SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत० १ 45 ननासियं रसीयाए वा पूईएण य थिविथिवितवणमुहकिमिउत्तयंतपगलंतपूयरुहिरं लालापगलंतकन्ननासं अ-15७ उम्बरभिक्खणं २ पूयकवले य रुहिरकवले य किमियकवले य वममाणं कट्ठाई कलुणाई विसराई कुवमाणं मच्छि- दत्ता-धन्वयाचडगरपहकरेणं अण्णिजमाणमग्गं फुहडाहडसीसं दंडिखंडवसणं खंडमल्लगखंडघडहत्थगयं गेहे देह-IN न्तरीभवः बलियाए वित्तिं कप्पेमाणं पासति, तदा भगवं गोयम उच्चनीय जाव अडति अहापज्जतं गिण्हति सू० २८ पाड पडिनिक्खमति जेणेव समणे भगवं० भत्तपाणं आलोएति भत्तपाणं पडिदंसेति समणेणं अन्भणु ॥७४॥ SSASSAUSAMSUSA १'थिविथिविंत'त्ति अनुकरणशब्दोऽयं 'वणमुहकिमिउत्तयंतपगलंतपूयरुहिरंति व्रणमुखानि कृमिभिरुत्तुद्यमानानि-ऊर्द्धव्यथ्यमानानि प्रगलत्पूयरुधिराणि च यस्य स तथा तम् । २ 'लालापगलंतकन्ननासंति लालाभिः-छेदतन्तुभिः प्रगलन्तौ करें नासा च यस्य स तथा तम्, 'अभिक्खणं'ति पुनः पुनः 'कट्ठाईति केशहेतुकानि 'कलुणाई'ति करुणोत्पादकानि 'वीसराई'ति | विरूपध्वनीनीति गम्यते, 'कृयमाण'ति कूजन्तम्-अव्यक्तं भणन्तं, शेषं सर्व प्रथमाध्ययनवत् नवरं 'देहंबलियाए' देहबलिमित्यस्याभिधानं प्राकृतशैल्या देहंबलिया तीए देहबलियाए 'पाड'त्ति पाइलिसंडाओ नगराओ 'पडिणि'त्ति पडिनिक्खमईत्ति दृश्य, S | 'जेणेव समणे भगवं महावीरे तेणामेव उवागच्छति २ गमणागमणाए पडिकमई' र्यापथिकी प्रतिक्रामतीत्यर्थः ‘भत्तपाणं आलोएइ २ भत्तपाणं पडिदंसेइ २ समणेणं भगवया अब्भणुनाएं' यावत्करणात् 'समाणे इत्यादि दृश्य, en dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy