदन्तं, तत्र प्रादुः प्रभातायां - प्रकाशेन प्रभातायां फुलं विकसितं यदुत्पलं - पद्मं तस्य कमलस्य च - हरिणस्य कोमलं - अकठोरम् उन्मीलितं-दलानां नयनयोश्वोन्मेषो यत्र तत्तथा तत्र, शेषं व्यक्तम् । २ 'जायं च'त्ति यागं पूजां यात्रां वा 'दायं च' दानं 'भायं च' लाभस्यांशम् 'अक्खयणिहिं च'त्ति देवभाण्डागारम् 'अणुवहिस्सामि'त्ति वृद्धिं नेष्यामि, 'इतिकहु' एवं कृत्वा 'ओवाइयं'ति उपयाचितम् ।
For Personal & Private Use Only
%%%%%%%%%%
brary.org
Page #90
--------------------------------------------------------------------------
________________
॥ ७७ ॥
विपाके पिया ! तुम्भेहिं सद्धिं जाव न पत्ता, तं इच्छामि णं देवाणुप्पिया! तुन्भेहिं अग्भणुण्णाया जाव उवाइणिश्रुत० १ १ तए, तए णं से सागरदत्ते गंगदत्तं भारियं एवं वयासी-ममंपिणं देवाणु एस चेव मणोरहे, कहं णं * तुमं दारगं वा दारियं वा पयाएजसि ?, गंगदत्ताए भारियाए एयमहं अणुजाणति, तते णं सा गंगदत्ता भारिया सागरदत्तसत्थवाहेणं एयमहं अन्भणुन्नाया समाणी सुबहुं पुप्फ जाव महिलाहिं सद्धिं सयाओ गिहाओ पडिनिक्खमइ पडिनिक्खमइत्ता पाडलसंडं नगरं मज्झंमज्झेणं निग्गच्छति २ जेणेव पुक्खरिणी तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहुं पुप्फवत्थगंधमल्लालंकारं उवणेति २ पुक्खरिणीं ओगाहेति २ जलमज्जणं करेति २ जलकीडं करेमाणी व्हाया कयकोउयमंगलपायच्छित्ता उल्लगपडसाडिया पुक्खरिणीओ पचुत्तरति २तं पुष्क० गिण्हति २ जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति २ उंबरदत्तस्स जक्खस्स आलोए पणामं करेति २ लोमहत्थं परामुसति २ उंबरदत्तं जक्खं लोमहत्थेणं पमज्जति २ दगधाराए अभोक्खेति २ पहल० गायलट्ठी ओलूहेति २ सेयातिं वत्थाइं परिहेति महरिहं पुप्फारुहणं वत्थारुहणं मल्लारुहणं गंधारुहणं चुन्नारुहणं करेति २ धूवं डहति जाणुपायवडिया एवं वयति - जइ णं अहं देवाणु
१ 'उवाइणित्तए'त्ति उपयाचितुमिति, 'कयकोउय मंगल'त्ति कौतुकानि - मषीपुण्ड्रकादीनि मङ्गलानि - दध्यक्षतादीनि 'उल्लपडसाडिय'त्ति पट:- प्रावरणं साटको - निवसनं 'पम्हल'त्ति 'पम्हलसुकुमालगंधका साइयाए गायलट्ठी ओलूहइति द्रष्टव्यम् ' एवं वत्ति एवं वयासीत्यर्थः ।
For Personal & Private Use Only
७ उम्बरदत्ताध्य. उम्बरदत्त
प्रागुत्तर
भवाः
सू० २८
॥ ७७ ॥
Page #91
--------------------------------------------------------------------------
________________
SALAMAUSAMROCCASSAUR
पिया! दारगं वादारियं वा पयामि ते णं जाव उवातिणति २त्ता जामेव दिसि पाउन्भूया तामेव दिसं पडि-द गया। तते णं से धन्नंतरी विजे ताओ नरयाओ अणंतरं उव्वहित्ता इहेव जंबुद्दीवे २ पाडलसंडे नगरे गंगदत्ताए भारियाए कुञ्छिसि पुत्तत्ताए उववन्ने, तते णं तीसे गंगदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे दोहले पाउन्भूते-धन्नाओ णं ताओ जाव फले जाओ णं विउलं असणं पाणं खाइम साइमं उवक्खडाति २ बहहिं जाव परिवुडाओ तं विपुलं असणं पाणं खाइमं साइमं सुरं च ६ पुष्फ जाव गहाय पाडलसंडं नगरं मज्झंमज्झेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव पुक्खरिणी तेणेव उवागच्छति तेणेव उवागच्छित्ता पुक्खरणी ओगाहिंति पहाता जाव पायच्छित्ताओ तं विपुलं असणं पाणं खाइम साइमं बहहिं मित्तणाइ जाव सद्धिं आसादेंति दोहलं विणयंति, एवं संपेहेइ २ कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति २ सागरदत्तं सत्यवाहं एवं वयासी-धन्नाओ णं ताओ जाव विणेति तं इच्छामि णं जाव विणित्तए, तते णं से सागरदत्ते सत्थवाहे गंगदत्ताए भारियाए एयमढे अणुजाणति, तते णं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुन्नाया समाणी विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति तं विपुलं असणं पाणं खाइमं साइमं सुरं च ६ सुबहुं पुप्फ० परिगिण्हावेइ बहूहिं जाव पहाया कयबलिकम्मा जेणेव उंबरदत्तस्स जक्खाययणे जाव धृवं डहइ जेणेव पुक्खरणी तेणेव उवागच्छति, तते णं तातो मित्त जाव महिलाओ गंगदत्तं सत्थवाहं सव्वालंकारविभूसियं करेंति, तते णं सा गंगदत्ता भा
For Personal & Private Use Only
Page #92
--------------------------------------------------------------------------
________________
विपाके
श्रुत०१
॥७८॥
रिया ताहि मित्तनाईहिं अन्नाहिं बहूहिं णगरमहिलाहिं सद्धिं तं विपुलं असणं पाणं खाइमं साइमं सुरं च ६
७उम्बरदोहलं विणेति २ जामेव दिसिं पाउन्भूता तामेव दिसिं पडिगया, सा गंगदत्ता सत्थवाही पसत्थदोहला तं दत्ताध्य. गन्भं सुहंमुहेणं परिवहति, तते णं सा गंगदत्ता भारिया णवण्हं मासाणं बहुपडिपुन्नाणं जाव पयाया ठिइ०13
उम्बरदत्त. या जाव जम्हा णं इमे दारए उंबरदत्तस्स जक्खस्स उववातियलद्धते तं होऊ णं दारए उंबरदत्ते नामेणं,
प्रागुत्तरततते णं से उंबरदत्ते दारए पंचधातिपरिग्गहिए परिवड्डइ, तते णं से सागरदत्ते सत्थवाहे जहा विजयमित्ते
भवाः जाव कालमासे कालं किच्चा, गंगदत्तावि, उंबरदत्ते निच्छुढे जहा उज्झियते, तते णं तस्स उंबरदत्तस्स दार
सू०२८ यस्स अन्नया कयावि सरीरगंसि जमगसमगमेव सोलस रोगायंका पाउन्भूया, तंजहा-सासे खासे जाव कोढे, तते णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूए समाणे सडियहत्थं जाव विहरति, एवं
खलु गोयमा! उंबरदत्ते पुरा पोराणाणं जाव पचणुन्भवमाणे विहरति, तते णं से उंबरदत्ते दारए कालमासे 8 कालं किच्चा कहिं गच्छिहिति कहिं उववजिहिति?, गोयमा! उंबरदत्ते दारए बावत्तरि वासाइं परमाउयं
पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववन्ने संसारो तहेव जाव पुढवी, ततो हत्थिणाउरे गरे कुक्कुडत्ताए पञ्चायायाहिति गोद्विवहिए तहेव हथिणाउरे णगरे सेहिकुलंसि उववजिहिति बोहि सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निक्खेवो॥(सू०२८) संत्तमं अज्झयणं सम्मत्तं ॥७॥
॥ ७८॥ १ सप्तमाध्ययनस्य विवरणं बरदत्ताख्यस्य ॥ ७॥
CACACANAGAR
Jan Education International
For Personal & Private Use Only
Page #93
--------------------------------------------------------------------------
________________
॥ अथ नन्दिवर्धनाख्यं अष्टममध्ययनम् ॥
AGUSTUSGARLOS CASO4%
अथाष्टमे किञ्चिल्लिख्यते
जइ णं भंते! अट्ठमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं सम० सोरियपुरं णगरं सोरियवडेंसगं| उजाणं सोरियो जक्खो सोरियदत्तो राया, तस्स णं सोरियपुरस्स गरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थ णं एगे मच्छंधवाडए होत्था, तत्थ णं समुद्ददत्ते नामं मच्छंधे परिवसति अहम्मिए जाव दुप्पडियाणंदे, तस्स णं समुद्ददत्तस्स समुद्ददत्ता नाम भारिया होत्था अहीण. पंचेंदियसरीरे, तस्स णं समुद्ददत्तस्स पुत्ते समुद्ददत्ताभारियाए अत्तए सोरियदत्ते नामं दारए होत्था, अहीण, तेणं कालेणं तेणं सम० सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं तेणं सम० जेटे सीसे जाव सोरियपुरे णगरे उच्चनीयमज्झिमकुलाइं अहापज्जत्तं समुदाणं गहाय सोरियपुराओ नगराओ पडिनिक्खमति, तस्स मच्छंधपाडगस्स अदूरसामंतेणं वीईवयमाणे महतिमहालियाए मणुस्सपरिसाए मज्झगयं पासति एगं पुरिसं सुक्कं भुक्खं निम्मंसं अढिचम्मावणद्धं किडिकिडीभूयं णीलसाडगणियच्छं मच्छकंटएणं गलए अणुलग्गेणं कट्ठाई कलुणाई
१ 'मच्छंधे'त्ति मत्स्यबन्धः।
For Personal & Private Use Only
Page #94
--------------------------------------------------------------------------
________________
विपाके श्रुत० १
॥ ७९ ॥
विसराई कुवेमाणं अभिक्खणं अभिक्खणं पूयकवले य रुहिरकवले य किमिकवले य वम्ममाणं पासति, इमे अज्झथिए ५ पुरा पोराणाणं जाव विहरति, एवं संपेहेति जेणेव समणे भगवं जाव पुग्वभवपुच्छा जाव वागरणं, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे नंदिपुरे नामं नगरे होत्था मित्ते राया, तस्स णं मित्तस्स रन्नो सिरीए नामं महाणसिए होत्था अहम्मिए जाव दुष्पडियाणंदे, तस्स णं सिरीयस्स महाणसियस्स बहवे मच्छिया य वागुरिया य साउणिया य दिन्नभति० कल्लाकल्लं बहवे सहमच्छा य जाव पडागातिपडागे य अए य जाव महिसे य तित्तिरे य जाव मयूरे य जीवियाओ ववरोवेंति सिरीयस्स महाणसियस्स उवर्णेति, अन्ने य से बहवे तित्तिरा य जाव मयूरा य पंजरंसि संनिरुद्धा चिट्ठति, अन्ने य बहवे पुरिसे दिन्नभति० ते बहवे तित्तिरे य जाव मयूरे य जीवियाओ चैव निष्पक्खेति सिरीयस्स महाणसियस्स उवर्णेति, तते णं से सिरीए महाणसिए बहूणं जलयरथलयरखहयराणं मंसाई
१ 'सहमच्छा' इत्यत्र यावत्करणात् 'खवल्लमच्छा विज्झिडिमच्छा हलिमच्छा' इत्यादि 'लंभणमच्छा पडागा' इत्येतदन्तं दृश्यं, मत्स्यभेदाश्चैते रूढिगम्याः । 'अए य अह' यावत्करणात् 'एलए य रोज्झे य सूयरे य मिगे य' इति दृश्यम् । 'तित्तिरे य' इत्यत्र याव- ४ ॥ ७९ ॥ त्करणात् 'वट्टए य लावए य कुकुडे य' इति दृश्यम् ।
८ नन्दिवर्धनाध्य.
नन्दिवर्ध
नप्रागुत्त
रभवाः
सू० २९
For Personal & Private Use Only
Page #95
--------------------------------------------------------------------------
________________
AMERASES
कप्पणीयकप्पियाइं करेंति, तंजहा-सण्हखंडियाणि य वट्ट० दीह० रहस्स.हिमपक्काणि य जम्मघम्म(वेग)मारुयपक्काणि य कालाणि य हेरंगाणि य महिट्टाणिय आमलरसियाणि य मुदिया. कविट्ट दालिमरसिया० मच्छरसि० तलियाणि य भजिय० सोल्लिय० उवक्खडावेंति अन्ने य बहवे मच्छरसे य एणेजरसे य तित्तिररसे य जाव मयूररसे य अन्नं विउलं हरियसागं उवक्खडावेंति २त्ता मित्तस्स रन्नो भोयणमंडवंसि भोयणवेलाए उवणेति अप्पणावि य णं से सिरिए महाणसिते तेसिं च बहहिं जाव ज. थ० ख० सेहिं च रसतेहि य हरियसागेहि य सोल्लेहि य तलेहि य भिजेहि य सुरं च ६ आसाएमाणे ४ विहरति, तते णं से सिरिए महाणसिते एयकम्मे० सुबहुं पावकम्मं समजिणित्ता तेत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं
१ 'सण्हखंडियाणि य' सूक्ष्मखण्डीकृतानि 'वट्टत्ति वृत्तखण्डितानि च 'दीह'त्ति दीर्घखण्डितानि च 'रहस्स'त्ति हस्वख|ण्डितानि च । 'हिमपक्काणि यत्ति शीतपक्कानि 'जम्मपक्कानि वेगपक्काणि यत्ति रूढिगम्यं, 'मारुयपक्काणि यत्ति वायुपकानि 'कात लाणि यत्ति हेरंगाणि यत्ति रूढिगम्यं, 'महिहाणि यत्ति तक्रसंसृष्टानि 'आमलरसियाणि य' आमलकरससंसृष्टानि 'मुद्दियार
सियाणि य'त्ति मृद्वीकारससंसृष्टानि एवं कपित्थरसिकानि दाडिमरसिकानि मच्छरसिकानि तलितानि-तैलादिनाऽनौ संस्कृतानि 'भ६ जियाणि यत्ति अग्निना भ्रष्टानि 'सोल्लियाणि यत्ति शूले पक्कानि 'मच्छरसए'त्ति मत्स्यमांसरसस्य सम्बन्धिनो रसान् 'एणिज्जरस
ए यत्ति मृगमांसरसान् 'तित्तिर'त्ति तित्तरसत्करसान् यावत्करणात् 'वट्टयरसए य लावयरसए य' इत्यादि दृश्यं, 'हरियसागं'ति पत्रशाकं 'ज'इत्यस्यायमर्थः-जलयरमंसेहिं थलयरमंसेहिं खयरमंसेहिं 'तलिं भजि च' अयमर्थः-'तलिएहिं भजिएहिं ।
For Personal & Private Use Only
Page #96
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
किचा छट्ठीए पुढवीए उववन्नो।तते णं सा समुद्ददत्ता भारिया निंदू यावि होत्था जाया २ दारगा विणिहाय-18 ८ नन्दिमावजंति जह गंगदत्ताए चिंता आपुच्छणा उवातियं दोहला जाव दारगं पयाता, जाव जम्हा णं अम्हं| वर्धनाध्य. इमे दारए सोरियस्स जक्खस्स उवाइयलद्धे तम्हा णं होउ अम्हं दारए सोरियदत्ते नामेणं, तए णं से सोरि- नन्दिवर्ध. यदत्ते दारए पंचधाइ जाव उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोव्वण होत्था, तते णं से समुहदत्ते नप्रागुत्तअन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से सोरियदत्ते बहहिं मित्तणाइ० रोयमाणे समुद्ददत्तस्स णीह- रभवाः . रणं करेंति लोइयमयाइं किच्चाई करेंति, अन्नया कयाई सयमेव मच्छंधमहत्तरगत्तं उवसंपज्जित्ताणं विहरति,
सू० २९ तए णं से सोरियए दारए मच्छंधे जाते अहम्मिए जाव दुप्पडियाणंदे, तते णं तस्स सोरियमच्छंधस्स बहवे पुरिसा दिनभति. कल्लाकल्लं एगट्ठियाहिं जउणामहानदी ओगाहिंति पहूहिं दहगालणाहि य दहम
१ चिंत'त्ति मनोरथोत्पत्तिर्वाच्या, 'धण्णाओ णं ताभो अम्मयाओ कयत्थाओं' इत्यादिरूपा यथा गङ्गदत्तायाः सप्तमाध्ययनोक्तायाः, 'आपुच्छण'त्ति भर्तुरापृच्छा 'तं इच्छामि णं तुब्भेहिं अब्भणुनाया' इत्यादिका, “ओवाइयं ति उपयाचितं वाच्यं, दोह| दोऽपि गङ्गदत्ताया इव वाच्य इति । 'एगठियाहिंति नौभिः 'दहगलणेहि येत्यादि एगट्ठियं भरेंतीत्येतदन्तं रूढिगम्यं, तथाऽपि |किञ्चिल्लिख्यते-हदगलनं-हदस्य मध्ये मत्स्यादिग्रहणार्थ भ्रमणं जलनिःसारणं वा हदमलनं-इदस्य मध्ये पीनःपुन्येन परिभ्रमणं |॥८ ॥ जले वा निःसारिते पङ्कमईनं थोहरादिप्रक्षेपेण इजलस्य विक्रियाकरणं हदमथनं-हदजलस्य तरुशाखाभिर्विलोडनं इदवहनं-खत एव इदाजलनिर्गमः इदप्रवहणं-इदजलस्य प्रकृष्टं वहनं प्रपञ्चपुलादयो मत्स्यबन्धनविशेषाः गलानि-बडिशानि
dain Education International
For Personal & Private Use Only
Page #97
--------------------------------------------------------------------------
________________
9A%ARGARHGAAKASGANAGARIKA
लणेहि य दहमहणेहिं दहवहणेहिं दहपवहणेहि य अयंपुलेहि य पंचपुलेहि य मच्छंधलेहि य मच्छपुच्छेहि य जंभाहि य तिसिराहि य भिसिराहि य धिसराहि य विसिराहि य हिल्लीरिहि य झिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबंधेहि य सुत्तबंधणेहि य वालबंधणेहि य बहवे सोहमच्छे य जाव पडागातिपडागे य गिण्हंति एगट्ठियाओ नावा भरंति कूलं गाहंति मच्छखलए करेंति आयवंसि दलयंति, अन्ने य से बहवे पुरिसा दिन्नभइभत्तवेयणा आयवतत्तएहिं सोलेहि य तलेहि य भजेहि य रायमग्गंसि वित्ति
कप्पेमाणा विहरंति, अप्पणाविय णं से सोरियदत्ते बहूहि सण्हमच्छेहि य जाव पडाग सोल्लेहि य भजेहि *य सुरं च ६ आसाएमाणे ४ विहरति, तते णं तस्स सोरियदत्तस्स मच्छंधस्स अन्नया कयाइं ते मच्छसोल्ले तले
भजे आहारेमाणस्स मच्छकंटए गलए लग्गे आवि होत्था, तए णं से सोरियमच्छंधे महयाए वेयणाए अभिभूते समाणे कोडुबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया! सोरियपुरे नगरे संघाडग जाव पहेसु य महया २ सद्देणं उग्घोसेमाणा २ एवं वयह-एवं खलु देवाणुप्पिया! सोरियस्स मच्छकंटए गले लग्गे तं जो णं इच्छति विज्जो वा ६ सोरियमच्छियस्स मच्छकंटयं गलाओ निहरित्तते तस्स णं सोरिय० विउलं अत्थसंपयाणं दलयति, तते णं ते कोडंबियपुरिसा जाव उग्धोसंतिं, तए णं ते बहवे विजा य ६इमेयारूवं उग्घोसणं उग्घोसिजमाणं निसामेति २ जे. सोरिय० गेहे जे० सोरियमच्छंधे तेणेव उवाग
१'वक्कबंधेहि यत्ति वल्कबन्धनैः-सूत्रबन्धनैर्वालबन्धनैश्चेति व्यक्तं, मच्छखलए करेंतित्ति स्थण्डिलेषु मत्स्यपुखान् कुर्वन्ति ।
ARRRRRRRORAGAR-40
For Personal & Private Use Only
Page #98
--------------------------------------------------------------------------
________________
वर्धनाध्य.
च्छंति बहहिं उप्पत्तियाहिं ४ बुद्धीहि य परिणममाणा वमणेहि य छडणेहि य उवीलणेहि य कवलग्गाहेहि य ८ नन्दिश्रुत०१ सल्लद्धरणेहि य विसल्लकरणेहि य इच्छंति सोरियमच्छंधे मच्छकंटयं गलाओ नीहरित्तए, नो चेव णं संचाएंति
नीहरित्तए वा विसोहित्तए वा, तते णं बहवे विजा य ६ जाहे नो संचाएंति सोरियस्स मच्छकंटगं गलाओ | नन्दिवर्धः . ॥८१॥
नीहरित्तए ताहे संता जाव जामेव दिसिं पाउन्भूया तामेव दिसं पडिगया, तते णं से सोरिय० मच्छ० विज. नप्रागुत्त. पडियारनिविण्णे तेणं दुक्खेणं महया अभिभूते सुक्के जाव विहरति, एवं खलु गोयमा! सोरियदत्ते पुरा- रभवाः पोराणाणं जाव विहरति, सोरिए णं भंते! मच्छंधे इओ य कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं
सू. २९ उवय०?, गोयमा! सत्तरि वासाइं परमाउयं पालइत्ता कालमासे कालं किचा इमीसे रयणप्पभाए पुढवीए ६ संसारो तहेव पुढवीओ हत्थिणाउरे णगरे मच्छत्ताए उववन्ने, से णं ततो मच्छिएहिं जीवियाओ ववरोविए 8
तत्थेव सेढिकुलंसि बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति । निक्खेवो ॥ (सू० २९) अट्ठमं अज्झयणं सोरियदत्तस्स सम्मत्तं ॥८॥
१ 'वमणेहि यत्ति वमनं स्वतः संभूतं 'छड्डुणेहि यत्ति छर्दनं च वातादिद्रव्यप्रयोगकृतम् , 'उवीलणेहि यत्ति अवपीडनं, कवलग्राहः-गलकण्टकापनोदाय स्थूलकवलग्रहणं मुखविमर्दनार्थ वा दंष्ट्राधः काष्ठखण्डदानं, शल्योद्धरणं-यप्रयोगकः कण्टकोद्धारः विशल्यकरणं औषधसामर्थ्यादिति 'नीहरित्तए'त्ति निष्काशयितुं विसोहित्तए'त्ति पूयाद्यपनेतुम् ।अष्टमाध्ययनस्य विवरणं शौरिकमात्स्यिकस्य समाप्तम्।।८॥
SAASANGANAGAR
॥८१।।
For Personal & Private Use Only
Page #99
--------------------------------------------------------------------------
________________
अथ बृहस्पतिदत्ताख्यं नवममध्ययनम् ।
occcco
अथ नवमे किञ्चिल्लिख्यते
जइणं भंते! उक्खेवो णवमस्स, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रोहीडए नाम नगरे होत्था रिद्ध०, पुढवीवडेंसए उज्जाणे धरणो जक्खो वेसमणदत्तो राया सिरी देवी पूसनंदी कुमारे जुवराया, तत्थ णं रोहीडए नगरे दत्ते णाम गाहावती परिवसति अड्डे० कण्हसिरी भारिया, तस्स णं दत्तस्स धूया कन्नसिरीए अत्तया देवदत्ता नाम दारिया होत्था अहीण. जाव उकिट्ठा उफिटसरीरा, तेणं काले० तेणं सम| सामी समोसढे जाव परिसा निग्गया, तेणं का० तेणं समएणं जेटे अंतेवासी छट्ठक्खमण तहेव जाव रायमग्गं ओगाढे हत्थी आसे पुरिसे पासति,तेसिं पुरिसाणं मज्झगयं पासति एगं इत्थियं अवउडगवंधणं उक्खित्तकन्ननासं जाव सूले भिजमाणं पासति, इमे अन्भत्थिए तहेव निग्गए जाव एवं वयासी-एसा णं भंते! इत्थिया पुव्वभवे का आसी?, एवं खलु गोयमा! तेणं का. तेणं स० इहेव जंबुद्दीवे दीवे भारहे वासे सुपइटे नाम नगरे होत्था रिद्ध०, महसेणे राया, तस्स णं महासेणस्स रन्नो धारणीपामोक्खाणं देवीसहस्सं ओरोहे यावि होत्था, तस्स णं महासेणस्स रन्नो पुत्ते धारणीए देवीए अत्तए सीहसेणे नामं कुमारे होत्था अ
4%ACACANC
For Personal & Private Use Only
Page #100
--------------------------------------------------------------------------
________________
विपाके श्रुत० १
॥ ८२ ॥
हीण० जुवराया, तते णं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अन्नया कयाइं पंच पासायवर्डिसयसयातिं करेंति, अब्भुग्गत०, तए णं तस्स सीहसेणस्स कुमारस्स अन्नया कयावि सामापामोक्खाणं पंचन्हं रायवरकन्नगसयाणं एगदिवसे पाणिं गिव्हावेंसु पंचसयओ दाओ, तते णं से सीहसेणे कुमारे सामापामोक्खाहिं पंचहिं सयाहिं देवीहिं सद्धिं उपिं जाव विहरति, तते णं से महसेणे राया अन्नया कयाइ कालधम्मुणा संजुत्ते नीहरणं राया जाए मेहता, तए णं से सीहसेणे राया सामाए देवीए मुच्छिते ४ अवसेसाओ देवीओ नो आढाति नो परिजानाति अणाढाइजमाणे अप० विहरति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमा [धाई]सयाई इमीसे कहाए लद्धट्ठाई समाणाई एवं खलु सामी ! सीहसेणे राया सामाए देवीए मुच्छिए ४ अम्हं धूयाओ नो आढायंति नो परिजानंति अणा० अप० विहरति, तं सेयं खलु अम्हं सामं देवीं अग्गिपओगेण वा विसप्पओगेण वा सत्यप्पओगेण वा जीवियातो ववरोवित्तए,
१ 'अब्भुग्गय'त्ति इदमेवम् – 'अब्भुग्गयमूसियपहसिए चेव' अभ्युद्गतोच्छ्रितानि - अत्यन्तोचानि प्रहसितानि च - हसितुमार - ब्धानि चेत्यर्थः, 'मणिकणगरयणचित्ते' इत्यादि, 'एगं च णं महं भवणं करिति अणेगखंभसय सन्निविट्ठ' मित्यादि भवनवर्णकसूत्रं दृश्यम् । २ 'पंचसयओ दाओ'ति हिरण्यकोटिसुवर्णकोटिप्रभृतीनां प्रेषणकारिकान्तानां पदार्थानां पञ्चपञ्चशतानि सिंहसेनकुमाराय पितरौ दत्तवन्तावित्यर्थः, स च प्रत्येकं स्वजायाभ्यो दत्तवानिति । ३ 'महया' इत्यनेन महयाहिमवंतमहंतमलयमंदरम हिंदुसारे' इत्यादि राजवर्णको दृश्यः ।
For Personal & Private Use Only
९ बृहस तिदत्ताध्य.
बृहस्पति
दत्तभवत
प्रागुत्तर
भवाः
सू० ३०
॥ ८२ ॥
Page #101
--------------------------------------------------------------------------
________________
एवं संपेहेन्ति सामाए देवीए अंतराणि य छिहाणि य विवराणि य पडिजागरमाणीओ २ विहरंति, तते णं सा सामा देवी इमीसे कहाए लद्धट्ठा समाणी एवं वयासी-एवं खलु सामी! मम पंचण्हं सवत्तीसयाणं: पंच माइसयाई इमीसे कहाए लद्ध० समा० अन्नमन्नं एवं वयासी-एवं खलु सीहसेणे जाव पडिजागरमाणीओ विहरंति, तं न नजति णं मम केणवि कुमरणणं मारिस्सतित्तिक भीया जेणेव कोवघरे तेणेव उवागच्छति २त्ता ओहय जाव झियाति, तते णं से सीहसेणे राया इमीसे कहाए लडढे समाणे जेणेव कोवघरए जेणेव सामा देवी तेणेव उवागच्छति २त्ता सामं देविं ओह. जाव पासति २त्ता एवं वयासी-किन्नं देवाणुप्पिया! जाव ओह.झियासि ?, तते णं सा सामा देवी सीहसेणेण रणा एवं वुत्ता समाणा उप्फेण
ओफेणीयं सीहसेणं रायं एवं वयासी-एवं खलु सामी! मम एगणपंचसवत्तीसयाणं एगूणपंच[धाइमाइ। १ 'भीया जेण'त्ति 'भीया तत्था जेणेवे'त्यर्थः । २ 'ओहयजाव' इह यावत्करणादिदं दृश्यम्-ओहयमणसंकप्पा भूमीगयदिट्ठिया करतलपल्हत्यमुही अट्टज्माणोवगय'त्ति । ३ 'उप्फेणउप्फेणिय'ति सकोपोष्मवचनं यथा भवतीत्यर्थः । ४ इतोऽनन्तरवाक्यस्वकैकमक्षरं पुस्तकेषूपलभ्यते, तश्चैवमवगन्तव्यम्-एवं खलु सामी! ममं एगूणगाणं पंचण्हं सवत्तीसयाणं एगणपंचमाइसयाई इमीसे कहाए लद्धट्ठाई सवणयाए अन्नमग्नं सद्दावेंति अन्नमन्नं सद्दावेत्ता एवं वयासी-एवं खलु सीहसेणे राया सामाए देवीए मुच्छिए अम्हं धूयाओ नो आढाइ नो परियाणाइ अणाढाएमाणे अपरियाणमाणे विहरइ। 'जा' इति यावत्करणात् , तच्चेदं दृश्यं-'तं सेयं खलु अम्ह सामं देवीं अग्गिपओगेण वा [विसप्पओगेण वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए, एवं संपेहेइ संपेहित्ता ममं अंतराणि छिद्दाणि पडिजागरमाणीओविहरंति,तं न नज्जइ सामी.! ममं केणइ कुमरणेणं मारिस्सतित्तिक? भीया' यावत्करणात् 'तत्था तसिया उब्बिग्गा ओहयमणसंकप्पा भूमीगयदिट्ठीया' इत्यादि दृश्य,
अनु.१६
dan Education International
For Personal & Private Use Only
Page #102
--------------------------------------------------------------------------
________________
विपाके
९देवदत्ता. श्यामायाः
Antists
मृतिः श्वश्वामारण सू० ३१
ARRIORRRRRRRAKAKAR
सयाणं इमीसे कहाए लद्ध० समा० अन्नमन्ने सद्दावेंति २ एवं वयासी-एवं खलु सीहसेणे राया सामाए 8| देवीए उवरि मुच्छिए अम्हा णं धूआ णो आढाति जाव अंतराणि अ छिद्दाणि. पडिजागरमाणीओ विह- रंति तं न नज्जति भीया जाव झियामि, तते णं से सीहसेणे राया सामं देवि एवं वयासी-मा णं तुम देवाणुप्पिया! ओह. जाव झियाइसि, अहन्नं तह पत्तिहामि जहा णं तव णत्थि कत्तोवि सरीरस्स आबाहे वा पबाहे वा भविस्सतित्तिकटु ताहिं इटाहिं ६ समासेति, ततो पडिनिक्खमति २त्ता कोडुंबियपुरिसे सद्दावेइ २त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! सुपइहस्स गरस्स बहिया एगं महं कूडागारसालं करेह अणेगक्खंभसयसन्निविटुं० पासा०४ करेह २ मम एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोडंबि. यपुरिसा करयल जाव पडिसुणेति २ सुपइट्ठनगरस्स बहिया पचत्थिमे दिसीविभाए एगं महं कूडागारसालं जाव करेंति अणेगक्खंभस० पासा०४ जेणेव सीहसेणे राया तेणेव उवागच्छंति २त्ता तमाणत्तियं पचप्पिणंति, तते णं से सीहसेणे राया अन्नया कयाति एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमाइसयाई आमंतेति, तते णं तासिं एगणापंचदेवीसयाणं एगणपंचमाइसयाई सीहसेणेणं रन्ना आमं
१ 'घत्तिहामि'त्ति यतिष्ये 'नस्थित्ति न भवत्ययं पक्षो यदुत 'कत्तोइ'त्ति कुतश्चिदपि शरीरकस्य आबाधा का भविष्यति, तत्र आबाधः-ईषत्पीडा प्रबाधः-प्रकृष्टा पीडैव 'इतिकट्ट'त्ति एवमभिधाय । २'अणेगक्खंभिय'त्ति अनेकस्तम्भशतसन्निविष्टामित्यर्थः, 'पासा' इत्यनेन 'पासाईयं दरिसणिजं अभिरूवं पडिरूव मिति दृश्यम् ।
तेति, ततेसाहसेणे राया अन्नाव सीहसेणे या दिसी
dan Education International
For Personal & Private Use Only
Page #103
--------------------------------------------------------------------------
________________
तियाई समाणातिं सव्वालंकारविभूसियाई जहाविभवेणं जेणेव सुपट्टे नगरे जेणेव सीहसेणे राया तेणेव उवागच्छंति, तते णं से सीहसेणे राया एगूणपंचदेवीसयाणं एगूणगाणं पंचण्ह माइसयाणं कूडागारसालं आ वासे दलयति, तते णं से सीहसेणे राया कोटुंबियपुरिसे सहावेति २त्ता एवं वयासी - गच्छह णं तुम्हे देवाणपिया ! विउलं असणं ४ उवणेह सुबहुं पुप्फवत्थगंधमल्लालंकारं च कूडागारसालं साहरह य, तते णं ते कोडुंबियपुरिसा तहेव जाव साहरेंति, तते णं तासिं एगूणगाणं पंचन्हं देवीसयाणं एगूणपंचमाइसयाई सव्वालंकारविभूसियाई करेंति २ तं विउलं असणं ४ सुरं च ६ आसाएमाणाई ४ गंधव्वेहि य नाडएहि य उव | गीयमाणाई २ विहरंति, त० से सीह० राया अद्धरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिवुडे जेणेव कूडागारसाला तेणेव उवागच्छति २त्ता कूडागारसालाए दुबाराई पिहेति कूडागारसालाए सव्वओ समंता अगणिकार्य दुलयति, तते णं तासिं एगूणगाणं पंचन्हं देवीसयाणं एगुणगाई पंच [धाइ ] माइसयाई सीह| रण्णा आलीवियाई समाणाई रोयमाणाई ३ अत्ताणाई असरणाई कालधम्मुणा संजुत्ताई, तते णं से सीहसेणे राया एयकम्मे ४ सुबहुं पावकम्मं समज्जिणित्ता चोत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्को सेणं बावीससागरोवमाई ठितिएसु उववन्ने, से णं तओ अनंतरं उब्वट्टित्ता इहेव रोहीडए नगरे दत्तस्स सत्थवाहस्स कन्नसिरिए भारियाए कुच्छिसि दारियत्ताए उववन्ने, तते णं सा कन्नसिरी नवण्हं मासाणं जाव दारियं पयाया सुकुमाल सुरूवं, तते णं ती से दारियाए अम्मापियरो नि
For Personal & Private Use Only
Page #104
--------------------------------------------------------------------------
________________
विपाके
श्रुत०१
॥८४॥
वित्तवारसाहियाए विउलं असणं ४ जाव मित्तणाति णामधेनं करेंति तं होऊ णं दारिया देवदत्ता णा- ९ देवदत्ता. मेणं, तए.णं सा देवदत्ता पंचधातीपरिगहिया जाव परिवडति, तते णं सा देवदत्ता दारिया उम्मुक्कबाल
श्यामायाः भावा जोव्वणेण रूवेण लावण्णेण य जाव अतीव उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था, तते णं सा देव- सपत्नीना दत्ता दारिया अन्नया कयाइ पहाया जाव विभूसिया बहूहिं खुजाहिं जाव परिक्खित्ता उप्पि आगासतलगंसि
मृतिः श्वकणगतिंदूसेणं कीलमाणी विहरइ, इमं च णं वेसमणदत्ते राया पहाए जाव विभूसिए आसं दुरूहित्ता
|श्वामारणं बहूहिं पुरिसेहिं सद्धिं संपरिबुडे आसवाहिणीयाए णिज्जायमाणे दत्तस्स गाहावइस्स गिहस्स अदूरसामंतेणं
सू० ३१ विइवयति, तते णं से वेसमणे राया जाव विइवयमाणे देवदत्तं दारियं उप्पिं आगासतलगंसि कणगतिं
दूसेण य कीलमाणीं पासति, देवदत्ताए दारियाए जुव्वणेण य लावण्णण य जाव विम्हिए कोडंबियपुरिसे है सद्दावेति सद्दावेत्ता एवं वयासी-कस्स णं देवाणुप्पिया! एसा दारिया किं वा नामधेजेणं?, तते णं ते को
डुंबियपुरिसा वेसमणरायं करयल• एवं वयासी-एस णं सामी! दत्तस्स सत्थवाहस्स धूआ कन्नसिरीए भारियाए अत्तया देवदत्ता नाम दारिया रूवेण य जुम्वणेण य लावण्णेण य उकिट्ठा उकिट्ठसरीरा, तते णं
से वेसमणे राया आसवाहणियाओ पडिनियत्ते समाणे अभितरहाणिज्जे पुरिसे सहावेइ अभितरहाणिज्जे #पुरिसे सहावेत्ता एवं वयासी-गच्छह णं तुन्भे देवाणुप्पिया! दत्तस्स धूयं कन्नसिरीए भारियाए अत्तयं ।
KOREACCORROR
For Personal & Private Use Only
Page #105
--------------------------------------------------------------------------
________________
AAAAAAAA
देवदत्तं दारियं पूसणंदस्स जुवरन्नो भारियत्ताए वरेह, जतिवि सा सयंरजमुक्का, तते णं ते अभितरवाणिज्जा पुरिसा वेसमणेणं रन्ना एवं वुत्ता समाणा हहतुट्ठा करयल जाव पडिसुणेति २ण्हाया जाव सुद्धप्पावेसाई संपरिवुडा जेणेव दत्तस्स गिहे तेणेव उवागच्छित्था, तते णं से दत्ते सत्थवाहे ते पुरिसे एजमाणे पासति ते पुरिसे एजमाणे पासित्ता हट्ठतुट्ठ० आसणाओ अब्भुटेइ आसणाओ अन्भुट्टित्ता सत्तट्ठपयाई पञ्चुग्गते आसणेणं उवनिमंतेति २ ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं वयासी-संदिसंतु णं देवाणुप्पिया! किं आगमणप्पओयणं?, तते णं ते रायपुरिसा दत्तं सत्थवाहं एवं वयासी-अम्हे णं देवाणु० तव धूयं कण्ह|सिरीए अत्तयं देवदत्तं दारियं पूसनंदिस्स जुवरणो भारियत्ताते वरेमो, तं जइ णं जाणासि देवा० जुत्तं वा पत्तं वा सलाहणिजं वा सरिसो वा संजोगो दिजउ णं देवदत्ता भारिया पूसणंदिस्स जुवरणो, भण देवागुप्पिया! किं दलयामो सुकं, तते णं से दत्ते अम्भितरद्वाणिजे पुरिसे एवं वयासी-एवं चेव णं देवाणुप्पिया! मम सुकं जन्नं वेसमणे राया मम दारियानिमित्तेणं अणुगिण्हति, ते ठाणेजपुरिसे विपुलेणं पुप्फवस्थगंधमल्लालंकारेणं सक्कारेति २ पडिविसज्जेति, तते णं ते ठाणिज्जपुरिसा जेणेव वेसमणे राया तेणेव उवाग
१ जइवि [य] सा सयं रजसुकत्ति यद्यपि सा खकीयराज्यशुल्का-खकीयराज्यलभ्येत्यर्थः। २ 'जुत्तं वत्ति सङ्गवं 'पत्त द्रवत्ति पात्रं वा 'सलाहणिजं वत्ति श्लाध्यमिदं 'सरिसो वत्ति उचितसंयोगो वधूवरयोः ।
For Personal & Private Use Only
w
Page #106
--------------------------------------------------------------------------
________________
विपाके श्रुत०१
RUAGARAM
च्छतिरत्ता वेसमणस्स रन्नो एयमटुंनिवेदेति, तते णं से दत्तेगाहावती अन्नया कयावि सोभणंसि तिहिकरण- देवदत्ता. |दिवसनक्खत्तमुहुत्तंसि विपुलं असणं ४ उवक्खडावेइ २त्ता मित्तनाति० आमंतेति पहाते जाव पायच्छित्ते श्यामायाः सुहासणवरगते तेणं मित्त० सद्धिं संपरिवुडे तं विउलं असणं ४ आसाएमाणा ४ विहरति जिमियभुत्तु- सपत्नीनां त्तरागया. आयंते ३ तं मित्तनाइनियग. विउलगंधपुप्फजावअलंकारेणं सक्कारेति स०२ देवदत्तं दारियं मृतिःश्वपहायं विभूसियसरीरं पुरिससहस्सवाहिणीयं सीयं दुरूहति २ सुबहुमित्त जाव सद्धिं संपरिबुडा सव्वइ- श्वामारणं हीए जाव नाइयरवेणं रोहीडं नगरं मझमज्झेणं जेणेव वेसमणरण्णो गिहे जेणेव वेसमणे राया तेणेव उ- सू० ३१ वागच्छंति २त्ता करयल जाव वद्धावेंति २त्ता वेसमणस्स रन्नो देवदत्तं भारियं उवणेति, तते णं से वेसमणे राया देवदत्तं दारियं उवणियं पासति उवणियं पासित्ता हहतुट्ठ० विउलं असणं ४ उवक्खडावेति २ मित्त-18 नाति० आमंतेति जाव सकारेति २ पूसणंदिकुमारं देवदत्तं च दारियं पट्टयं दुरूहेति २त्ता सियापीतेहिं कलसेहिं मज्जावेति २त्ता वरनेवत्थाई करेति २त्ता अग्गिहोमं करेति पूसणंदीकुमारि देवदत्ताए दारियाते
१ 'आयते'त्ति आचान्तो जलग्रहणात् 'चोक्खे'त्ति चोक्षः सिक्थलेपाद्यपनयनात्, किमुक्तं भवति ?–'परमसुईभूए'त्ति || अत्यन्तं शुचीभूत इति । २ 'हाय' यावत्करणादिदं दृश्यं-'कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारे'त्ति । ३ 'सुबुहमित्त'। इत्यत्र यावत्करणात् 'णियगसयणसंबंधिपरिजणेण'त्ति दृश्यम् ।
*MAGARIKAAMKARAN
M ADAMSUSM
For Personal & Private Use Only
Page #107
--------------------------------------------------------------------------
________________
SUSISAUGS4564546
पाणिं गिण्हावेंति, तते णं से वेसमणे राया पूसनंदिकुमारस्स देवदत्तं दारियं सव्वइड्डीए जाव रवेणं महया इड्डीसक्कारसमुदएणं पाणिग्गहणं कारेति देवदत्ताए दारियाए अम्मापियरो मित्त जाव परियणं च विउलेण असण ४ वत्थगंधमल्लालंकारेण य सकारेति सम्माणेति जाव पडिविसज्जेति, तए णं से पूसनंदीकुमारे देवदत्ताए सद्धिं उप्पिं पासाय० फुटेहिं मुइंगमत्थेहिं बत्तीसं० उवगिज्ज० जाव विहरति, तते णं से वेसमणे राया अन्नया कयाई कालधम्मुणा संजुत्ते नीहरणं जाव राया जाते, तए णं से पूसनंदी राया सिरीए देवीए मायभत्तिते
१ 'सविड्डिए' इत्यत्र यावत्करणादिदं दृश्यं-सव्वजुईए' सर्वद्युत्या-आभरणादिसम्बन्धिन्या सर्वयुक्त्या वा उचितेषु वस्तुघटना-16 लक्षणया सर्वबलेन-सर्वसैन्येन सर्वसमुदायेन-पौरादिमीलनेन सर्वादरेण-सर्वोचितकृत्यकरणरूपेण 'सबविभूईए' सर्वसम्पदा 'सव्वविभूसाए' समस्तशोभया 'सव्वसंभमेणं' प्रमोदकृतौत्सुक्येन 'सब्बपुप्फगंधमल्लालंकारेण सव्वतूरसहसंनिनाएणं' सर्वतूर्यशब्दानां मीलने यः संगतो नितरां नादो-महान् घोषस्तेनेत्यर्थः, अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिदृष्टा अत आह–'महता इड्डीए' महता जुईए महता बलेणं महता समुदएणं महता वरतुरियजमगसमगपवाइएणं' 'जमगसमग'त्ति युगपत् , एतदेव विशेषेणाह-संखपणवपडहभेरिझल्लरिखरमुहिहुडुकमुरवमुइंगदुंदुहिनिग्घोसनाइयरवेणं' तत्र शङ्खादीनां नितरां घोषो निर्घोषो-महाप्रयत्नोत्पादितः शब्दः नादितं-ध्वनिमात्रं एतद्वयलक्षणो यो रवः स तथा तेनेति । २ 'सेयापीएहिति रजतसुवर्णमयैरित्यर्थः। ३ 'सिरीए देवीए मायाभत्ते यावि हुत्थ'त्ति श्रिया देव्या मातेतिबहुमानबुद्ध्या भक्तो मातृभक्तश्चाप्यभूत ,
dain Education International
For Personal & Private Use Only
Page #108
--------------------------------------------------------------------------
________________
विपाके
श्रुत०१
॥८६॥
यावि होत्था, कल्लाकल्लिं जेणेव सिरी देवी तेणेव उवागच्छति २त्ता सिरीए देवीए पायवडणं करेति सयपागसहस्सपागेहिं तेल्लेहिं अभिगावेति अहिसुहाते मंस० तया० चम्मसुहाए रोमसुहाए चोविहाए संवाहणाए संवाहावेति सुरभिणा गंधवहएणं उवावेति तिहिं उदएहिं मज्जावेति तंजहा-उसिणोदएणं सीओदएणं गंधोदएणं, विउलं असणं ४ भोयावेति सिरीए देवीए ण्हाताए जाव पायच्छित्ताए जिमियभुत्तुत्तरागयाए तते णं पच्छा पहाति वा भुजति वा उरालाई माणुस्सगाई भोगभोगाई मुंजमाणे विहरति । तते णं तीसे देवदत्ताए देवीए अन्नया कयाइ पुँव्वरत्तावरत्तकालसमयंसि कुडंबजागरियं जागरमाणीइ इमेयारूवे अन्भत्थिए ५ समुप्पन्ने-एवं खलु पूसनंदी राया सिरीए देवीए माइभत्ते जाव विहरति तं एएणं वक्खेवेणं नो संचाएमि अहं पूसनंदीणा रणा सद्धिं उरालाइं०धुंजमाणीए विहरित्तए तं सेयं खलु मम सिरीदेवीं अग्गिपओगेण सत्थल विस० मंतप्पओगेण वा जीवियाओ ववरोवेत्तए २ पूसनंदिरन्ना सद्धिं उरालाई भोगभोगाइं भुंजमाणीए विहरित्तए, एवं संपेहेइ २त्ता सिरीए देवीए अंतराणि य ३ पडिजागरमाणी
९ देवदचा. श्यामायाः सपत्नीनां मृतिः श्वश्वामारणं सू० ३१.
कयाइ पुल्वरतावा सिरीप देवीपाए विहरिता
SAGARMA
१ 'कल्लाकलिं'ति प्रातः प्रातः । २ 'गंधवट्टएणं'ति गन्धचूर्णेन । ३ 'जिमियभुत्तुत्तरागयाए'त्ति जेमितायां-कृतभोजनायां तथा भुक्त्त्वोत्तरमागतायां स्वस्थानमिति भावार्थः, उदारान-मनोज्ञान् भोगान् भुजानो विहरति । ४ 'पुव्वरत्तावरत्ते'ति पूर्वरात्रापर रात्रकालसमये, रात्रेः पूर्वभागे पश्चाद्भागे वेत्यर्थः ।
Jain Education Theatonal
For Personal & Private Use Only
Page #109
--------------------------------------------------------------------------
________________
विहरति, तते णं सा सिरीदेवी अन्नया कयावि मजाइया विरहियसयणिज्जंसि सुहपसत्ता जाया यावि होत्था, इमं च णं देवदत्ता देवी जेणेव सिरीदेवी तेणेव उवागच्छति २त्ता सिरीदेवी मज्जाइयं विरहितसयणिज्जंसि सुहपसुत्तं पासति २ दिसालोयं करेति २ जेणेव भत्तघरे तेणेव उवागच्छति २त्ता लोहदंडं परामुसति २ लोहदंडं तावेति तत्तं समजोइभूयं फुल्लकिंसुयसमाणं संडासएणं गहाय जेणेव सिरीदेवी तेणेव उवागच्छति २त्ता सिरीए देवीए अवाणंसि पक्खिवेति, तते णं सा सिरीदेवी महया २ सद्देणं आरसित्ता कालधम्मुणा संजुत्ता, तते णं तीसे सिरीए देवीए दासचेडीओ आरसियसद्दे सोचा निसम्म जेणेव सिरीदेवी तेणेव उवागच्छंति देवदत्तं देवीं ततो अवक्कममाणिं पासंति २ जेणेव सिरीदेवी तेणेव उवागच्छति सिरीदेवीं निप्पाणं निचिट्ठ जीवियविप्पजढं पासंति २ हा हा अहो अकजमितिकडे रोयमा० कंदमा० विलव० जेणेव पूसनंदी राया तेणेव उवागच्छंति २त्ता पूसनंदी रायं एवं वयासी-एवं खलु सामी! सिरीदेवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया, तते णं से पूसनंदी राया तासिं दासचेडीणं अंतिए एयमढे सोचा निसम्म महया मातिसोएणं अप्फुण्णे समाणे परसुनियत्तेविव | १ 'मज्जाइय'त्ति पीतमद्या, 'विरहियसयणिजसि'त्ति विरहिते विजनस्थाने शयनीयं तत्र । २ 'परामुसईत्ति गृह्णाति । |३ 'समजोइभूयंति समः-तुल्यो ज्योतिषा-अग्निना भूतो-जातो यः स तथा तम् । ४ 'रोयमाणीओ'त्ति अश्रुविमोचनात् , | इहान्यदपि पदद्वयमध्येयं, तद्यथा-कंदमाणीओ' आक्रन्दशब्दं कुर्वत्यः "विलवमाणीओ'त्ति विलापान् कुर्वत्यः ।
CASCORECASCA-CA
For Personal & Private Use Only
www.jalnelibrary.org
Page #110
--------------------------------------------------------------------------
________________
विपाके चंपगवरपायवे धसत्ति धरणीतलंसि सव्वंगेहिं सन्निपडिते, तते णं से पूसनंदी राया मुहुत्तंतरेण आसत्थे ९देवदत्ता. श्रुत०१8वीसत्थे समाणे बहूहिं राईसर जाव सत्थवाहेहिं मित्तजाव परियणेण य सद्धिं रोयमाणे ३ सिरीए देवीए म-टू श्यामायाः
हया इड्डीए नीहरणं करेति २त्ता आसुरुत्ते ४ देवदत्तं देविं पुरिसेहिं गिण्हावेति तेणं विहाणेणं वज्झं आण- | सपत्नीनां ॥८७॥
वेति, तं एवं खलु गोयमा! देवदत्ता देवी पुरापुराणाणं विहरति । देवदत्ता णं भंते! देवी इओ कालमासे मृतिः श्वकालं किच्चा कहिं गमिहिति? कहिं उववजिहिति?, गोयमा! असीइं वासाई परमाउयं पालइत्ता कालमासे श्वामारणं कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइयत्ताए उववन्ने संसारो वणस्सति, ततो अणंतरं उव्वहित्ता सू०३१ गंगपुरे नगरे हंसत्ताए पञ्चायाहिति, से णं तत्थ साउणितेहिं वधिए समाणे तत्थेव गंगपुरे णगरे सेट्टिकुल. बोहिं सोहम्मे महाविदेहे वासे सिज्झिहिति, णिक्खेवो (सू० ३१) दुहविवागस्स नवमं अज्झयणंतिबेमि ॥९॥
GEISLASEGALASH
१ 'आसुरुत्तेत्ति आशु-शीघ्रं रुप्तः-कोपेन विमोहितः, इहान्यदपि पदचतुष्कं दृश्य, तद्यथा-रुडे'त्ति उदितरोषः 'कुविए'त्ति प्रवृद्धकोपोदयः 'चंडक्किए'त्ति प्रकटितरौद्ररूपः, 'मिसिमिसिमाणे'त्ति कोपाग्निना दीप्यमान इव ॥ देवदत्तायाः 5 नवमाध्ययनस्य विवरणं ॥ ९॥
॥८७
For Personal & Private Use Only
Page #111
--------------------------------------------------------------------------
________________
अथ दशममुम्बरदत्ताख्यमध्ययनम् ।
CAR-%AAAAAAAC
अथ दशमे किञ्चिल्लिख्यतेजति णं भंते! समणेणं भगवया महावीरेणं दसमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं वद्धमाणपुरे णाम णगरे होत्था, विजयवद्धमाणे उजाणे माणिभद्दे जक्खे विजयमित्त राया, तत्थ णं धणदेवे नाम सत्यवाहे होत्था अड्डे०, पियंगुनामभारिया अंजू दारिया जाव सरीरा, समोसरणं परिसा जाव पडिगया, तेणं कालेणं तेणं समएणं जेट्टे जाव अडमाणे जाव विजयमित्तस्स रन्नो गिहस्स असोगवणियाए अदूरसामंतेणं वितिवयमाणे पासति एग इत्थियं सुकं भुक्खं निम्मंसं किडिकिडीभूयं अढिचम्मावणद्धं नीलसाडगनियत्थं कट्ठाई कलुणाई विसराई कूवमाणं पासति २ चिंता तहेव जाव एवं वयासी-सा णं भंते! इत्थिया पुव्वभवे के आसि?, वागरणं, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे इंदपुरे णामं णगरे होत्था, तत्थ णं इंददत्ते राया पुढवीसिरी नामं गणिया होत्था वपणओ, तते णं सा पुढवीसिरी गणिया इंदपुरे णगरे बहवे राईसर जावप्पभियओ बहूहिं चुन्नप्पओगेहि य जाव आभिओगेत्ता उरालाई माणुस्सगाई भोगभोगाइं भुंजमाणा विहरति, सते णं सा पुढबीसिरी
For Personal & Private Use Only
Page #112
--------------------------------------------------------------------------
________________
विपाके श्रुत० १
॥ ८८ ॥
गणिया एयकम्मा ४ सुबहुं समज्जिणित्ता पणतीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं णेरइयत्ताए उववन्ना, सा णं तओ अनंतरं उब्वहित्ता इहेव वद्धमाणपुरे नगरे धण| देवस्स सत्थवाहस्स पिरंगुभारियाते कुच्छिसि दारियत्ताए उववन्ना, तते णं सा पिरंगुभारिया णवण्हं मासाणं दारियं पयाया, नामं अंजूसिरी, सेसं जहा देवदत्ताए । तते णं से विजए राया आसवाह० जहा वेसमणदत्ते तहा अंजूं पासइ णवरं अप्पणो अट्ठाए वरेति जहा तेतली जाव अंजूए दारियाते सद्धिं उप्प जाव विहरति, तते णं तीसे अंजूते देवीते अन्नया कयावि जोणिसूले पाउन्भूते यावि होत्था, तते णं विजये राया कोहुंबियपुरिसे सहावेति २ एवं वयासी - गच्छ्ह णं देवाणुप्पिया ! वद्धमाणे पुरे णगरे सिंघाडग जाव एवं वदह एवं खलु देवाणुप्पिया ! विजय० अंजूए देवीए जोणिसूले पाउन्भूते जो णं इत्थ विज्जो वा ६ जाव उग्घोसेंति, तते णं ते बहवे विजा वा ६ इमं एयारूवं सोचा निसम्म जेणेव विजए राया तेणेव उवागच्छंति २ त्ता अंजूते बहवे उप्पत्तियाहिं ४ परिणामेमाणा इच्छंति अंजूते देवीए जोणिसूलं उवसामित्तते, नो संचाएंति उवसामित्तए, तते णं ते बहवे विजा य ६ जाहे नो संचाएंति अंजूदेवि० जोणिसूलं उवसामित्तते
१ 'जहा तेयलि'त्ति ज्ञाताधर्मकथायां यथा तेतलिसुतनामा अमात्यः पोट्टिलामिधानां कलादमूषिकार श्रेष्ठिसुतामात्मार्थं याच - यित्वा आत्मनैव परिणीतवान् एवमयमपीति ।
For Personal & Private Use Only
१० अ
देव्य.
पूर्वपश्चा
द्भवाः
सू० ३२
॥ ८८ ॥
Page #113
--------------------------------------------------------------------------
________________
ताहे संता तंता परितंता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया, तते णं सा अंजदेवी ताए वेयणाए अभिभूता समाणा सुक्का भुक्खा निम्मंसा कट्ठाई कलुणाई विसराई विलवति, एवं खलु गोयमा! अंजूदेवी पुरापोराणाणं जाव विहरति । अंजू णं भंते! देवी इओ कालमासे कालं किच्चा कहिं गच्छि. हिति? कहिं उववजिहिति?, गोयमा! अंजू णं देवी नउई वासाइं परमाउयं पालित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववजिहिइ, एवं संसारो जहा पढमे तहा नेयव्वं जाव वणस्सति०, साणं ततो अणंतरं उव्वहित्ता सव्वतोभद्दे नगरे मयूरत्ताए पञ्चायाहिति, सेणं तत्थ साउणिएहिं वधिए समाणे तत्थेव सव्वतोभद्दे नगरे सेट्टिकुलंसि पुत्तत्ताए पचायाहिति, से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं केवलं बोहिं बुज्झिहिति पव्वज्जा सोहम्मे, सेणं ताओ देवलोगाओ आउक्खएणं कहिं गच्छिहिति? कहिं उववजिहिति?, गोयमा! महाविदेहे जहा पढमे जाव सिज्झिहिह जाव अंतं काहिति । एवं खलु जंबू! |समणेणं जाव संपत्तेणं दुहविवागाणं दसमस्स अज्झयणस्स अयमढे पन्नत्ते, सेवं भंते २।(सू०३२) दुहविवागो दससु अज्झयणेसु ॥ पढमो सुयक्खंधो सम्मत्तो ॥१॥
॥ अजूसार्थवाहसुतायाः दशमाध्ययनस्य विवरणम् ॥ १० ॥ तत्समाप्तौ च समाप्तं प्रथमश्रुतस्कन्धविवरणमिति ॥ १॥
64SAHASAA%
20
अनु.१७
For Personal & Private Use Only
Page #114
--------------------------------------------------------------------------
________________
विपाके श्रुत०२
१ सुबाहध्ययन सू० ३३
॥८९॥
अथ बीयसुयक्खंधो। अथ द्वितीयश्रुतस्कन्धस्य प्रथमाध्ययने किश्चिल्लिख्यते
तेणं कालेणं तेणं समएणं रायगिहे णगरे गुणसिले चेइए सोहम्मे समोसढे जंबू जाव पजूवासमाणे एवं वयासी-जति णं भंते ! समणेणं जाव संपत्तेणं दुहविवागाणं अयमढे पण्णत्ते सुहविवागाणं भंते ! समणेणं जाव संपत्तेणं के अ पन्नत्ते?, तते णं से सोहम्मे अणगारे जंबूं अणगारं एवं वयासी-एवं खलु जंबू! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता, तंजहा-सुबाहू १ भद्दनंदी२ य, सुजाए य |३ सुवासवे ४। तहेव जिणंदासे ५, धणपती य ६ महब्बले ७॥१॥ भद्दनंदी ८ महच्चंदे ९ वरदत्ते १०। जति णं भंते! समणेणं जाव संपत्तेणं सुहविवागाणं दस अज्झयणा पन्नत्ता पढमस्स णं भंते! अज्झयणस्स सुहविवागाणं जाव संपत्तेणं के अहे पण्णत्ते?, तते णं से सुहम्मे अणगारे जंबूं अणगारं एवं वयासी -एवं खलु जंबू! तेणं कालेणं तेणं सम हत्थीसीसे नाम गरे होत्था रिद्ध०, तस्स णं हथिसीसस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं पुप्फकरंडए णाम उजाणे होत्था सव्वोउय०, तत्थ णं कयवणमालपियस्स जक्खस्स जक्खाययणे होत्था दिव्वे०, तत्थ णं हथिसीसे णगरे अदीणसत्तू णामं राया होत्था
१ 'सब्बोउय'त्ति इदमेवं दृश्यं—'सव्वोउयपुष्फफलसमिद्धे रम्मे नंदणवणप्पगासे पासाईए ४'।
4%AESARGAMANG
॥८९॥
dain Education International
For Personal & Private Use Only
Page #115
--------------------------------------------------------------------------
________________
महता, तस्स णं अदीणसत्तुस्स रन्नो धारणीपामोक्खा देवीसहस्सं ओरोहे यावि होत्था, तते णं सा धारणी देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि सीहं सुमिणे पासति जहा मेहस्स जम्मणं तहा भाणियव्वं जाव सुबाहुकुमारे अलं भोगसमत्थं वा जाणंति, अम्मापियरो पंच पासायवडिंसगसयाईं करावेंति अन्भुग्गय० भवणं एवं जहा महाबलस्स रन्नो णवरं पुप्फचूलापामोक्खाणं पंचन्हं रायवरकन्नयसयाणं एगदि
१ 'तंसि तारिसगंसि वासभवणंसी'ति तस्मिन् तादृशे - राजलोकोचिते वासगृहे इत्यर्थः । २ 'जहा मेघस्स जम्मणं' ति ज्ञाताधर्मकथायां प्रथमाध्ययने यथा मेघकुमारस्य जन्मवक्तव्यतोक्ता एवमत्रापि सा वाच्येति, नवरमकालमेघदोहदवक्तव्यता नास्तीह । 'सुबाहुकुमार' इह यावत्करणादिदं दृश्यं - ' बाबत्तरीकलापंडिए नवंगसुत्तपडिबोहिए' नवाङ्गानि - श्रोत्र २ चक्षु ४ र्घाण ६ रसना ७त्वग् ८ मनो ९ लक्षणानि सन्ति सुप्तानि प्रतिबोधितानि यौवनेन यस्य स तथा 'अट्ठारसदेसी भासाविसारए' इत्यादि 'जाव अलं भोगसमत्थे जाए यावि हुत्था, तए णं तस्स सुबाहुस्स अम्मापियरो सुबाहुं कुमारं वावत्तरीकलापंडियं जाव अलं भोगसमत्थं साहसियं वियालचारिं जाणंति जाणित्ता पञ्च प्रासादावतंसकशतानि कारयन्ति, किंभूतानि ? इत्याह- 'अब्भुग्गय'त्ति 'अब्भुग्गयमूसियपहसिए' इत्यादि, 'भवणं'ति एकं च भवनं कारयंति, अथ प्रासादभवनयोः कः प्रतिविशेषः ?, उच्यते, प्रासादः स्वगतायामापेक्षया द्विगुणोच्छ्रयः भवनं त्वायामापेक्षया पादोनसमुच्छ्रयमेवेति इह च प्रासादा वधूनिमित्तं भवनं च कुमाराय ' एवं जहा महाबलस्स'त्ति भवनवर्णको विवाहवक्तव्यता च यथा भगवत्यां महाबलस्योक्ता एवमस्यापि वाच्या, केवलं तत्र कमल श्रीप्रमुखानामित्युक्तं इह पुष्पचूडाप्रमुखानामिति वाच्यम्, एतदेव दर्शयन्नाह - 'नवर 'मित्यादि ।
For Personal & Private Use Only
Page #116
--------------------------------------------------------------------------
________________
१ सुबाह
विपाके श्रुत० २
बसेणं पाणिं गिण्हावेंति, तहेव पंचसतिओ जाव उप्पिं पासायवरगते फुट जाव विहरति, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे परिसा निग्गया अदीणसत्तू जहा कोणिओ निग्गतो सुबाहुवि जहा जमाली तहा रहेणं निग्गते जाव धम्मो कहिओ रायपरिसा गया, तते णं से सुबाहकुमारे
ध्ययन सू०३३
॥९
॥
LOOSROSADESHOCUSAROKAR
१ तहेव'त्ति यथा महाबलस्येत्यर्थः, 'पंचसइओ दाओ'त्ति 'पंचसयाई हिरनकोडीणं पंचसयाई सुवण्णकोडीणं' इत्यादि दानं वाच्यम् , इह यावत्करणादेवं दृश्यं—'तए णं सुबाहुकुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयई' इत्यादि वाच्यं यावत् | 'अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालमाइयं दलयति, तए णं से सुबाहुकुमारे'त्ति, 'उप्पि पासायवरगए' प्रासादव
रस्य उपरिस्थित इत्यर्थः, 'फुट्ट' इह यावत्करणादिदं दृश्यं-'फुट्टमाणेहिं मुइंगमत्थएहिं' स्फुटद्भिर्मुदङ्गमुखपुटैरतिरभसास्फालनादित्यर्थः, है 'वरतरुणीसंपउत्तेहिं'वरतरुणीसंप्रयुक्तैः 'बत्तीसइबद्धेहिं नाडएहिं' द्वात्रिंशद्भिर्भक्तिनिबद्धैः द्वात्रिंशत्पात्रनिबद्धैरित्यन्ये 'उवगिज
माणे उवलालिजमाणे माणुस्सए कामभोगे पञ्चणुब्भवमाणे'त्ति, 'जहा कूणिए'त्ति यथा औपपातिके कोणिकराजो भगवद्वन्दनाय निर्गच्छन् वर्णित एवमयमपि वर्णयितव्य इति भावः । 'सुबाहूवि जहा जमालि तहा रहेण निग्गउत्ति, अयमर्थः-येन भगवतीवर्णितप्रकारेण जमाली भगवद्भागिनेयो भगवद्वन्दनाय रथेन निर्गतोऽयमपि तेनैव प्रकारेण निर्गत इति, इह यावत्करणादिदं दृश्यं'समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विजाचारणे जंभए य देवे ओवयमाणे उप्पयमाणे य पासति पासित्ता रहाओ पञ्चोरुहइ २ ता समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता'
SAMASASAR
१
॥९
॥
dan Education Internal
For Personal & Private Use Only
www.janelibrary.org
Page #117
--------------------------------------------------------------------------
________________
समणस्स भगवओ० अंतिए धम्मं सोचा निसम्म हेतुट्टे उट्ठाए उट्ठेति जाव एवं वयासी सद्दहामि णं भंते! निग्गंथं पावयणं जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर जाव नो खलु अहण्णं देवाणुप्पियाणं अंतिए० पंचअणुब्वइयं सत्तसिक्खावइयं गिहिधम्मं पडिवज्जामि, अहामुहं मा पडिबंधं करेह, तते णं से सुबाहू स मणस्स पंचाणुव्वइयं सत्तसिक्खावइयं गिहिधम्मं पडिवज्जति २ तमेव० दुरूहूति जामेव० तेणं कालेणं तेणं स० जेट्ठे अंतेवासी इंदभूई जाव एवं वयासी - अहो णं भंते! सुबाहुकुमारे इट्ठे इट्ठरूवे कंते कंतरूवे पिए २
१ ''ति तुट्ठे अतीव हृष्ट: 'उट्ठाए'त्ति उठाए उट्ठेइ, इह यावत्करणात् इदं दृश्यं - 'उट्ठित्ता समणं भगवं महावीरं बंदइ नमसइ | वंदित्ता नमसित्ता ' सद्दद्दामि णं भंते! निग्गंथं' इत्यादि यत्सूत्रपुस्तके दृश्यते तद्वक्ष्यमाणवाक्यानुसारेणावगन्तव्यं, तथाहि - ' सद्दहा| मिणं भंते! निग्गंथं पावयणं पत्तियामि णं भंते ! निग्गंथं पावयणं देवाणुप्पियाणं अंतिए बहवे राईसरतलवरमाडं बियकोडुंबिय सेट्ठिसत्थवाहपहियओ मुंडे भवित्ता आगाराओ अणगारियं पव्वयंति नो खलु अहं तहा संचाएमि पव्वइत्तए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्स्वावयं गिहिधम्मं पडिवज्जामि, अहासुखं देवाणुप्पिया ! मा पडिबंधं करेह'त्ति भगवद्वचनं, 'तमेव' इदमेवं दृश्यं - ' तमेव चाउग्घंटं आसरहं', 'जामेव' इत्यादि त्वेवं दृश्यं 'जामेव दिसं पाउब्भूते तामेव दिसिं पडिगए 'ति । 'इंदभूई' इत्यत्र यावत्करणात् 'नामं अणगारे गोयमगोत्तेण' मित्यादि दृश्यं, 'इट्ठे'त्ति इष्यते इतीष्टः स च तत्कृतविवक्षितकृत्यापेक्षयाऽपि स्यादित्याह - इष्टरूपः इष्टस्वरूप इत्यर्थः इष्टः इष्टरूपो वा कारणवशादपि स्यात् इत्याह - कान्तः - कमनीयः कान्तरूपः - कमनीयस्वरूपः, शोभनः शोभनस्वभावश्चेत्यर्थः एवंविधः कश्चित् कर्मदोषात्परेषां प्रीतिं नोत्पादयेदित्यत आह- प्रिय:- प्रेमोत्पादकः प्रियरूपः - प्रीतका रिस्वरूपः एवंविधश्व लोकरूढितोऽपि स्वादित्यत आह-मनोज्ञः मनसा - अन्तः संवेदनेन शोभनतया ज्ञायत इति मनोज्ञः, एवं मनोज्ञरूपः एवंविधश्चैकदाऽपि स्यादित्यत आह
For Personal & Private Use Only
Page #118
--------------------------------------------------------------------------
________________
विपाके श्रुत०२
मणुन्ने २ मणामे २ सोमे २ सुभगे २ पियदंसणे सुरूवे, बहुजणस्सवि य णं भंते! सुबाहुकुमारे इढे ५ सोमे |१ सुबाह्व४ साहुजणस्सवि य णं भंते! सुबाहुकुमारे इढे इहरूवे ५ जाव सुरूवे सुबाहुणा भंते ! कुमारेणं हेमा एयारूवा
ध्ययन
सू० ३३ उराला माणुस्सरिद्धी किन्ना लद्धा किण्णा पत्ता किण्णा अभिसमन्नागया के वा एस आसि पुव्वभवे?, एवं खलु गोयमा! तेणं कालेणं तेणं सम० इहेव जंबुद्दीवे दीवे भारहे वासे हथिणारे णाम गरे होत्था रिद्ध० तत्थ णं हथिणाउरे णगरे सुमुहे नाम गाहावई परिवसइ अड्डे०, तेणं कालेणं तेणं समएणं धम्मघोसा
१ 'मणामे'त्ति मनसा अम्यते-गम्यते पुनः पुनः संस्मरणतो यः स मनोऽमः, एवं मनोऽमरूपः, एतदेव प्रपञ्चयन्नाह —'सोमेत्ति अरौद्रः सुभगो-वल्लभः 'पियदंसणे'त्ति प्रेमजनकाकारः, किमुक्तं भवति?-सुरूवे'त्ति शोभनाकारः सुस्वभावश्चेति, एवंविधश्चैकजनापेक्षयाऽपि स्यादित्यत आह–'बहुजणस्सवी'त्यादि, एवंविधश्च प्राकृतजनापेक्षयाऽपि स्यादित्यत आह–'साहुजण|स्सवी'त्यादि । २ 'इमा एयारूब'त्ति इयं प्रत्यक्षा एतद्रूपा-उपलभ्यमानस्वरूपैव, अकृत्रिमेत्यर्थः 'किण्णा लद्ध'त्ति केन हेतुनोपार्जिता, | 'किन्ना पत्त'त्ति केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता, 'किण्णा अभिसमन्नागय'त्ति प्राप्ताऽपि सती केन हेतुना आभिमुख्येन साङ्गत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति । 'को वा एस आसि पुव्वभवे' इह यावत्करणादिदं दृश्यं-किनामए वा किंवा
॥९१॥ गोएणं कयरंसि वा गामंसि वा सन्निवेसंसि वा किं वा दुच्चा किंवा भोचा किं वा समायरित्ता कस्स वा तहारूवस्स समणस्स वा माणस्स वा अंतिते एगमवि आयरियं सुवयणं सोचा निसम्म सुबाहुणा कुमारेण इमा एयारूवा उराला माणुस्सिडी लद्धा पत्ता अभिसमन्नागय'त्ति ।
For Personal & Private Use Only
Page #119
--------------------------------------------------------------------------
________________
णामं थेरा जांतिसंपन्ना जाव पंचहिं समणसएहिं सद्धिं संपरिवुडा पुव्वाणुपुवि चरमाणा गामाणुगामं दूइजमाणा जेणेव हत्थिणाउरे नगरे जेणेव सहस्सबवणे उज्जाणे तेणेव उवागच्छइ २ त्ता अहापडिरूकं उग्गहं उग्गहित्ताणं संजमेणं तवसा अप्पाणं भावेमाणा विहरन्ति, तेणं कालेणं तेणं समएणं धम्मघोसाणं थेराणं अंतेवासी सुदत्ते णामं अणगारे उराले जाव लेस्से मासंमासेणं खममाणे विहरति, त० से सुदत्ते अणगारे मासक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेति जहा गोयमसामी तहेव धम्मघोसे ( सुधम्मे थेरे आपुच्छति जाव अडमाणे सुमुहस्स गाहावतिस्स गेहे अणुप्पविट्ठे, तए णं से सुमुहे गाहावती सुदत्तं अणगारं एजमाणं पासति २ त्ता हट्टतुट्टे आसणातो अभुट्ठेति २ पायपीढाओ पचोरुहति २ पाउयातो ओमु यति २ एगसाडियं उत्तरासंगं करेति २ सुदत्तं अणगारं सत्तट्ठ पयाइं अणुगच्छति २ त्ता तिक्खुत्तो आया हिणपयाहिणं करेइ २ ता वंदति णमंसति २ जेणेव भत्तघरे तेणेव उवागच्छति २त्ता सयहत्थेणं विउलेणं
१ 'जाइसंपन्ना' इह यावत्करणादिदं दृश्यं - 'कुलसंपन्ना बलसंपन्ना एवं विणयणाणदंसणचरित्तलज्जालाघवसंपन्ना ओयंसी तेयंसी वञ्चंसी जसंसी 'त्यादि । 'दूइज'त्ति 'गामाणुगामं दूइजमाणा' इति दृश्यं, द्रवन्तो - गच्छन्त इत्यर्थः । २ 'जहा गोयमसामी' त्ति द्वितीयाध्ययने दर्शितगौतमस्वामिभिक्षाचर्यान्यायेनायमपि भिक्षाटनसामाचारीं प्रयुङ्क्ते इत्यर्थः । ३ 'सुहम्मे थेरे'ति धर्मघोषस्थविरानि - त्यर्थः, धर्मशब्दसाम्याच्छब्दद्वयस्याप्येकार्थत्वात्,
For Personal & Private Use Only
Page #120
--------------------------------------------------------------------------
________________
विपाके श्रुत०२ ॥९२॥
१ सुबा
ध्ययनं सू० ३३
SAROGRESUCARSA
असणपाणेणं ४ पंडिलाभेस्सामीति तुढे, तते णं तस्स सुमुहस्स गाहावइस्स तेणं व्वसुद्धेणं [दायगसुद्धेणं पडिगाहगसुद्धेणं] तिविहेणं तिकरणसुद्धेणं सुदत्ते अणगारे पडिलाभिए समाणे संसारे परित्तीकते मणुस्साउते निबद्धे गेहंसि य से इमाई पंच दिवाई पाउन्भूयाई तं०-वसुहारा वुट्टा दसवन्ने कुसुमे निवातिते चेलुक्खेवे कए आहयाओ देवदुंदुहीओ अंतरावि य णं आकासे अहो दानमहो दानं घुढे य हथिणाउरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवं आइक्खति ४-धपणे णं देवाणुप्पिए! सुमुहे गाहावई ५ [सुकयपुन्ने
१ 'पडिलाभिस्सामीति तुट्टे' इहेदं द्रष्टव्यं – पडिलामेमाणेवि तुढे पडिलाभिएवि तुट्टे'त्ति । 'तस्स सुहम्म(मुह)स्स'त्ति विभ[क्तिपरिणामात् 'तेन सुहुमे(मुहे)ने ति द्रष्टव्यं, तेनेति अशनादिदानेन, 'दब्बसुद्धेणं ति द्रव्यतः शुद्धेन प्राशुकादिनेत्यर्थः, इहान्यदपि [8 | गाहगसुद्धेणं दायगसुद्धेणं'ति दृश्य, तत्र ग्राहकशुद्धं यत्र ग्रहीता चारित्रगुणयुक्तः दायकशुद्धं तु यत्र दाता औदार्यादिगुणान्वितः, अत | एवाह-'तिविहेणं ति उक्तलक्षणप्रकारत्रययुक्तेनेति 'तिकरणसुद्धेणं'ति मनोवाकायलक्षणकरणत्रयस्य दायकसम्बन्धिनो विशुद्धतयेत्यर्थः, 'एवं आइक्खइ'त्ति सामान्येनाचष्टे, इह चान्यदपि पदत्रयं द्रष्टव्यम् ‘एवं भासइत्ति विशेषत आचष्टे 'एवं पन्नवेति एवं परूवेति' एतच्च पूर्वोक्तरूपपदद्वयस्यैव क्रमेण व्याख्यापनार्थ पदद्वयमवगन्तव्यम् , अथवा आख्यातीति तथैव भाषते तु व्यक्तवचनैः प्रज्ञापयतीति युक्तिभिर्बोधयति प्ररूपयति तु भेदतः कथयतीति । २'धन्ने णं देवाणुप्पिया! सुहमे(मुहे)गाहावई' इत्यत्र यावत्करणादिदं दृश्य'पुन्ने णं देवाणुप्पिया! सुमुहे गाहावई एवं कयत्थे णं कयलक्खणे णं सुद्धे णं सुहुमस्स (मुहस्स)गाहावइस्स जम्मजीवियफले जस्स णं इमा एयारूवा उराला माणुस्सद्धी लद्धा पत्ता अभिसमन्नागय'त्ति तं धन्ने णं देवाणुप्पिया! सुहुमे गाहावई एवं कयत्थे णं' इत्यादि पूर्वप्रदर्शितमेवेह पदपञ्चकं निगमनतयाऽवसेयम् ।
AAAAAAC
॥९
॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #121
--------------------------------------------------------------------------
________________
कयलक्खणे सुलद्धे णं मणुस्सजम्मे सुकयत्थ] जाव तं धन्ने णं देवाणुप्पिया! सुमुहे गाहावई । तते णं से & सुमुहे गाहावई बहई वाससताई आउयं पालइत्ता कालमासे कालं किच्चा इहेव हथिसीसे णगरे अदीणसत्तुस्स रन्नो धारणीए देवीए कुच्छिसि पुत्तत्ताए उववन्ने, तते णं सा धारणी देवी सयणिजंसि सुत्तजागरा २ ओहीरमाणी २ तहेव सीहं पासति सेसं तं चेव जाव उप्पिं पासाए विहरति, तं एयं खलु गोयमा! सुबाहुणा इमा एयारूवा माणुस्सरिद्धी लद्धा पत्ता अभिसमन्नागया, पभू णं भंते! सुबाहुकुमारे देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए?, हंता पभू, तते णं से भगवं गोयमे समणं भगवं. वंदति नमंसति २ संजमेणं तवसा अप्पाणं भावमाणे विहरति, तते णं से समणे भगवं महावीरे अन्नया कयाइ हत्थिसीसाओणगराओ पुष्फगउजाणाओ कयवणमालजक्खाययणाओ पडिणिक्खमति २त्ता बहिया जणवयविहारं विहरति, तते णं से सुबाहुकुमारे समणोवासए जाते अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति । तते णं से सुबाहुकुमारे अन्नया कयाई चाउद्दसमुद्दिपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति २त्ता पोसहसालं पमजति २त्ता उच्चारपासवणभूमि पडिलेहति २त्ता दन्भसंथारगं संथरति २दब्भसंथारं दुरूहइ दुरूहित्ता अट्ठमभत्तं पगिण्हइ पगिण्हेत्ता पोसहसालाए पोसहिते अट्ठमभत्तिए पोसहं|
१ अभिगयजीवाजीवे' इह यावत्करणात् 'उवलद्धपुन्नपावे' इत्यादिकम् 'अहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणे | विहरई' एतदन्तं दृश्यम् । २ 'चाउद्दसहमुद्दिपुण्णमासिणीसुत्ति अत्रोद्दिष्टा-अमावास्या ।
For Personal & Private Use Only
Page #122
--------------------------------------------------------------------------
________________
विपाके श्रुत०२
UCACADGAOSASURGACACA
पडिजागरमाणे विहरति, तए णं तस्स सुबाहुस्स कुमारस्स पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं १ सुबाहजागरमाणस्स इमेयारूवे अन्भत्थिए ५ धण्णा णं ते गामागरणगरजाव सन्निवेसा जत्थ णं समणे भगवं ध्ययनं महावीरे जाव विहरति, धन्ना णं ते राईसरतलवर जे णं समणस्स भगवओ महावीरस्स अंतिए मुंडा जाव: सू० ३३ पव्वयंति, धन्ना णं ते राईसरतलवर जे णं समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं जाव गिहिधम्म पडिवजंति, धन्ना णं ते राईसर जाव जेणं समणस्स भगवओ महावीरस्स अंतिए धम्म सुणेति, तं जति णं समणे भगवं महावीरे पुव्वाणुपुब्धि चरमाणे गामाणुगामं दूइज्जमाणे इहमागच्छिजा जाव विहरिजा तते णं अहं समणस्स भगवतो अंतिए मुंडे भवित्ता जाव पव्वएज्जा, तते णं समणे भगवं महावीरे सुबाहुस्स कुमारस्स इमं एयारूवं अज्झत्थियं जाव वियाणित्ता पुव्वाणुपुर्दिव जाव दूइजमाणे जेणेव हथिसीसे णगरे जेणेव पुप्फगउजाणे जेणेव कयवणमालपियस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ उवागच्छित्ता अहापडिरूवं उग्गहं गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति परिसा राया निग्गया।
| १'गामागर' इह यावत्करणात् 'नगरकब्बडमडंबखेडदोणमुहपट्टणनिगमआसमसंवाहसन्निवेसा' इति दृश्यम् । २ 'राईसर' ६ इहैवं दृश्यं-'राईसरतलवरमाडंबियकोडुंबियसेट्ठिसत्थवाहपमियओ'त्ति। ३ 'मुंडा' इह यावत्करणादिदं दृश्यं—'भवित्ता अगाराओ
अणगारियति । ४ 'पुव्वाणुपुब्बि' इह यावत्करणादिदं दृश्यं 'चरमाणे गामाणुगामति ।
॥९३॥
Jain Education Inter
n al
For Personal & Private Use Only
Page #123
--------------------------------------------------------------------------
________________
तते णं तस्स सुबाहुयस्स कुमार०तं महया जहा पढमंतहा निग्गओ धम्मो कहिओ परिसा राया पडिगया, तते णं से सुबाहुकुमारे समणस्स भगवतो महावीरस्स अंतिए धम्मं सोचा निसम्म हद्वतुट्ठ जहा मेहे तहा है अम्मापियरो आपुच्छति णिक्खमणाभिसेयो तहेव जाव अणगारे जाते ईरियासमिए जाव बंभयारी, तते णं से सुबाह अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाझ्याइं एकारस अंगाई अहिज्जति २बहूहिं चउत्थछट्टहम० तवोविहाणेहिं अप्पाणं भाविता बहूई वासाइं सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सहि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववन्ने, से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता माणुस्सं विग्गहं लभिहिइ २ केवलं बोहिं बुज्झिहिति २ तहारूवाणं घेराणं
१ जहा पढमति यथेहेवाध्ययने प्रथमं जमालीनिदर्शनेन निर्गतोऽयमुक्तस्तथा द्वितीयनिर्गमेऽयं नगराद्विनिर्गत इति वाच्यम् , उभयत्र समानो वर्णकग्रन्थ इति भावः। २ 'ईरियासमिए' इत्यत्र यावत्करणादिदं दृश्य-भासासमिए ४ एवं मणगुत्ते ३ गुत्तिदिए | गुत्तत्ति-गुत्तबंभयारी' । ३ 'आउक्खएण'ति आयुःकर्मद्रव्यनिर्जरणेन 'भवक्खएणं'ति देवगतिबन्धनदेवगत्यादिकर्मद्रव्यनिर्जरणेन 'ठिइक्खएणं'ति आयुष्कादिकमस्थितिविगमेन 'अणंतरं चयं चइसत्ति देवसम्बन्धिनं देहं त्यक्त्वेत्यर्थः, अथवाऽनन्तरं-आयुःक्षया| धनन्तरं च्यवनं 'चइत्त'त्ति च्युत्वा ।
For Personal & Private Use Only
www.janelibrary.org
Page #124
--------------------------------------------------------------------------
________________
विपाके
श्रुत०२
॥९४॥
SAURUCHARSIOCOACCOM
अंतिए मुंडे जाव पव्वइस्सति, से णं तत्थ बहूई वासाइं सामण्णं पाउणिहिइ आलोइयपडिकते समाहि. २ भद्रनकालगते सणंकुमारे कप्पे देवत्ताए उववन्ने, से णं ताओ देवलोयाओ ततो माणुस्सं पव्वजा बंभलोए माणुस्संदू न्द्याद्यध्य. ततो महासुक्के ततो माणुस्सं आणते देवे ततो माणुस्सं ततो आरणे देवे ततो माणुस्सं सव्वट्ठसिद्धे, से णं ततो अणंतरं उव्वहिता महाविदेहे वासे जाव अड्डाई जहा दढपइन्ने सिज्झिहिति, एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते (सू०३३) ॥ इति पढमं अज्झयणं सम्मत्तं ॥१॥
वितियस्स णं उक्खेवो-एवं खलु जंबू! तेणं कालेणं तेणं समएणं उसभपुरे णगरे थूभकरंडउजाणे धन्नो है। जक्खो धणावहो राया सरस्सई देवी सुमिणदंसणं कहणं जम्मणं बालत्तणं कलाओ य जुवणे पाणिग्गहणं ४.दाओ पासाद. भोगा य जहा सुबाहुयस्स नवरं भद्दनंदी कुमारे सिरिदेवीपामोक्खाणं पंचसया सामीस
मोसरणं सावगधम्म पुव्वभवपुच्छा महाविदेहे वासे पुंडरीकिणी णगरी विजयते कुमारे जुगबाहू तित्थयरे पडिलाभिए माणुस्साउए निबद्धे इहं उप्पन्ने सेसं जहा सुबाहुयस्स जाव महाविदेहे वासे सिज्झिहिति बुज्झिहिति मुचिहिति परिनिव्वाहिति सव्वदुक्खाणमंतं करेहिति ॥ बितिथं अज्झथणं सम्मत्तं ॥२॥ तचस्स
॥९४॥ १'महाविदेहे' इह यावत्करणात् 'वासे जाई इमाइं कुलाई भवंति-अड़ाई दित्ताई अपरिभूयाई' इत्यादि दृश्यमिति ॥ द्वितीयश्रुतस्कन्धप्रथमाध्ययनस्य विवरणं सुबाहोः राजर्षेः ॥१॥
MAGARLOCALCASGRACHA
Jain Education international
For Personal & Private Use Only
Page #125
--------------------------------------------------------------------------
________________
4%
उक्खेवो, वीरपुरं णगरं मणोरमं उजाणं वीरकण्हमित्ते राया सिरी देवी सुजाए कुमारे बलसिरीपामोक्खा पंचसयकन्ना सामीसमोसरणं पुत्वभवपुच्छा उसुयारे नयरे उसभदत्ते गाहावई पुप्फदत्ते अणगारे पडिलाभेमगुस्साउए निबद्धे इह उप्पन्ने जाव महाविदेहे वासे सिज्झिहिति॥ सुहविवागे तइयं अज्झयणं सम्मत्तं ॥३॥ चोत्थस्स उक्खेवो-विजयपुरं णगरं गंदणवणं [मणोरमं] उजाणं असोगो जक्खो वासवदत्ते राया कण्हा देवी सुवासवे कुमारे भद्दापामोक्खाणं पंचसया जाव पुव्वभवे कोसंबी णगरी धणपाले राया वेसमणभद्दे अणगारे पडिलाभिते इह जाव सिद्धे ॥ चोत्थं अज्झयणं सम्मत्तं ॥४॥ पंचमस्स उक्खेवओ-सोगंधिया गरी नीलासोए उजाणे सुकालो जक्खो अप्पडिहओ राया सुकन्ना देवी महचंदे कुमारे तस्स अरहदत्ता भारिया जिणदासो पुत्तो तित्थयरागमणं जिणदासपुब्वभवो मज्झमिया णगरी मेहरहो राया सुधम्मे लाअणगारे पडिलाभिए जाव सिद्धे ॥ पंचमं अज्झयणं सम्मत्तं ॥५॥ छट्ठस्स उक्खेवओ-कणगपुरं णगरं
सेयासोयं उजाणं वीरभद्दो जक्खो पियचंदो राया सुभद्दा देवी वेसमणे कुमारे जुवराया सिरीदेवीपामोक्खा पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं धनवती जुवरायापुत्ते जाव पुन्वभवो मणिवया नगरी मित्तो राया संभूतिविजए अणगारे पडिलाभिते जाव सिद्धे ॥ छ8 अज्झयणं सम्मत्तं ॥६॥ सत्तमस्स उक्खेवो, महापुरं णगरं रत्तासोगं उजाणं रत्तपाओ जक्खो बले राया सुभद्दा देवी महब्बले कुमारे रत्तवईपामोक्खाओ पंचसया कन्ना पाणिग्गहणं तित्थयरागमणं जाव पुब्वभवो मणिपुरं णगरं णागदत्ते गाहावती
ASNASA
अनु. १८
For Personal & Private Use Only
Page #126
--------------------------------------------------------------------------
________________
विपाके श्रुत०२
२ श्रुतस्कंधः सू० ३४
OSISESEISESSA
इंदपुरे अणगारे पडिलाभिते जाव सिद्धे ॥ सत्तमं अज्झयणं सम्मत्तं ॥७॥ अहमस्स उक्खेवो-सुघोसंणगरं देवरमणं उजाणं वीरसेणो जक्खो अन्जुण्णो राया तत्तवती देवी भद्दनंदी कुमारे सिरीदेवीपामोक्खा पंचसया जाव पुव्वभवे महाघोसे णगरे धम्मघोसे गाहावती धम्मसीहे अणगारे पडिलाभिए जाव सिद्धे ॥ अट्ठमं अज्झयणं सम्मत्तं ॥८॥णवमस्स उक्खेवो-चंपा णगरी पुन्नभद्दे उज्जाणे पुन्नभद्दो जक्खो दत्ते राया रत्तवई देवी महचंदे कुमारे जुवराया सिरिकंतापामोक्खाणं पंचसया कन्ना जाव पुव्वभवो तिगिञ्छी गरी जियसत्तू राया धम्मवीरिये अणगारे पडिलाभिए जाव सिद्धे ॥ नवमं अज्झयणं सम्मत्तं ॥९॥ जति णं दसमस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं सायेयं णामे णगरे होत्था उत्तरकुरुउजाणे पासमिओ जक्खो मित्तनंदी राया सिरिकता देवी वरदत्ते कुमारे वरसेणपामोक्खा णं पंच देवीसया तित्थयरागमणं सावगधम्म पुव्वभवो पुच्छा मणुस्साउए निबद्धे सतदुवारे नगरे विमलवाहणे राया धम्मरुचिनामं अणगारं एजमाणं पासति २ पडिलाभिते समाणे मणुस्साउते निबद्धे इहं उप्पन्ने सेसं जहा सुबाहुयस्स कुमारस्स चिंता जाव पव्वजा कप्पंतरिओ जाव सव्वट्ठसिद्धे ततो महाविदेहे जहा दढपइन्नो जाव सिज्झहिति बुज्झिहिति० सव्वदुक्खाणमंतं करेति ॥ एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमढे पन्नत्ते, सेवं भंते! सेवं भंते!। सुहविवागा (सू०३४) एक्कारसमं अंगं सम्मत्तं ॥१०॥ नमो सुयदेवयाए-विवागसुयस्स दो सुयक्खंधा दुहविवागो य सुहविवागो य, तत्थ
॥ ९५॥
For Personal & Private Use Only
Page #127
--------------------------------------------------------------------------
________________
दुहविवागे दस अज्झयणा एकसरगा दससु चैव दिवसेसु उद्दिसिजंति, एवं सुहविवागोवि, सेसं जहा आयारस्स ॥ इति एक्कारसमं अंगं सम्मत्तं ॥ ११ ॥ ग्रन्थानं १२५० ॥
१ एवमुत्तराणि नवाप्यनुगन्तव्यानीति ॥ समाप्तं विपाकश्रुताख्यैकादशाङ्गप्रदेशविवरणं ॥ इहानुयोगे यदयुक्तमुक्तं, तद्धीधना द्राक् परिशोधयन्तु । नोपेक्षणं युक्तिमदत्र येन, जिनागमे भक्तिपरायणानाम् ॥ १ ॥ कृतिरियं संविग्नमुनिजनप्रधान श्रीजिनेश्वराचार्यचरणकमलचञ्चरीककल्पस्य श्रीमदभयदेवाचार्यस्येति ॥ ग्रन्थानं ९०० ॥ श्रीरस्तु ॥
॥ इति श्रीमदभयदेवाचार्यविहितविवरणयुता विपाकदशा गताः समाप्तिम् ॥
For Personal & Private Use Only
Page #128
--------------------------------------------------------------------------
________________ // इति श्रीमदभयदेवाचार्यविहितविवरणयुता विपाकदशाः गताः समाप्तिम् // R-52R5RRESERSSESIR-SAREER For Personal & Private Use Only