________________
विपाके श्रुत०१
SHRESERRACK
आहेवच्चं जाव पालेमाणे विहरइ, तए णं से इक्काई विजयवद्धमाणस्स खेडस्स पंच गामसयाई बहहिं कैरेहि १ मृगापुअधर्म-श्रुतचारित्रामा अनुगच्छतीत्यधर्मानुगः, कुत एतदेवमित्याह-अधर्म एव इष्टो-वल्लभः पूजितो वा यस्य सोऽधम्मिष्टः अति-18 शयेन वाऽधर्मी-धर्मवर्जित इत्यधम्मिष्टः, अत एवाधर्माख्यायी-अधर्मप्रतिपादकः अधर्मख्यातिर्वा-अविद्यमानधर्मोऽयमित्येवंप्रसिद्धिकः, मृगापुत्रतथाऽधर्म प्रलोकयति-उपादेयतया प्रेक्षते यः स तथा, अत एवाधर्मप्ररजनः-अधर्मरागी अत एवाधर्मः समुदाचार:-समाचारो यस्य
पूर्वभवः स तथा, अत एवाधर्मेण-हिंसादिना वृत्ति-जीविका कल्पयन् सन् दुःशीलः-शुभस्वभावहीनः दुर्वतश्च-व्रतवर्जितः दुष्प्रत्यानन्दः
सू०५ साधुदर्शनादिना नानन्द्यत इति । १ 'आहेवच्चं'ति अधिपतिकर्म, यावत्करणादिदं दृश्य-'पोरेवचं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे'त्ति तत्र पुरोवर्तित्वं-अग्रेसरत्वं स्वामित्वं-नायकत्वं भर्तृत्वं-पोषकत्वं महत्तरकत्वं-उत्तमत्वं आज्ञेश्वरस्य-आज्ञाप्रधानस्य यत्सेनापतित्वं तदाज्ञेश्वरसेनापत्यं कारयन्-नियोगिकैर्विधापयन् पालयन् स्वयमेवेति । २ 'करेहि य'त्ति करैःक्षेत्राद्याश्रितराजदेयद्रव्यैः 'भरेहि य'त्ति तेषामेव प्राचुर्यैः 'विद्धीहि य'त्ति वृद्धिभिः-कुटुम्बिनां वितीर्णस्य धान्यस्य द्विगुणादेर्ग्रहणैः, वृत्तिभिरिति कचित् , तत्र वृत्तयो-राजादेशकारिणां जीविकाः, 'उक्कोडाहि य'त्ति लञ्चाभिः 'पराभएहि य'त्ति पराभवैः 'देजेहि | य' अनाभवदातव्यैः 'भेजेहि यत्ति यानि पुरुषमारणाद्यपराधमाश्रित्य प्रामादिषु दण्डद्रव्याणि निपतन्ति कौटुम्बिकान् प्रति च भेदेनोदायन्ते तानि भेद्यानि अतस्तैः 'कुंतेहि यत्ति कुन्तकम्-एतावद्र्व्यं त्वया देयमित्येवं नियत्रणया नियोगिकस्य देशादेर्यत्समर्पणमिति, 'लंछपोसेहि यत्ति लब्छाः-चौरविशेषाः संभाव्यन्ते तेषां पोषाः-पोषणानि तैः, 'आलीवणेहि य'त्ति व्याकुललोकानां मोषणार्थ प्रामादिप्रदीपनकैः ‘पंथकोद्देहि यत्ति सार्थघातैः 'उवीलेमाणे त्ति अवपीलयन्-वाधयन् ।
॥३९॥
in Education international
For Personal & Private Use Only
www.janelibrary.org