SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ विपाके श्रुत० १ ॥ ५४ ॥ जोव्वणगमणुप्पत्ते विण्णयपरिणयमित्ते रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठे उक्किहसरीरे भविस्सह, तते णं से पियसेणे णपुंसए इंदपुरे णगरे बहवे राईसर जाब पभिइओ बहूहि य विजापओगेहि य मंतचुन्नेहि यहियेउड्डावणाहि य निण्हवणेहि य पण्हवणेहि य वसीकरणेहि य आभिओगिएहि य अभिओगित्ता उरालाई माणुस्साई भोग भोगाई भुंजमाणे विहरिस्सति, तते णं से पियसेणे णपुंसए एयकम्मे० सुबहुं पावकम्मं समज्जिणित्ता एकवीसं वाससयं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए रइयत्ताए उववज्जिहिति, तत्तो सिरिसिवेसु सुंसुमारे तहेव जहा पढमो जाव पुढवि० से णं तओ १ 'उक्किट्ठेत्ति उत्कर्षवान्, किमुक्तं भवति ? – 'उक्विट्टसरीरे 'ति । २ विद्यामन्त्रचूर्णप्रयोगैः, किंविधैः ? इत्याह- 'हिययुड्डावणेहि यत्ति हृदयोड्डापनैः - शून्यचित्तताकारकैः 'निण्हवणेहि य'त्ति अदृश्यताकारकैः किमुक्तं भवति ? - अपहृतधनादिरपि परो धनापहारादिकं यैरपहुते-न प्रकाशयति तदपहवता अतस्तै: 'पण्हवणेहि य'त्ति प्रस्नवनैः यैः परः प्रस्तुतिं भजते प्रहृत्तो भवतीत्यर्थः ' वसीकरणेहि य'त्ति वश्यताकारकैः किमुक्तं भवति ? - ' आभिओगिएहिं 'ति अभियोगः - पारवश्यं स प्रयोजनं येषां ते आभियोगिकाः अतस्तैः, अभियोगश्च द्वेधा, यहाह - "दुविहो खलु अभिओगो दव्वे भावे य होइ नायव्वो । दुब्बंमि होंति जोगा विज्जा मंता य- भाबंमि ॥ १ ॥” [ द्विविधः खल्वभियोगो द्रव्ये भावे च भवति ज्ञातव्यः । द्रव्ये भवन्ति योगाः विद्या मन्त्रा भावे ॥ १ ॥ ] 'अभितोगित्त'श्चि वशीकृत्य । Jain Education International For Personal & Private Use Only २ उज्झितकाध्य. उज्झितक= भवाः सू० १४ ॥ ५४ ॥ www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy