SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ३ अमनसेनाध्य. शालाचौ. रपल्ली ANUSAKA विपाके अथ तृतीयमभग्नसेनाध्ययनम् । श्रुत०१ अथ तृतीये किञ्चिल्लिख्यतेतेचस्स उक्खेवो-एवं खलु जंबू! तेणं कालेणं तेणं समएणं पुरिमताले णामं णगरे होत्था, रिद्ध०, तस्स णं पुरिमतालस्स णगरस्स उत्तरपुरच्छिमे दिसीभाए एत्थ णं अमोहदंसणे उजाणे तत्थ णं अमोहदंसिस्स जक्खस्स जक्खाययणे होत्था, तत्थ णं पुरिमताले महब्बले नामं राया होत्या, तत्थ णं पुरिमतालस्स द नगरस्स उत्तरपुरच्छिमे दिसीभाए देसप्पंते अडवी संठिया, एत्थ णं सालानामं अडवी चोरपल्ली होत्था विसमगिरिकंदरकोलंबसण्णिविट्ठा वंसीकलंकपागारपरिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा | १ 'तच्चस्स उक्खेवो'त्ति तृतीयाध्ययनस्योत्क्षेपः-प्रस्तावना वाच्या, सा चैवं-'जइ णं भंते! समणेणं भगवया जाव संपत्तेणं दुहृविवागाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते ! के अढे पन्नत्ते । 'एवं खलु'त्ति 'एवं वक्ष्यमाणप्रकारेणार्थः प्रज्ञप्तः 'खलु' वाक्यालङ्कारे 'जंबु'त्ति आमत्रणं । २ 'देसप्पंते'त्ति मण्डलप्रान्ते । ३ 'विसमगिरिकंदरकोलंबसन्निविट्ठा' विषमं यद्रेिः कन्दरं-कुहरं तस्य यः कोलम्बः-प्रान्तस्तत्र सन्निविष्टः-सन्निवेशिता या सा तथा, कोलंबो हि लोके अवनतं वृक्षशाखाप्रमुच्यते इहोपचारतः कन्दरप्रान्तः कोलम्बो व्याख्यातः, 'वंसीकलंकपागारपरिक्खित्ता' वंशीकलङ्का-वंशीजालीमयी वृत्तिः सैवप्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, 'छिन्नसेलविसमप्पवायफरिहोवगूढा' छिन्नो-विभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता:-स्ति एव परिखा तयोपगूढा-वेष्टिता या सा तथा, सू०१५ POSSESEGENERA का॥५५॥ L Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy