________________
अथ बृहस्पतिदत्ताख्यं नवममध्ययनम् ।
occcco
अथ नवमे किञ्चिल्लिख्यते
जइणं भंते! उक्खेवो णवमस्स, एवं खलु जंबू! तेणं कालेणं तेणं समएणं रोहीडए नाम नगरे होत्था रिद्ध०, पुढवीवडेंसए उज्जाणे धरणो जक्खो वेसमणदत्तो राया सिरी देवी पूसनंदी कुमारे जुवराया, तत्थ णं रोहीडए नगरे दत्ते णाम गाहावती परिवसति अड्डे० कण्हसिरी भारिया, तस्स णं दत्तस्स धूया कन्नसिरीए अत्तया देवदत्ता नाम दारिया होत्था अहीण. जाव उकिट्ठा उफिटसरीरा, तेणं काले० तेणं सम| सामी समोसढे जाव परिसा निग्गया, तेणं का० तेणं समएणं जेटे अंतेवासी छट्ठक्खमण तहेव जाव रायमग्गं ओगाढे हत्थी आसे पुरिसे पासति,तेसिं पुरिसाणं मज्झगयं पासति एगं इत्थियं अवउडगवंधणं उक्खित्तकन्ननासं जाव सूले भिजमाणं पासति, इमे अन्भत्थिए तहेव निग्गए जाव एवं वयासी-एसा णं भंते! इत्थिया पुव्वभवे का आसी?, एवं खलु गोयमा! तेणं का. तेणं स० इहेव जंबुद्दीवे दीवे भारहे वासे सुपइटे नाम नगरे होत्था रिद्ध०, महसेणे राया, तस्स णं महासेणस्स रन्नो धारणीपामोक्खाणं देवीसहस्सं ओरोहे यावि होत्था, तस्स णं महासेणस्स रन्नो पुत्ते धारणीए देवीए अत्तए सीहसेणे नामं कुमारे होत्था अ
4%ACACANC
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org