SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ GAR LOCIRSCIEOSAROGRECORN अंतेउरे य अन्नेसिं च बहूणराईसर जाव सत्थवाहाणं अन्नेसिं च बहुणं दुब्बलाण य १ गिलाणाण य२ वाहियाण य रोगियाण य अणाहाण य सणाहाण यसमणाण यमाहणाण य भिक्खागाण य करोडियाण य कप्पडियाण य आउराण य अप्पेगतियाणं मच्छमंसाइं उवदंसेति अप्पे० कच्छपमंसाई अप्पे० गाहामं अप्पे० मगरम० अ० सुंसुमारमं० अप्पे० अयमंसाइं एवं एलारोज्झसुयरमिगससयगोमंसमहिसमंसाइं अप्पे० तित्तरमंसाई अप्पे० वह कलाव० कपोत० कुक्कुड०मयूर० अन्नेसिंच बहूणं जलयरथलयरखहयरमादीणं मंसाई उवदंसेति अप्पणाविय णं से धन्नंतरीविजे तेहिं बहूहिं मच्छमंसेहि य जाव मयूरमंसेहि य अन्नेहि य बहूहिं जलयरथलयर-I १ 'राईसर' इत्यत्र यावत्करणात् 'तलवरमाडंबियकोडुंबियसेट्ठी ति दृश्यं, 'दुब्बलाण यत्ति कृशानां हीनबलानां वा 'गिलाणाण य'त्ति क्षीणहर्षाणां शोकजनितपीडानामित्यर्थः 'वाहियाण यत्ति व्याधिः-चिरस्थायी कुष्ठादिरूपः स संजातो येषां ते व्याथिता | व्यथिता वा-उष्णादिभिरभिभूता अतस्तेषां 'रोगियाण'ति संजाताचिरस्थायिज्वरादिदोषाणां, केषामेवंविधानाम् ? इत्याह-'सणाहाण य'त्ति सखामिनाम् 'अणाहाण यत्ति निःस्वामिनां 'समणाण यत्ति गैरिकादीनां 'भिक्खगाण यत्ति तद्न्येषां 'करोडियाण यत्ति कापालिकानाम् ‘आउराणति चिकित्साया अविषयभूतानाम् 'अप्पेगइयाणं मच्छमंसाई उवइसति' इत्येतस्य वाक्यस्यानुसारेणारेतनानि वाक्यानि ऊह्यानि, मत्स्याः कच्छपा पाहाः मकराः सुंसुमाराः अजाः एलकाः रोज्झाः शूकराः मृगाः शशकाः गावः महिषाः तित्तिराः वर्तकाः लावकाः कपोताः कुर्कुटाः मयूराश्च प्रतीताः । OUR AREA SPAISAGOPAG Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600239
Book TitleVipaksutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year
Total Pages128
LanguageSanskrit
ClassificationManuscript & agam_vipakshrut
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy