________________
अथ सप्तममुम्बरदत्ताख्यमध्ययनम् ।
6
अथ सप्तमे किञ्चिख्यिते
जति णं भंते । उक्खेवो सत्तमस्स एवं खलु जंबू । तेणं कालेां तेणं समएणं पाडलसंडे णगरे वणसंडे बाम उज्जाणे उंबरदत्तो जक्खो, तत्थ णं पाडलसंडे णगरे सिद्धत्थे राया तत्थ णं पाडलसंडे णगरे सागरदत्ते सत्थवाहे होत्था अड्डे० गंगदत्ता भारिया, तस्स णं सागरदत्तस्स पुत्ते गंगदत्ताए भारियाए अत्तए बरदत्ते नामं दारए होत्था अहीण० जाव पंचिंदियसरीरे, तेणं कालेणं तेणं स० समोसरणं जाव परिसा पङिगया, तेणं कालेणं तेणं सम० भगवं गोयमे तहेव जेणेव पाडलसंडे पागरे तेणेव जबागच्छति पाबलसंड नगरं पुरथिमिल्लेणं दुवारेणं अणुप्पविसति तत्थ णं पासति एवं पुरिसं केच्छुलं कोढियं दोडयरियं भगंदरियं अरिसिलं कासिलं सासिलं सोगिलं सुयमुहसुयहत्थं सुयपायं सुयहत्थंगुलियं सडियपायंगुलियं सडियक
Jain Education International
१ 'जइ णं भंते!" इत्यादिरुत्क्षेपः सप्तमस्याध्ययनस्य वाच्य इति । २ 'कच्छुल' ति कण्डूमन्तं 'दोष, यरियं ति जलदरिकं 'भदलियं 'ति भगन्दरवन्तं 'सोगिल' न्ति शोफवन्तं एतदेव सविशेषमाह - 'सुयमुहसुयहत्थे 'ति शूनमुखशूनहतं ।
For Personal & Private Use Only
www.jainelibrary.org