________________
अणंतरं उब्वहित्ता इहवे जंबुद्दीबे दीवे भारहे वासे चंपाए नयरीए महिसत्ताए पञ्चायाहिति, से णं तत्य अन्नया कयाइं गोहिल्लएहिं जीविआओ ववरोविए समाणे तत्थेष चंपाए नयरीए सेडिकुलसि पुत्तसाए पञ्चायाहिति, से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिते केवलं बोहिं अणगारे सोहम्मे कप्पे जहा पढमे जाव अंतं करेहिति । निक्खेवो॥ (सू०१४) बितियं अज्झयणं सम्मत्तं ॥२॥
DOE
१ 'निक्खेवो'त्ति निगमनं वाच्यं, तद्यथा-एवं खलु जंबू! समणेणं भगवया जाव संपत्तेणं दुहविवागाणं बिइअस्स अज्झयणस्स अयमढे पन्नत्तेत्तिबेमि' अत्र च इतिशब्दः समाप्तौ 'बेमी ति ब्रवीम्यहं भगवत उपश्रुत्य न यथाकथञ्चिदिति ॥ विपाकश्रुते 3 द्वितीयाध्ययनविवरणम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org