SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ विपाके ९देवदत्ता. श्यामायाः Antists मृतिः श्वश्वामारण सू० ३१ ARRIORRRRRRRAKAKAR सयाणं इमीसे कहाए लद्ध० समा० अन्नमन्ने सद्दावेंति २ एवं वयासी-एवं खलु सीहसेणे राया सामाए 8| देवीए उवरि मुच्छिए अम्हा णं धूआ णो आढाति जाव अंतराणि अ छिद्दाणि. पडिजागरमाणीओ विह- रंति तं न नज्जति भीया जाव झियामि, तते णं से सीहसेणे राया सामं देवि एवं वयासी-मा णं तुम देवाणुप्पिया! ओह. जाव झियाइसि, अहन्नं तह पत्तिहामि जहा णं तव णत्थि कत्तोवि सरीरस्स आबाहे वा पबाहे वा भविस्सतित्तिकटु ताहिं इटाहिं ६ समासेति, ततो पडिनिक्खमति २त्ता कोडुंबियपुरिसे सद्दावेइ २त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! सुपइहस्स गरस्स बहिया एगं महं कूडागारसालं करेह अणेगक्खंभसयसन्निविटुं० पासा०४ करेह २ मम एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोडंबि. यपुरिसा करयल जाव पडिसुणेति २ सुपइट्ठनगरस्स बहिया पचत्थिमे दिसीविभाए एगं महं कूडागारसालं जाव करेंति अणेगक्खंभस० पासा०४ जेणेव सीहसेणे राया तेणेव उवागच्छंति २त्ता तमाणत्तियं पचप्पिणंति, तते णं से सीहसेणे राया अन्नया कयाति एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमाइसयाई आमंतेति, तते णं तासिं एगणापंचदेवीसयाणं एगणपंचमाइसयाई सीहसेणेणं रन्ना आमं १ 'घत्तिहामि'त्ति यतिष्ये 'नस्थित्ति न भवत्ययं पक्षो यदुत 'कत्तोइ'त्ति कुतश्चिदपि शरीरकस्य आबाधा का भविष्यति, तत्र आबाधः-ईषत्पीडा प्रबाधः-प्रकृष्टा पीडैव 'इतिकट्ट'त्ति एवमभिधाय । २'अणेगक्खंभिय'त्ति अनेकस्तम्भशतसन्निविष्टामित्यर्थः, 'पासा' इत्यनेन 'पासाईयं दरिसणिजं अभिरूवं पडिरूव मिति दृश्यम् । तेति, ततेसाहसेणे राया अन्नाव सीहसेणे या दिसी dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy