________________
विपाके श्रुत० १
॥ ८२ ॥
हीण० जुवराया, तते णं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अन्नया कयाइं पंच पासायवर्डिसयसयातिं करेंति, अब्भुग्गत०, तए णं तस्स सीहसेणस्स कुमारस्स अन्नया कयावि सामापामोक्खाणं पंचन्हं रायवरकन्नगसयाणं एगदिवसे पाणिं गिव्हावेंसु पंचसयओ दाओ, तते णं से सीहसेणे कुमारे सामापामोक्खाहिं पंचहिं सयाहिं देवीहिं सद्धिं उपिं जाव विहरति, तते णं से महसेणे राया अन्नया कयाइ कालधम्मुणा संजुत्ते नीहरणं राया जाए मेहता, तए णं से सीहसेणे राया सामाए देवीए मुच्छिते ४ अवसेसाओ देवीओ नो आढाति नो परिजानाति अणाढाइजमाणे अप० विहरति, तते णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमा [धाई]सयाई इमीसे कहाए लद्धट्ठाई समाणाई एवं खलु सामी ! सीहसेणे राया सामाए देवीए मुच्छिए ४ अम्हं धूयाओ नो आढायंति नो परिजानंति अणा० अप० विहरति, तं सेयं खलु अम्हं सामं देवीं अग्गिपओगेण वा विसप्पओगेण वा सत्यप्पओगेण वा जीवियातो ववरोवित्तए,
१ 'अब्भुग्गय'त्ति इदमेवम् – 'अब्भुग्गयमूसियपहसिए चेव' अभ्युद्गतोच्छ्रितानि - अत्यन्तोचानि प्रहसितानि च - हसितुमार - ब्धानि चेत्यर्थः, 'मणिकणगरयणचित्ते' इत्यादि, 'एगं च णं महं भवणं करिति अणेगखंभसय सन्निविट्ठ' मित्यादि भवनवर्णकसूत्रं दृश्यम् । २ 'पंचसयओ दाओ'ति हिरण्यकोटिसुवर्णकोटिप्रभृतीनां प्रेषणकारिकान्तानां पदार्थानां पञ्चपञ्चशतानि सिंहसेनकुमाराय पितरौ दत्तवन्तावित्यर्थः, स च प्रत्येकं स्वजायाभ्यो दत्तवानिति । ३ 'महया' इत्यनेन महयाहिमवंतमहंतमलयमंदरम हिंदुसारे' इत्यादि राजवर्णको दृश्यः ।
Jain Education International
For Personal & Private Use Only
९ बृहस तिदत्ताध्य.
बृहस्पति
दत्तभवत
प्रागुत्तर
भवाः
सू० ३०
॥ ८२ ॥
www.jainelibrary.org